Book Title: Aagam 07 UPASAK DASHA Moolam evam Vrutti
Author(s): Dipratnasagar, Deepratnasagar
Publisher: Deepratnasagar

Previous | Next

Page 20
________________ आगम (०७) “उपासकदशा” - अंगसूत्र-७ (मूलं+वृत्तिः ) अध्ययन [१], ------- मूलं [७] मुनि दीपरत्नसागरेण संकलित...........आगमसूत्र - [०७], अंग सूत्र - [०७] "उपासकदशा” मूलं एवं अभयदेवसूरि-रचित वृत्ति: देशाङ्गे प्रत ॥८॥ सूत्राक त्वमनाभोगादिनाऽतिक्रमादिना वा, अथवा एकक्षेत्रादिपरिमाणकर्तुस्तदन्यक्षेत्रस्य वृत्तिप्रभृतिसीमापनयनेन पूर्वक्षेत्रे योजना क्षेत्रप्रमाणा-१ आनन्दातिक्रमोऽतिचार एव, व्रतसापेक्षत्वात्तस्येति १, 'हिरण्णसुवण्णपमाणाइक्कमे' चि प्राग्वत् , अथवा राजादेः सकाशाल्लब्धं हिरण्या- ध्ययनं यभिग्रहावधि यावदन्यस्मै प्रयच्छतः 'पुनरवधिपूत्तौ ग्रहीष्यामि इत्यध्यवसायवतोऽयमतिचारस्तथैवति २, 'धणधन्नपमाणाइक्कमे व्रतातित्ति अनाभोगादेः अथवा लभ्यमानं धनाद्यभिग्रहावधिं यावत्परगृह एव बन्धनबद्धं कृत्वा धारयतोऽतिचारोऽयमिति ३, 'दुपयचउप्प- चारोपदेशः यपमाणाइक्कमे त्ति अयमपि तथैव, अथवा गोवडवादिचतुष्पदयोपित्सु यथा अभिग्रहकालावधिपूतौ प्रमाणाधिकवत्सादिचतुष्पदोत्प-0 तिर्भवति तथा षण्ढादिकं प्रक्षिपतोऽतिचारोऽयं, तेन हि जातमेव वत्सादिकमपेक्ष्य प्रमाणातिक्रमस्य परिहृतत्वाद्गर्भगतापेक्षया तस्य सम्पनत्वादिति ४, कुवियपमाणाइक्कमे त्ति कुप्यं-गृहोपस्करःस्थालकबोलकादि, अयं चातिचारोऽनाभोगादिना, अथवा पश्चैव स्थालानि अपरिग्रहीतव्यानीत्याद्यभिग्रहवतः कस्याप्यधिकतराणां तेषां सम्पत्ती प्रत्येकं धादिमेलनेन पूर्वसन्यावस्थापनेनातिचारोऽय-13 ७) दीप अनुक्रम [१] मिति ५, आह च-"खेत्ताइहिरण्णाईधणाइदुषयाइकुप्पमाणकमे । जोयणपयाणवन्धणकारणभावेहि नो कुज्जा ॥१॥" दिग्वतं | शिक्षाब्रतानि च यद्यपि पूर्व नोक्तानि तथापि तत्र तानि द्रष्टव्यानि, अतिचारभणनस्यान्यथा निरवकाशता स्यादिहेति, कधमन्यथा प्रागुक्तं-“दुवालसविहं साक्गधम्म पडिवन्जिस्सामि" इति, कथं वा वक्ष्यति-'दुवालसविहं सावगधम्म पडिवज्जइ'। इति, अथवा सामायिकादीनामित्वरकालीनत्वेन प्रतिनियतकालकरणीयत्वान्न तदैव तान्यसौ प्रतिपन्नवान् दिव्रतं च विरतेर-6॥८ | (१) क्षेत्रादिहिरण्याविधनादिविषदाविकृप्यमानक्रमान् । योजनप्रवानबन्धनकारण भावेः नो कुर्यात् ॥१॥ . FaPramamyam uncom | सम्यक्त्व एवं द्वादश व्रतानां अतिचार-वर्णनं ~ 19~

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113