Book Title: Kusumavali
Author(s): Hemchandracharya, 
Publisher: Rushabhdevji Chhagniramji Jain Shwetambar Samstha
Catalog link: https://jainqq.org/explore/020423/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्रीहमवदनिकलगावटी। For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir +++ ++ + + + ++ ++++ ADE D ++ + + + ++ +++ ++ DRESSES श्रीहेमचन्द्राऽऽनन्दग्रन्थाब्धिः ग्रन्थरत्नम् ।। कलिकालसर्वज्ञविरचिताश्रीहेमचन्द्रकृतिकुसुमावली। राजनगर वास्तव्य स्व. श्रेष्ठिवर्यनेमचन्द्र पोपटलाल (व्होरा) द्रव्यसाहाय्येन --: प्रकाशिका :मालवदेशान्तर्गतउजैननगरस्था 'श्री ऋषभदेवजी छगनीरामजी नाम्नी जैन श्वेताम्बर संस्था. सावी . सं. २४६९. वि. सं १९९९. इ. स. १९४३. .......NIMAMM "श्री शारदा मुद्रणालये' तदधिपतिना देवचन्द्रात्मजेन पण्डितहीरालालेन मुद्रितम् , पानकोरनाका, अमदावाद. पण्यम्-सार्द्धमेकरुप्यकम् EMEDIENTS नलफापालनककन For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir R. ឱf របសធមា៥ – គឺមានមាឌមាទាំងបី ANDធី 8 नेमचंद पोपटलाल वोरा. ( . . tdqqa) For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir । उपोद्घातः। अस्ति खलु सर्वासाम् भाषाणामाद्यजननी विबुधभारती। तत्र च सर्वथैवोपयुज्यमानं मन्दामन्दमतिसाधारणं शब्दानुशासनं लिङ्गानुशासनं काव्यानुशासनादि च भगवता कलिकालसर्वज्ञेनाऽऽचार्यहेमचन्द्रेण व्यरचि । तच्चेदं सर्व मूलमात्रं स्व. श्रेष्ठिवर्य नेमचंद्र पोपटलाल महाशयसद्व्यसाहाय्येन प्रकाश्यमानमस्माभिः शिशूनामभ्याससौकर्यायेति विज्ञापयति 'श्री ऋषभदेवजी छगनीरामजी' नाम्नी संस्था । पृष्ठः विषयानुक्रमः। _पृष्टः विषयः १-१९० प्रथमाध्यायत १९७-२०४ न्यायसंग्रहः। उणादिना सह २०५-२४ लिङ्गानुशासनम्। सप्तमाध्यायप- २२५-४० काव्यानुशासनयन्तम्। सूत्राणि । १९१-९२ अनुबन्धफलम्। २४१ अन्ययोगव्य १९२ वृत्गणफलम्। द्वात्रिंशिका। १९२-९४ अनिट्कारिका। अयोगव्य० १९४-९६ संग्रहश्लोकाः। द्वात्रिंशिका। For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir HAMOSHOOMADI सादरसमर्पणम् प्रातःस्मरणीय परम पूज्य आगमोद्धारक आचार्यदेवेश श्री १००८ आनन्दसागरसूरीश्वरजीने आपश्रीनी शासनसंरक्षक-शासनहितवर्धक मानसिकवाचिक अने कायिक प्रवृत्तिओथी आजे समस्त जैनशासन ऋणी बन्युं छे, तेमज आपश्रीना अनेकानेक उपकारोथी उपकृत थयेल आपश्रीना विद्वान् शिष्यरत्न श्री सिद्धचक्र आराधक समाज त्था श्री नवपद आराधक समाज आदि संस्था संस्थापक पंन्यासप्रवर श्री चन्द्रसागरजी महाराजजीनी खास प्रेरणाथी आपश्रीना चरणकमलमां आ ग्रन्थरत्न समर्पण करी पठन करनाराओ व्याकरणविभागना वधु रसिक बने एवा आशीर्वादनी अभिलाषा साथे विरमीए छीए. लि० श्री ऋषभदेवजी छगनरामजीनी पेढी उज्जैन (मालवा) For Private and Personal Use Only Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्रीहेमचन्द्रानन्दग्रन्थान्धिः - प्रन्थरत्नम् १. Se Acharya Shri Kailassagarsuri Gyanmandir कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितानि - श्रीसिद्धहेमचन्द्रशब्दानुशासनसूत्राणि । प्रथमोऽध्यायः । प्रथमः पादः । १ अँहँ । २ सिद्धिः स्याद्वादात् ३ लोकात् । ४ औदान्ताः स्वराः । ५ एकद्वित्रिमात्रा ह्रस्वदीर्घप्लुताः । ६ अनवर्णा नामी | ७ ऌदन्ताः समानाः। ८ एऐओओ सन्ध्यक्षरम् । ९ अंअः अनुस्वारविसर्गौ । १० कादिर्व्यञ्जनम् । ११ अपञ्चमान्तस्थो धुट् । १२ पञ्चको वर्गः । १३ आद्यद्वितीयशषसा अघोषाः । १४ अन्यो घोषवान् । १५ यरलवा अन्तस्थाः १६ अंअः ट्रक ) ( पश For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir षसाः शिट्। | २७ अधातुविभक्ति१७ तुल्यस्थानास्यप्र- वाक्यमर्थवन्नाम। यत्नः स्वः । २८ शिघुट् । १८ स्यौजसमौशस्टा- २९ पुंस्त्रियोःस्यमौजस्। भ्यांभिस्ङभ्यां- ३० स्वरादयोऽव्ययम् । भ्यस्ङसिभ्यांभ्यः ३१ चादयोऽसत्त्वे । स्ङसोसांङयो- ३२ अधण्तस्वाद्या. स्सुपां त्रयीत्रयी शसः। प्रथमादिः। ३३ विभक्तिथमन्तत साद्याभाः। १९ स्त्यादिर्विभक्तिः। ३४ वत्तस्याम्। २० तदन्तं पदम्। ३५ क्त्वातुमम् । २१ नाम सिदव्यञ्जने ३६ गतिः। २२ नं क्ये। ३७ अप्रयोगीत्। २३ न स्तं मत्वर्थे । ३८ अनन्तः पवम्या: २४ मनुर्न भोऽङ्गिरो- प्रत्ययः। वति । ३९ डत्यतु संख्यावत् । २५ वृत्त्यन्तोऽसषे। ४० बहुगणं भेदे। २६ सविशेषणमा- ४१ कसमासेऽध्यर्द्ध। ख्यातं वाक्यम् । ४२ अर्द्धपूर्वपदः पूरणः। For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दीर्घ द्वितीयः पादः। । १४ प्रस्यैषैष्योढोढयूहे १ समानानां तेन । स्वरेण । | १५ स्वरस्वैर्यक्षौहि२ ऋलति ह्रस्वो वा। ण्याम् । ३ लत रल ऋलभ्यां १६ अनियोगे लुगेवे। वा। १७ वौष्ठौतौ समासे । ४ ऋतो वा तौ च। १८ ओमाङि । ५ ऋस्तयोः। १९ उपसर्गस्यानिणे६ अवर्णस्येवर्णादि- धेदोति। नैदोदरल् । २० वा नाम्नि। ७ ऋणे प्रदशार्णवस- २१ इवर्णादेरस्वे स्वरे नकम्बलवत्सरव. यवरलम्। त्सतरस्यार। २२ इस्वोऽपदे वा । ८ ऋते तृतीयासमासे २३ एदैतोऽयाय् । ९ऋत्यारुपसर्गस्य।। २४ ओदौतोऽवात् । १० नाम्नि वा। | २५ श्यक्ये। ११ लत्याल्वा। | २६ ऋतो रस्तद्धिते । १२ ऐदौत्सन्ध्यक्षरैः। २७ एदोतः पदान्तेऽस्य १३ ऊटा। लुक्। For Private and Personal Use Only Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ गोर्नाम्न्यवोऽक्षे । २९ स्वरे वाऽनक्षे | ३० इन्द्रे | ३१ वात्यsसन्धिः । ३२ प्लुतोऽनितौ । ३३ ३ ३ वा । ३४ ईदूदेद्विवचनम् । ३५ अदो मुमी । ३६ चादिः स्वरो नाङ्। ३७ ओदन्तः । ३८ सौ नवेतौ ३९ ऊँ चोञ् । ४० अञ्वर्गात् स्वरे वो ऽसन् । ४१ अइउवर्णस्यान्तेऽनु १२ स्सटि समः । नासिकोऽनीनादेः । तृतीयः पादः । १ तृतीयस्य पञ्चमे । २ प्रत्यये च । ३ ततो हश्चतुर्थः । ४ प्रथमादधुटि शश्छः ५ रः कखपफयोः ट्रक ) (पौ । ६ शषसे शषसं वा । ७ चटते सद्वितीये । ८ नोऽप्रशानोऽनुस्वा रानुनासिकौ च पूर्वस्याधुपरे | ९ पुमोऽशिट्यघोषे sख्यागिरः । १० नॄनः पेषु वा । ११ द्विः कानः कानि सः। १३ लुक् । १४तौ मुमो व्यञ्जने स्वौ । १५ मनयवलपरे हे । १६ सम्राट् । For Private and Personal Use Only Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ णोः कटावन्तौ । ३२ अदीर्घाद्विरामैक शिटि नवा। व्यञ्जने। १८ ड्नः सात्सोऽश्वः। ३३अञ्वर्गस्यान्तस्थातः १९ नः शि अच् । ३४ ततोऽस्याः । २० अतोऽति रोरुः।। ३५ शिटः प्रथमद्विती२१ घोषवति। यस्य। २२ अवर्णभोभगोऽ- ३६ ततः शिटः। घोलुंगसन्धिः। ३७ न रात्स्वरे। २३ व्योः । ३८ पुत्रस्यादिनपुत्रा२४ स्वरे वा। दिन्याक्रोशे। २५ अस्पष्टाववर्णात्त्व- ३९ म्नांधुड्वर्गेऽन्त्योनुजि वा। ऽपदान्ते। २६ रोर्यः। ४० शिड्हेऽनुस्वारः। २७ हस्वान्णनो द्वे। ४१ रो रे लुग्दीर्घश्चा२८ अनाङ्माङो दिदुतः। दीर्घाद्वा छः। ४२ ढस्तड्डे । २९ प्लुताद्वा। ४३ सहिवहेरोचाऽव३० स्वरेभ्यः। र्णस्य। ३१दिर्हस्वरस्यानु नवा ४४ उदः स्थास्तम्भासः For Private and Personal Use Only Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४५ तदः सेः स्वरे पादार्था । ४६ एतदश्च व्यञ्जने ऽनग्नञ्समासे । ४७ व्यञ्जनात्पञ्चमान्तस्थायाः सरूपे वा । ६२ न शाता ४८ घुटो घुटि स्वे बा | ४९ तृतीयस्तृतीयचतुर्थे ६३ पदान्ताद्दवर्गाद ५० अघोषे प्रथमो नाम्नगरीनवतेः । ऽशिटः । ५१ विरामे वा । ५२ न सन्धिः । ५३ रः पदान्ते विसर्गस्तयोः । ५४ ख्यागि । ५५ शिटयघोषात् । ५६ व्यत्यये लुग्वा । ५७ अरोः सुपि रः । ५८ वाहत्यादयः । ५९ शिटयाचस्य द्वितीयो वा । ६० तवर्गस्य श्ववर्गष्टवर्गाभ्यां योगे चटवर्गों । ६१ सस्य शषौ । ६४ षि तवर्गस्य । ६५ लि लौ । चतुर्थः पादः । १ अत आः स्यादौ जभ्याम्ये । २ भिस ऐस् । ३ इदमदसोऽक्येव ४ बहुभोसि | For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - ५ टाङसोरिनस्यौ । १९ टौस्येत् । ६ डेङस्योर्यातौ। २० औता। ७ सर्वादेः स्मैस्मातौ। २१ इदुतोऽस्त्रेरीदूत्। ८ : स्मिन् । २२ जस्येदोत् । ९ जस इः। | २३ ङित्यदिति। १० नेमा प्रथमचरम- २४ टः पुंसि ना। तयायाल्पकति- २५ डिडौँ। पयस्य वा। २६ केवलसखिपतैरौ। ११ द्वन्द्वे वा। २७ न ना डिदेत् । १२ न सर्वादिः। २८ स्त्रियां ङितां वा १३ तृतीयान्तात्पूर्वा- दैदास्दास्दाम् । वरं योगे। २९ स्त्रीदूतः। १४ तीयं डिस्कार्ये वा। ३० वेयुवोऽस्त्रियाः। १५ अवर्णस्यामःसाम्। ३१ आमो नाम् वा। १६ नवभ्यः पूर्वेभ्य । ३२ इस्वापश्च । ___ इस्मास्मिन्वा।। ३३ संख्यानां र्णाम् । १७ आपो डितां यैया- ३४ ब्रेस्त्रयः। __ स्यास्याम् । ३५ एदोद्भ्यां ङसि१८ सर्बादेर्डस्पूर्वाः। उसो