________________
आगम
(०७)
प्रत
सूत्रांक
[७]
दीप
अनुक्रम [s]
अध्ययन [ १ ],
मुनि दीपरत्नसागरेण संकलित....
उपासक
दशा
॥५॥
“उपासकदशा” - अंगसूत्र - ७ (मूलं + वृत्ति:)
-
Jan Eat
मूलं [७]
..आगमसूत्र [०७], अंग सूत्र [०७] "उपासकदशा" मूलं एवं अभयदेवसूरि-रचित वृत्तिः
तेनाचरितः- आसेवितो योऽनर्थदण्डः स तथा तं एवं प्रमादाचरितमपि, नवरं प्रमादो - विकथारूपोऽस्थगित तैलभाजनधरणादिरूपो वा, हिंस्रं-हिंसाकारि शस्त्रादि तत्प्रदानं परेषां समर्पणं, 'पापकर्मोपदेश:' 'क्षेत्राणि कृषत' इत्यादिरूपः ॥ ६ ॥
इह खलु आणन्दाइ समणे भगवं महावीरे आणन्दं समणोवासगं एवं वयासी - "एवं खलु आणन्दा ! समणोवासरणं अभिगयजीवाजीवेणं जाव अणइक्कमणिज्जेणं सम्मत्तस्स पञ्च अइयारा पेयाला जाणियव्वा न समायरियव्वा, तंजहा - सङ्का कङ्क्षा विइमिच्छा परपासण्डपसंसा परपासण्डसंथवे । तयाणन्तरं च णं थूलगस्स पाणाइवायवेरमणस्स समणोवासरणं पञ्च अइयारा पेयाला जाणियव्वा न समायरियब्बा, तंजहा बन्धे वहे छविच्छेए अभारे भन्तपाणवोच्छेए १ । तयाणन्तरं च णं थूलमस्स मुसावायवेरमणस्स पञ्च अइयारा जाणियव्वा न समायरिब्वा, तंजा - सहसा अम्भकखाणे रहसाअव्यक्खाणे सदारमन्तभेए मोसोवएसे कूडलेहकरणे २। तयाणन्तरं च णं थूलगस्स अदिण्णादाणवेरमणस्स पञ्च अइयारा जाणियव्वा न समायरियन्वा, तंजहा - तेणाहडे तक्करप्पओगे विरुद्धरज्जाकमे कूडतुलकूडमाणे तप्पडिरूवगववहारे ३ | तयाणन्तरं च णं सदारसन्तोसिए पञ्च अइयारा जाणियव्वा न समायरियव्वा, तंजहा - इनरियपरिग्गहियागमणे अपरिग्गहियागमणे अणकीडा परविवाहकरणे कामभोगतिब्बाभिलासे ४ । तयाणन्तरं च इच्छापरिमाणस्स समणोवासएणं पञ्च अइयारा जाणियब्वा न समायरियब्बा, तंजहा - खेतवत्थुपमाणाइकमे हिरण्णसुवण्णपमाणाइक्कमे दुपयचउप्पयपमाणाइकमे
For Pasar Use Only
सम्यक्त्व एवं द्वादश व्रतानां अतिचार वर्णनं
~13~
११ आनन्दा
ध्ययनं १२ व्रतानामतिचाराणां
त्यागोपदेशः
॥ ५ ॥
rorp