Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar
View full book text
________________
आगम
(०७)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम [s]
अध्ययन [ १ ],
मुनि दीपरत्नसागरेण संकलित....
उपासक
दशा
॥५॥
“उपासकदशा” - अंगसूत्र - ७ (मूलं + वृत्ति:)
-
Jan Eat
मूलं [७]
..आगमसूत्र [०७], अंग सूत्र [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तेनाचरितः- आसेवितो योऽनर्थदण्डः स तथा तं एवं प्रमादाचरितमपि, नवरं प्रमादो - विकथारूपोऽस्थगित तैलभाजनधरणादिरूपो वा, हिंस्रं-हिंसाकारि शस्त्रादि तत्प्रदानं परेषां समर्पणं, 'पापकर्मोपदेश:' 'क्षेत्राणि कृषत' इत्यादिरूपः ॥ ६ ॥
इह खलु आणन्दाइ समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी - "एवं खलु आणन्दा ! समणोवासरणं अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं सम्मत्तस्स पञ्च अइयारा पेयाला जाणियव्वा न समायरियव्वा, तंजहा - सङ्का कङ्क्षा विइमिच्छा परपासण्डपसंसा परपासण्डसंथवे । तयाणन्तरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासरणं पञ्च अइयारा पेयाला जाणियव्वा न समायरियब्बा, तंजहा बन्धे वहे छविच्छेए अभारे भन्तपाणवोच्छेए १ । तयाणन्तरं च णं थूलमस्स मुसावायवेरमणस्स पञ्च अइयारा जाणियव्वा न समायरिब्वा, तंजा - सहसा अम्भकखाणे रहसाअव्यक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे २। तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरमणस्स पञ्च अइयारा जाणियव्वा न समायरियन्वा, तंजहा - तेणाहडे तक्करप्पओगे विरुद्धरज्जाकमे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३ | तयाणन्तरं च णं सदारसन्तोसिए पञ्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा - इनरियपरिग्गहियागमणे अपरिग्गहियागमणे अणकीडा परविवाहकरणे कामभोगतिब्बाभिलासे ४ । तयाणन्तरं च इच्छापरिमाणस्स समणोवासएणं पञ्च अइयारा जाणियब्वा न समायरियब्बा, तंजहा - खेतवत्थुपमाणाइकमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयपमाणाइकमे
For Pasar Use Only
सम्यक्त्व एवं द्वादश व्रतानां अतिचार वर्णनं
~13~
११ आनन्दा
ध्ययनं १२ व्रतानामतिचाराणां
त्यागोपदेशः
॥ ५ ॥
rorp

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113