रः। For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३६ खितिखीतीय उर्। ४९ शसोऽता सश्च ३७ ऋतो हुर्। नः पुंसि ।। ३८तृस्वसृनप्तनेष्टुत्व- ५० संख्यासायवेरहष्ट्टक्षत्तहोतृपोतृप्र- स्याहन ङौ वा। शास्त्रो घुट्यार्। ५१ निय आम् । ३९ अझै च। ५२ वाष्टन आः स्यादौ। ४० मातुर्मातः पुत्रेऽर्हे ५३ अष्टऔर्जस्शसोः। सिनाऽऽमन्त्र्ये । ५४ डतिष्णः संख्याया ४१ हस्वस्य गुणः। लुप् । ४२ एदापः। ५५ नपुंसकस्य शिः। ४३ नित्यदिद्विस्वरा- ५६ औरी। ____म्बार्थस्य हस्वः । ५७ अतः स्यमोऽम् । ४४ अदेतः स्यमोलक् । ५८ पञ्चतोऽन्यादेरनेक४५ दीर्घडयाव्यञ्ज- तरस्य दः। नात्सेः। ५९ अनतो लुप। ४६ समानादमोऽतः। ६० जरसो वा। ४७ दी? नाम्यतिम- ६१ नामिनो लुग्वा। , चतसृषः। ६२ वान्यतः पुमांष्टादौ ४८ नुर्वा । स्वरे। For Private and Personal Use Only Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६३ दध्यस्थिसक्थ्य क्ष्णोऽन्तस्यान् । ६४ अनाम्स्वरे नोऽन्तः । ६५ स्वराच्छौ । ६६ धुटां प्राक् । ६७ र्लो वा । ६८ घुटि । ६९ अचः । ७० ऋदुदितः । ७१ युत्रोऽसमासे । ७२ अनडुहः सौ | ७३ पुंसोः पुमन्स् । ७४ ओत औ: । ७५ आ अम्शसोडता । पथिन्मथिनृभुक्षः ७६ सौ । ७७ ए: ७८ थो न्थ् । ७९ इन् डीस्वरे लुक् । Acharya Shri Kailassagarsuri Gyanmandir ८० वोशनसो नश्चामन्त्रये सौ । ८१ उतोऽनडुच्चतुरो वः । ८२ वाः शेषे । ८३ सख्युरितोऽशावैत् । ८४ ऋदुशनस्पुरुदंशोनेहसश्च सेर्डाः । ८५ नि दीर्घः । ८६ न्स्महतोः । ८७ इन्हन्पूषार्यम्णः शिष्योः । ८८ अपः । ८९ नि वा । ९० अभ्वादेरत्वसः सौ। ९१ क्रुशस्तुनस्तृच् पुंसि । ९२ दादौ स्वरे वा । ९३ स्त्रियाम् । For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १० द्वितीयोऽध्यायः । प्रथमः पादः । १ त्रिचतुरस्ति सृचत स्यादौ । २ ऋतो रः स्वरेऽनि । Acharya Shri Kailassagarsuri Gyanmandir ८ शेषे लुक् । ९ मोर्वा । १० मन्तस्य युवाव द्वयोः । ११ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् । १२ त्वमहं सिना प्राक्चाकः । १३ यूयं वयं जसा | १४ तुभ्यं मह्यं ङया । १५ तवमम ङसा । १६ अमौ मः । १७ शसो नः । १८ अभ्यम् भ्यसः । ३ जराया जरस्वा । ४ अपोदमे । १९ ङसेश्चाद् । ५ आ रायो व्यञ्जने । २० आम आकम् । ६ युष्मदस्मदोः । ७ टाङोसि यः । २१ पदाद्यग्विभक्त्यैकवाक्ये वस्नसौ बहुत्वे | २२ द्वित्वे वाम्नौ । २३ ङेङसा ते मे। २४ अमा त्वा मा । २५ असदिवामन्त्र्यं पूर्वम् । २६ जस्विशेष्यं वाम न्ये । २७ नाऽन्यत् । For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ पादाद्योः। । ४३ अदसो दः सेस्तु २९ चाहहवैवयोगे। डौ।। ३० दृश्यर्थैश्चिन्तायाम्। ४४ असुको वाऽकि । ३१ नित्यमन्वादेशे। ४५ मोऽवर्णस्य । ३२ सपूर्वात प्रथमा- ४६ वाद्रौ । न्ताद्वा। | ४७ मादुवर्णोऽनु। ३३ त्यदामेनदेतदो द्वि- ४८ प्रागिनात् । तीयाटौस्यवृत्त्यन्ते। ४९ बहुष्वेरीः। २४ इदमः। ५० धातोरिवर्णोवर्ण३५ अभ्यञ्जने। स्येयुव स्वरे प्रत्यये। ३६ अनक् । ५१ इणः। ३७ टौस्यनः। | ५२ संयोगात्। ३८ अयमियम् पुंस्त्रि- ५३ भ्रूश्नोः । योः सौ। ५४ स्त्रियाः । ३९ दोमः स्यादौ। ५५ वाम्शसि । ४० किमः कस्तसादौ । ५६ योऽनेकस्वरस्य । च। | ५७ स्यादौ वः। ४१ आ द्वेरः। ५८ क्विवृत्तेरसुधि४२ तः सौ सः। । यस्तो । For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५९ इन्पुनर्वर्षाकारैर्भुवः ७२ सो रुः। ६० णषमसत्परे स्या- ७३ सजुषः। दिविधौ च। ७४ अहः। ६१ क्तादेशोऽषि। | ७५ रो लुप्यरि। ६२ षढोः कस्सि। ७६ धुटस्तृतीयः। ६३ भ्वादेर्नामिनो ७७ गडदबादेश्चतुर्था दी?र्वोर्व्यञ्जने। न्तस्यैकस्वरस्या६४ पदान्ते। देश्चतुर्थः स्ध्वोच ६५ न यि तद्धिते। प्रत्यये। ६६ कुरुच्छुरः। ७८ धागस्तथोश्च । ६७ मो नो म्वोच। ७९ अधश्चतुर्थात्तथोधः। ६८ स्त्रंसध्वंस्क्वस्सन- ८० म्यिन्तात्परोक्षा डहो दः। ___ द्यतन्याशिषो धो ढः। ६९ ऋत्विदिशदृश्- ८१ हान्तस्थाञीड्भ्यां स्पृशत्रज्दधृषु- वा। विणहो गः। । ८२ हो धुपदान्ते। ७० नशो वा। ८३ भ्वादेर्दादेघः। ७१ युजञ्चक्रुञ्चो ८४ मुहदुहष्णुहष्णिहो नो डा। वा। For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८५ नहाहोर्द्धतौ । ८६ चजः कगम् । www.kobatirth.org १३ ८७ यजसृजमृजराज भ्राजभ्रस्जनश्चप - रिव्राजः शः षः । ८८ संयोगस्यादौ स्कोर्लुक् । ८९ पदस्य । ९० रात्सः । ९१ नाम्नो नोऽनहः । ९२ नामन्त्रये । ९३ क्लीबे वा । ९४ मावर्णान्तोपान्ता पञ्चमवर्गान् मतोर्मो वः । Acharya Shri Kailassagarsuri Gyanmandir ९७ उदन्वानब्धौ च । ९८ राजन्वान् सुराज्ञि। ९९ नोर्म्यादिभ्यः । १०० मासनिशासनस्य शसादौ लुग्वा । १०१ दन्तपादनासिकाहृदयागयूषोदकदोर्यकृच्छकृतो दत्पन्नस्हृदसन् यूषन्नुदन दोषन्यकञ्छकन् वा । १०२ यस्वरे पादः पदणिक्यत्रुटि । |१०३ उदच उदीच् । १०४ अच्च् प्राग् दीर्घश्व ९५ नाम्नि । १०५ क्वसुष्मतौ च । ९६ चर्मण्वत्यष्ठीवच्च- १०६ श्वन् युवन्मघोनो श्रीवत्कक्षीवद्रुम ण्वत् । ङीस्याद्यघुट्स्वरे व उः । For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०७ लुगातोsनापः । १०८ अनोऽस्य । १०९ ईङौ वा । १४ ११० षादिहन् धृतराज्ञोऽणि । १११ न वमन्तसंयोगात्। ११२ हनो हो घ्नः । ११३ लुगस्यादेत्यपदे । ११४ डित्यन्त्यस्वरादेः । ११५ अवर्णादश्नोऽन्तो वातुरी ङयोः । ११६ श्यशवः । ११७ दिव औः सौ । ११८ उः पदान्तेऽनूत् । द्वितीयः पादः । १ क्रियाहेतुः कार कम् । २ स्वन्त्रः कर्त्ता । Acharya Shri Kailassagarsuri Gyanmandir ३ कर्त्तव्यं कर्म । ४ वा कर्मणामणिकर्त्ता णौ । ५ गतिबोधाहारार्थ शब्दकर्मनित्याsकर्मणामनीखाद्यदिवाशब्दायकन्दाम् । ६ भक्ष हिंसायाम् । ७ वहेः प्रवेयः । ८ होर्नवा | ९ दृश्यभवदोरा हमने । १० नाथः । ११ स्मृत्यर्थदयेशः । १२ कृगः पतियत्ने । १३ रुजाऽर्थस्याऽज्व रिसन्तापेर्भावे कर्त्तरि । For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५ १४ जासनाटकाथपि - | २६ स्पृहेर्व्याप्यं वा । षो हिंसायाम् । १५ निप्रेभ्यो घ्नः । १६ विनिमेय द्यूतपणं पणिव्यवहोः । १७ उपसर्गाद्दिवः । १८ न । १९ करणं च । २० अधेः शीस्थास आधारः । २१ उपान्वध्याङ्वसः। २२ वाsभिनिविशः । २३ कालाध्वभावदेशं वाsकर्मचाककर्मणाम् । २४ साधकतमं कर Acharya Shri Kailassagarsuri Gyanmandir णम् । २५ कर्माभिप्रेयः सं प्रदानम् । २७ क्रुसूया - धैर्यं प्रति कोपः । २८ नोपसर्गात् क्रुद् दुहा । २९ अपायेऽवधिरपा दानम् । ३० क्रियाश्रयस्याधारोऽधिकरणम् । ३१ नाम्नः प्रथमैकद्विबहौ । ३२ आमन्त्रये । ३३ गौणात्समयानि कषाहाधिगन्तरान्तरेणातियेनतेनैर्द्वितीया । ३४ द्वित्वेऽधोऽध्युपरिभिः । ३५ सर्वोभयाभिप For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६ रिणा तसा । ३६ लक्षणवीपस्येत्थ - म्भूतेष्वभिना । ३७ भागिनि च प्रति पर्यनुभिः । Acharya Shri Kailassagarsuri Gyanmandir ५० व्याप्ये द्विद्रोणादिभ्यो वीप्सा याम् । ५१ समो ज्ञोऽस्मृतौ वा । ५२ दामः संप्रदानेऽधआत्माने च । ५३ चतुर्थी । ५४ तादर्थ्ये | ५५ रुचिक्लृप्यर्थधा ३८ हेतुसहार्थेऽनुना । ३९ उत्कृष्टेऽनूपेन । ४० कर्म्मणि । ४९ क्रियाविशेषणात् । ४२ कालाध्वनोर्व्याप्तौ । ४३ सिद्धौ तृतीया । ४४ हेतुकर्तृकरणेत्थम्भूतलक्षणे । ४५ सहार्थे । ५६ प्रत्याङः श्रुवा थिनि । ४६ यद्भेदैस्तद्वदाख्या ।। ५७ प्रत्यनोर्गुणाख्या ४७ कृताद्यैः । रिभिः प्रेयविकारोत्तमर्णेषु । तरि । ४८ काले भान्नवाधारे । ५८ यद्वीक्ष्ये राधीक्षी । ४९ प्रसितोत्सुकाव - ५९ उत्पातेन ज्ञाप्ये । बद्धैः । ६० श्लाघहूनुस्थाशपा For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir __प्रयोज्ये। ७३ आख्यातर्युपयोगे। ६१ तुमोऽर्थे भावव- ७४ गम्ययपाकर्माधारे चनात् । ७५ प्रभृत्यन्यार्थदिक ६२ गम्यस्याप्ये। शब्दबहिरारादि६३ गतेनवाऽनाते। तरैः। ६४ मन्यस्यानावा- ७६ ऋणाद्धेतोः। दिभ्योतिकुत्सने। ७७ गुणादस्त्रियां नवा। ६५ हितसुखाभ्याम् । ७८ आरादथैः । ६६ तद्भद्रायुष्यलेमा- ७९ स्तोकाल्पकृच्छ्रक र्थार्थेनाशिषि। तिपयादसत्वे ६७ परिक्रयणे। करणे। ६८.शक्तार्थवषड्नमः ८. अज्ञाने ज्ञः षष्ठी। स्वस्तिस्वाहास्व-८१ शेषे । धाभिः। ८२ रिरिष्टात्स्ताद६९ पञ्चम्यपादाने ।। स्तादसतसाता। ७० आङाऽवधौ। ८३ कर्मणि कृतः। ७१ पर्यपाभ्यां वज्र्ये । ८४ द्विषो वाऽतृशः। ७२ यतः प्रतिनिधिप्र- ८५ वैकत्र द्वयोः। तिदाने प्रतिना । ८६ कर्तरि । For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८ ८७ द्विहेतोरस्त्र्यणक | ९९ व्याप्ये क्तेनः । १०० तद्युक्ते हेतौ । १०१ अप्रत्यादावसा स्य वा । ८८ कृत्यस्य वा । ८९ नोभयोर्हेतोः । ९० तृन्नुदन्ताव्यय क्वस्वानातृश्शतृङिणकचूखल र्थस्य । ९१ क्तयोरसदाधारे । | १०४ स्वेशेऽधिना । १०५ उपेनाऽधिकिनि । | १०६ यद्भावो भावल क्षणम् । १०७ गते गम्येऽध्वनोऽन्तेनैकार्थ्य वा । षष्ठी वाडनादरे । सप्तमी चाविभागे निर्द्धारणे । ssसेवायाम् । ११० क्रियामध्येऽध्व ९२ वा क्लीबे । ९३ अकमेरुकस्य । Acharya Shri Kailassagarsuri Gyanmandir धुना । १०२ साधुना । १०३ निपुणेन चार्चायाम् । ९४ एष्यहणेनः । ९५ सप्तम्यधिकरणे । | १०८ ९६ नवा सुजयैः काले । १०९ ९७ कुशलायुक्तेना ९८ स्वामीश्वराधिप काले पञ्चमी च । तिदायादसाक्षि- १११ अधिकेन भूयस प्रतिभूप्रसूतैः । स्ते । For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११२ तृतीयाऽल्पीयसः।१२३ फल्गुनीप्रोष्ठपदस्य ११३ पृथगनाना पञ्चमी च। १२४ गुरावेकश्च । ११४ ऋते द्वितीया च। ११५ विना ते तृतीया तृतीयः पादः । १ नमस्पुरसो गतेः ११६ तुल्यार्थस्तृतीया- कखपफि रः सः। षष्ठयो। २ तिरसो वा। ११७ द्वितीयाषष्ठयावेने ३ पुंसः। नानन्चे। ४ शिरोऽधसः पदे ११८ हेत्वर्थस्तृतीयाद्याः समासैक्ये। ११९ सादेः सर्वाः ५ अतः कृकमिकंस१२० असत्त्वारादर्था- कुम्भकुशाकर्णी हासिङयम् ।। पात्रेऽनव्ययस्य। १२१ जात्याख्यायां न- ६ प्रत्यये । वैकोऽसंख्यो बहु- ७ रोः काम्ये । वत् । ८ नामिनस्तयोः षः। १२२ अविशेषणे द्वौ ९ निर्दबहिराविष्प्रा. चास्मदः। दुश्चतुराम् । For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १० सुचो वा। । २३ वेः स्त्रः। ११ वेसुसोऽपेक्षायाम्। २४ अभिनिष्टानः । १२ नैकार्थेऽक्रिये। २५ गवियुधेः स्थिरस्य। १३ समासेऽसमस्तस्या २६ एत्यकः । १४ भ्रातुष्पुत्रकस्का- २७ भादितो वा। दयः। २८ विकुशमिपरेः १५ नाम्यन्तस्थाकव. स्थलस्य। र्गात् पदान्तः कृ- २९ कपेर्गोत्रे । तस्य सःशिड्ना- ३० गोऽम्बाऽऽम्बसन्तरेऽपि। व्यापद्वित्रिभूम्य१६ समासेऽग्नेः स्तुतः। निशेकुशङ्कक्व१७ ज्योतिरायुभ्यां च अमजिपुजिब. ___ स्तोमस्य । हिः परमेदिवः १८ मातृपितुः स्वसुः। स्थस्य । १९ अलुपि वा। ३१ निर्दुस्सोः सेध२० निनद्याः स्नातेः । सन्धिसाम्नाम् । कौशले । ३२ प्रष्ठोऽग्रगे। २१ प्रतेः स्नातस्य सूत्रे ३३ भीरुष्ठानादयः। २२ स्नानस्य नाम्नि ।। ३४ हस्वान्नाम्नस्ति । For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ ३५ निसस्तपेऽनासे- । ४५ स्वञ्जश्च । वायाम् । ४६ परिनिवेः सेवः। ३६ घस्वसः। | ४७ सयसितस्य । ३७ णिस्तोरेवाऽस्वद- ४८ असोडसिवूसह स्विदसहा षणि। स्सटाम् । ३८ सजेर्वा । ४९ स्तुस्वञ्जश्चाटि नवा। ३९ उपसर्गात् सुग- ५० निरभ्यनोश्च स्य सुवसोस्तुस्तुभो- न्दस्याप्राणिनि । ऽटयप्यद्वित्वे ।। ५१ वेः स्कन्दोऽक्तयो। ४० स्थासेनिसेधसिच- ५२ परेः । सञ्जां द्वित्वेऽपि । ५३ निर्नेः स्फुरस्फुलो। ४१ अङप्रतिस्तब्धनि- ५४ वेः। स्तब्धे स्तम्भः। ५५ स्कभ्नः। ४२ अवाचाश्रयोर्जा | ५६ निर्दुःसुवेः सम. विदूरे। सूतेः। ४३ व्यवात् स्वनो- ५७ अवः स्वपः । . शने। ५८.प्रादुरुपसर्गाचस्व४४ सदोऽप्रते: परो | रेऽस्तेः । क्षायां त्वादेः। । ५९ न स्सः। For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६० सिचो यङि। । ७० देशे। ६१ गतौ सेधः। ७१ ग्रामाग्राग्नियः । ६२ सुगः स्यसनि । ७२ वाह्याद्वाहनस्य । ६३ रषवर्णान्नोण एक- ७३ अतोऽहस्य । पदेऽनन्त्यस्याल- ७४ चतुस्नेहायनस्य चटतवर्गशसा- वयसि । न्तरे। | ७५ वोत्तरपदान्तन६४ पूर्वपदस्थाना- स्यादेरयुवपक्काहः। मन्यगः। ७६ कवगैकस्वरवति। ६५ नसस्य । ७७ अदुरुपसर्गान्तरो ६६ निष्प्राऽग्रेऽन्तः गहिनुमीनानेः । खदिरकााम्र- ७८ नशः शः। शरेक्षुप्लक्षपीयू- ७९ नेर्मादापतपद. क्षाभ्यो वनस्य। नदगदवपीवही६७ द्वित्रिस्वरौषधि- शमूचिग्यातिवा वृक्षेभ्यो नवा- तिद्रातिप्साति ऽनिरिकादिभ्यः। स्यतिहन्तिदेग्धौ। ६८ गिरिनद्यादीनाम् । ८० अकखाद्यषान्ते ६९ पानस्य भावकरणे। पाठे वा। For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३ ८१ द्वित्वेऽप्यन्तेऽप्य | ९४ हनो घि । नितेः परेस्तु वा । ९५ नृतेर्यङि । ८२ हनः । ८३ वमि वा । ८४ निंसनिक्षनिन्दः कृति वा । ८५ स्वरात् । ८६ नाम्यादेरेव ने | ८७ व्यञ्जनादेर्नाम्यु पान्त्याद्वा । ८८ णेर्वा । ८९ निर्विण्णः । Acharya Shri Kailassagarsuri Gyanmandir ९६ क्षुनादीनाम् । ९७ पाठे धात्वादेर्णो नः । ९८ षः सोऽष्टचैष्ठि वष्वष्कः । ९९ ऋरललं कृपोऽकृपीटादिषु । १०० उपसर्गस्यायौ | १०१ ग्रो यङि । ९० न ख्यापूरभूभाक- १०२ नवा स्वरे । मगमप्यायवेपो १०३ परेर्घाऽङ्कयोगे । णेश्च । ९१ देशेंऽतरोऽयनहनः । १०४ ऋफिडादीनां डश्च लः । ९२ पात्पदे । ९३ पदेऽन्तरेऽनाङ- १०५ जपादीनां पो वः । तद्धिते । For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra चतुर्थः पादः । १ स्त्रियां नृतोऽस्वस्रादेर्डीः । २ अधातूहदितः । www.kobatirth.org रश्च । ५ वा बहुव्रीहेः । ६ वा पादः । ३ अञ्चः । ४ णस्वराऽघोषाद्वनो ७ ऊध्नः । ८ अशिशोः । ९ संख्यादेहयना - द्वयसि । १० दाम्नः । ११ अनो वा । १२ नाम्नि । १३ नोपान्त्यवतः । २४ १४ मनः । १५ ताभ्यां वाप् डित् Acharya Shri Kailassagarsuri Gyanmandir १६ अजादेः । १७ ऋचि पादः पापदे | १८ आत् । १९. गौरादिभ्यो मुख्यान्ङीः । २० अणञेयेकण्नञ्स्नटिताम् । २१ वयस्यनन्त्ये | २२ द्विगोः समाहारात् । २३ परिमाणात्तद्धितलुक्यविस्ताचितकम्बल्यात् । २४ काण्डात् प्रमाणादक्षेत्रे | २५ पुरुषाद्वा । २६ रेवतरोहिणा | २७ नीलात्प्राण्यौषध्योः । For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५ २८ क्ताच नाम्नि वा।। तरोहिताद्वात्तो २९ केवलमामकभा- नश्च । गधेयपापापरस- | ३७ क्नः पलितासि. मानार्यकृतसुम- तात् । गलभेषजात् । ३८ असहनविद्य३० भाजगोणनागस्थ लकुण्डकालकुश- स्वाङ्गादक्रोडाकामुककटकबरात् दिभ्यः। पक्वावपनस्थूला- ३९ नासिकोदरोष्ठजऽकृत्रिमामत्रकृ. वादन्तकर्णशृङ्गाष्णायसीरिरंसु- गगात्रकण्ठात् । श्रोणिकेशपाशे। ४० नखमुखादनाम्नि। ३१ नवा शोणादेः। ४१ पुच्छात्। ३२ इतोऽत्तयर्थात् । ४२ कबरमणिविषश३३ पद्धतेः। । रादेः। ३४ शक्तः शने। ४३ पक्षाचोपमानादेः । ३५ स्वरादुतो गुणा- | ४४ क्रीतात् करणादेः। दखरोः। ४५ क्तादऽल्पे। ३६ श्येतैतहरितभर- { ४६ स्वाङ्गादेरकृतमित For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २६ जातप्रतिपन्नाब | ५७ असम्भस्त्राजिनै हुव्रीहेः । कशणपिण्डात्फ ४७ अनाच्छादजात्या देर्नवा | ४८ पत्युर्नः । ४९ सादेः । ५० सपत्न्यादौ । ५१ ऊढायाम् । ५२ पाणिगृहीतीति । ५३ पतिवत्न्यन्तर्वन्त्यौ भार्यागभिण्योः । ५४ जातेरयान्तनित्य Acharya Shri Kailassagarsuri Gyanmandir स्त्रीशूद्रात् । ५५ पाककर्णपर्णवाला लात् । ५८ अनवो मूलात् । ५९ धवाद्योगादपाल कान्तात् । ६० पूतक्रतुवृषाकप्यनिकुसितकुसीदादै च । ६१ मनोरौ च वा । ६२ वरुणेन्द्ररुद्रभवशर्वमृडादान् चान्तः । ६३ मातुलाचार्योपा ध्यायाद्वा । न्तात् । ६४ सूर्याद्देवतायां वा । ५६ असत्काण्डप्रान्त- ६५ यवयवनारण्यहि शतैकाञ्चः माद्दोषलिप्युरुमहवे । पुष्पात् । For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir - - ६६ अर्यक्षत्रियाद्वा। । ७७ यूनस्तिः । ६७ यत्रो डायन् च वा। ७८ अनार्षे वृद्धेऽणिो ६८ लोहितादिशक- बहुस्वरगुरूपालान्तात्। न्त्यस्यान्त्यस्य ६९ षावटाद्वा । प्यः । ७० कौरव्यमाण्डूका- | ७९ कुलाख्यानाम् । सूरेः। ८० क्रौडयादीनाम्। ७१ इञ इतः। | ८१ भोजसूतयोः क्ष७२ नुर्जाते। त्रियायुवत्योः। ७३ उतोऽप्राणिनाचा युरज्ज्वादिभ्य- क्षिसात्यमुनिकाऊ । ण्ठेविद्धा ७४ बाह्वन्तकद्रकमण्ड- ८३ व्या पुत्रपत्योः लो मिन। ___ केवलयोरीच् तत्पु७५ उपमानसहितसं- रुपे। हितसहशफवा- ८४ बन्धौ बहुव्रीहौ। मलक्ष्मणायूरोः। ८५ मातमातृमातृके ७६ नारीसखीपशू श्वश्रू। । ८६ अस्य ङयां लुक्। २ वा। For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २८ ८७ मत्स्यस्य यः । ८८ व्यञ्जनात्तद्धि siशिसमासेयोबहुव्रीहौ । ९७ क्लीबे । तस्य । ८९ सूर्यागस्त्ययोरीये ९८ वेदूतोऽनव्ययय्वृदीच्ङीयुवः पदे । च । ९० तिष्यपुष्ययोर्भा ९९ ङयापो बहुलं नाम्नि | Acharya Shri Kailassagarsuri Gyanmandir णि । ९१ आपत्यस्य क्य- १०० त्वे । च्व्योः । ९२ तद्धितयस्वरे ऽनाति । ९३ बिल्वकीयादेरीय १०१ भ्रुवोऽच कुंसकुदयोः । | १०२ मालेषीकेष्टकस्यान्तेऽपि भारितलचिते । स्थ । ९४ न राजन्यमनुष्य- १०३ गोण्या मेये । १०४ ङयादीदूतः के । योरके । ९५ ङयादेर्गौणस्या- १०५ न कचि । क्विपस्तद्धितलु- १०६ नवाऽऽपः । क्यगोणीसूच्योः । १०७ इच्चापुंसो ऽनि ९६ गोश्चान्ते ह्रस्वो क्याप्परे । For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २९ १०८ स्वज्ञाजभस्त्राऽ- कादीनाम् । धातुत्ययकात्। ११२ नरिका मामिका। १०९ येषसूतपुत्रवृन्दा- ११३ तारकावर्णकाऽष्टका रकस्य। __ ज्योतिस्तान्तवपि११० वौ वर्तिका। तृदेवत्ये। १११ अस्यायत्तत्क्षिप-। तृतीयोऽध्यायः। प्रथमः पादः। । ४ भूषादरक्षेपेऽलंस१ धातोः पूजार्थस्व- दसत्। तिगतार्थाधिपर्य- ५ अग्रहाऽनुपदेशे तिक्रमार्थाऽतिव- ऽन्तरदः। जः प्रादिरुपसर्गः ६ कणेमनस्तृप्तौ। प्राक् च। ७ पुरोऽस्तमव्ययम् । २ ऊर्याद्यनुकरणच्चि- ८ गत्यर्थवदोऽच्छः। डाचश्च गतिः। ९ तिरोऽन्तौ । ३ कारिका स्थित्या- १० कृगो नवा। दी। ११ मध्येपदेनिवचने For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मनस्युरस्यनत्या-| २१ अव्ययम् । धाने । २२ एकार्थं चानेकं च। १२ उपाजेऽन्वाजे। २३ उष्ट्रमुखादयः। १३ स्वाम्येधिः। २४ सहस्तेन। १४ साक्षादादि- २५ दिशो रूढ्याऽन्तइच्व्य र्थे । राले। १५ नित्यं हस्तेपाणा- २६ तत्रादाय मिथवुद्वाहे। स्तेन प्रहृत्येति स१६ प्राध्वं बन्धे। रूपेण युद्धेऽव्य१७ जीविकोपनिषदो यीभावः। पम्ये। २७ नदीभिर्नामिन। १८ नाम नाम्नैकार्ये २८ सङ्ख्या समाहारे। समासो बहुलम् । १९ सुज्वार्थे सङ्ख्या " २९ वंश्येन पूर्वार्थे । सङ्घये सङ्ख्य- ३० पारेमध्येऽग्रेऽन्तः या बहुव्रीहिः। । षष्ठ्या वा। २० आसन्नादूराधिका- ३१ यावदियत्त्वे । ध्य‘‘दिपूरणं | ३२ पर्यपाङ्बहिरच् द्वितीयाद्यन्यार्थे ।। पञ्चम्या। For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३१ ३३ लक्षणेनाभिप्रत्याः ४२ गतिक्वन्यस्तभिमुख्ये। त्पुरुषः। ३४ दैर्येऽनुः। ४३ दुनिन्दाकृच्छे । ३५ समीपे। | ४४ सुः पूजायाम् । ३६ तिष्ठग्वित्यादयः। ४५ अतिरतिक्रमे च। ३७ नित्यं प्रतिनाऽल्पे। ४६ आङऽल्पे। ३८ सङ्ख्याऽक्षशलाकं ४७ प्रात्यवपरिनिरा परिणाद्यूतेऽन्य- दयो गतक्रान्तथावृत्तौ। क्रुष्टग्लानक्रान्ता३९ विभक्तिसमीप- द्यर्थाः प्रथमा समृद्धिव्यद्धयर्था- द्यन्तैः । भावात्ययासंप्र. | ४८ अव्ययं प्रवृद्धातिपश्चात्क्रमख्या- दिभिः। तियुगपत्सदृक्- | ४९ ङस्युक्तं कृता। सम्पत्साकल्या- ५० तृतीयोक्तं वा। न्तेऽव्ययम्। ५१ नम्। ४० योग्यतावीप्सार्था- ५२ पूर्वापराधरोत्तरम नतिवृत्तिसादृश्ये । भिन्नेनांशिना। ४१ यथाऽथा। ५३ सायाहादयः। For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५४ समेंऽशेऽर्द्ध नवा। कोऽचान्तः। ५५ जरत्यादिभिः। ७० चतुर्थी प्रकृत्या । ५६ द्वित्रिचतुष्पूरणा. ७१ हितादिभिः । ग्रादय। ७२ तदर्थार्थेन । ५७ कालोद्विगौ च ७३ पञ्चमी भयाधैः। मेयः। ७४ क्तेनासत्त्वे । ५८ स्वयंसामी क्तेन । ७५ परम्शतादिः। ५९ द्वितीया खट्वा ७६ षष्ठययत्नाच्छेषे। ७७ कृति। ६० कालः। ७८ याजकादिभिः। ६१ व्याप्ती। ७९ पत्तिरथौ गण६२ श्रितादिभिः। । केन। ६३ प्राप्तापन्नौ तयाच। ८० सर्वपश्चादादयः। ६४ ईषद्गुणवचनैः।। ८१ अकेन क्रीडा६५ तृतीया तत्कृतः। जीवे । ६६ चतस्रार्द्धम् । ८२ न कर्तरि। ६७ ऊनार्थपूर्वाद्यैः। ८३ कर्मजा तृचा च । ६८ कारकं कृता। ८४ तृतीयायाम् । ६९ न विंशत्यादिन- । ८५ तृप्तार्थपूरणाव्य For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ३३ Acharya Shri Kailassagarsuri Gyanmandir यातृश्शत्रा त्पुराणनव केव नशा । लम् । ८६ ज्ञानेच्छार्चार्थाधा- ९८ दिगधिकं संज्ञात रक्तेन । ८७ अस्वस्थगुणैः । ८८ सप्तमी शौण्डायैः । ८९ सिंहाद्यैः पूजायाम् । द्वितोत्तरपदे । ९९ संख्या समाहारे च द्विगुश्चानामन्ययम् । १०० निन्द्यं कुत्सनैरपापाद्यैः । ९० काकाद्यैः क्षेपे । ९१ पात्रेसमितेत्या १०१ उपमानं सामान्यैः । १०२ उपमेयं व्याघ्राद्यैः दयः । ९२ क्तेन । साम्यानुक्तौ । ९३ तत्राहोरात्रांशम् | १०३ पूर्वापरप्रथमचरम ९४ नाम्नि | जघन्यसमानम ध्यमध्यमवीरम् । ९५ कृद्येनावश्यके । ९६ विशेषणं विशे- १०४ श्रेण्यादि कृतायै ष्येणैकार्थं कर्म इच्व्यर्थे । १०५ क्तं नत्रादिभिन्नैः। धारयश्च । ९७ पूर्वकालैक सर्वजर- १०६ सेट्नाऽनिया । For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४ १०७ सन्महत्परमोत्त- दिना। मोत्कृष्टं पूजायाम्।११६ मयूरव्यंसकेत्या१०८ वृन्दारकनागकु- दयः। अरैः। ११७ चार्थे द्वन्द्वः १०९ कतरकतमौ जा- सहोक्तौ । तिप्रश्ने। ११८ समानामर्थेनैकः ११० किंक्षेपे। शेषः। १११ पोटायुवतिस्तोक- ११९ स्यादावसंख्येयः। कतिपयगृष्टिधेनु- १२० त्यदादिः । वशावेहबष्क- १२१ भ्रातृपुत्राः स्वस. यणीप्रवक्तृश्रो. दुहितृभिः । त्रियाध्यायकधूर्त-१२२ पिता मात्रा वा। प्रशंसारूढर्जातिः।१२३ श्वशुरः श्वश्रूभ्यां ११२ चतुष्पाद्गर्भिण्या। वा। ११३ युवा खलतिपलि- १२४ वृद्धो यूना तन्मा. तजरद्वलिनैः। त्रभेदे। ११४ कृत्यतुल्याख्यम- १२५ स्त्री पुंवच्च । . जात्या। १२६ पुरुषः स्त्रिया। ११५ कुमारः श्रमणा- १२७ ग्राम्याशिशुद्वि For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शफसङ्घ स्त्री । वतन्यामनुवादे । प्रायः। १३९ अक्लीबेऽध्वर्युक्रतो। १२८ क्लीबमन्येनैकं च १४० निकटपाठस्य । वा। १४१ नित्यवरस्य । १२९ पुष्यार्थाने पुनः १४२ नदीदेशपुरां विवंसुः। लिङ्गानाम् । १३० विरोधिनामद्रव्या-१४३ पात्र्यशूद्रस्य । णांनवा द्वन्द्वःस्वैः।१४४ गवाश्वादिः। १३१ अश्ववडवपूर्वाप- १४५ न दधिपयआदिः। राधरोत्तराः। १४६ संख्याने। १३२ पशुव्यञ्जनानाम् । १४७ वान्तिके । १३३ तरुतृणधान्यमृग- १४८ प्रथमोक्तं प्राक् । पक्षिणां बहुत्वे । १४९ राजदन्तादिषु । १३४ सेनाङ्गक्षुद्रजन्तू. १५० विशेषणंसादिनाम्। संख्यं बहुव्रीहौ। १३५ फलस्य जातो। १५१ क्ताः।। १३६ अप्राणिपश्वादेः। १५२ जातिकालसुखादे१३७ प्राणितूर्याङ्गाणाम्। नवा।। १३८ चरणस्य स्थेणोऽ- १५३ आहिताग्न्यादिषु। For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ प्रहरणात्। देर्वा पुंसि। १५५ न सप्तमीन्द्वादि- २ अमव्ययीभावभ्यश्च । स्यातोऽपश्चम्याः। १५६ गड्वादिभ्यः। ३ वा तृतीयायाः। १५७ प्रियः। ४ सप्तम्या वा। १५८ कडारादयः कर्म- ५ ऋद्धनदीवंश्यस्य । धारये। ६ अनतो लुप् । १५९ धर्मार्थादिषु द्वन्द्वे । ७ अव्ययस्य । १६० लध्वक्षरासखीद- ८ ऐकायें । स्वराद्यदल्पस्व- ९न नाम्येकस्वरात राय॑मेकम्। खित्युत्तरपदेऽमः। १६१ मासवर्णभ्रात्रऽनु- १० असत्त्वे उसेः। पूर्वम् । ११ ब्राह्मणाच्छंसी। १६२ भर्तुतुल्यस्वरम्। १२ ओजोऽञ्जःसहोड१६३ संख्या समासे। म्भस्तमस्तपसष्टः। १३ पुञ्जनुषोऽनुजान्धे । द्वितीयः पादः। | १४ आत्मनः पूरणे। १ परस्पराऽन्योऽन्ये- १५ मनसश्चाज्ञायिनि। तरेतरस्याम् स्या-। १६ नाम्नि । For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७ परात्मभ्यां ।। २९ नेन्सिद्धस्थे । १८ अव्यञ्जनात्सप्त-३० षष्ठ्याः क्षेपे। म्याबहुलम् । ३१ पुत्रे वा। १९ प्राकारस्य व्यञ्जने। ३२ पश्यद्वाग्दिशो २० तत्पुरुषे कृति।। हरयुक्तिदण्डे । २१ मध्यान्ताद गुरौ। ३३ अदसोऽकसाय२२ अमूर्द्धमस्तका. नणोः। ___ स्वाङ्गादकामे। ३४ देवानांप्रियः। २३ बन्धे घञि नवा। ३५ शेपपुच्छलाङ्ग्२४ कालात्तनतरतम- लेषु नाम्नि शुनः। काले। ३६ वाचस्पतिवास्तो२५ शयवासिवासेष्व- पतिदिवस्पति दिवोदासम्। २६ वर्षक्षरवराप्सरः- ३७ ऋतां विद्यायोनि__शरोरोमनसोजे। सम्बन्धे । २७ थुप्रावृवर्षांशर- | ३८ स्वस्पत्योर्वा । कालात्। । ३९ आ द्वन्द्वे । २८ अपो ययोनिम- ४० पुत्रे। तिचरे। । ४१ वेदसहश्रुताऽवायु कालात्। For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४७ मातरपितरं वा । ४८ वर्चस्कादिष्वव - ३८ न्त्यपूरण्याख्याः । देवतानाम् । ४२ ईः षोमवरुणेऽग्नेः || ५५ तद्धितः स्वरवृद्धि४३ इर्वृद्धिमत्यविष्णौ । ४४ दिवो द्यावा । ४५ दिवसूदिवः पृथिव्यां वा । ४६ उषासोषसः । स्करादयः । ४९ परतः स्त्री पुम्वत् स्त्र्येकार्थेऽनूङ् । ५० क्यङ्मानिपित्तद्विते । ५१ जातिश्च णितद्धि तयस्वरे । ५२ एयेऽग्नायी । ५३ नाप्रियादौ । ५४ तद्धिताककोपा Acharya Shri Kailassagarsuri Gyanmandir हेतुररक्तविकारे । ५६ स्वाङ्गान्डीर्जातिश्वा मानिनि । ५७ पुम्वत्कर्म्मधारये । ५८ रिति । ५९ त्वते गुणः । ६० च्वौ कचित् । ६१ सर्वादयोऽस्यादौ । ६२ मृगक्षीरादिषु वा । ६३ ऋदुदित्तरतमरूपकल्पब्रुवचेलद्गोत्रमतहते वा हस्वश्च । ६४ ङथः । ६५ भोगवङ्गौरिमतोर्नाम्नि | ६६ नवैकस्वराणाम् । For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७ अङः। | ७९ ऋषौ विश्वस्य ६८ महतः करघास- मित्रे। विशिष्टे डाः। ८० नरे। ६९ स्त्रियाम्। ८१ वसुराटोः। ७० जातीयैकार्थेऽच्वेः । ८२ वलच्यपित्रादेः। ७१ न पुम्वनिषेधे।। ८३ चितेः कचि । ७२ इच्यस्वरे दीर्घ८४ स्वामिचिह्नस्याऽ. आच। विष्टाऽष्टपञ्चभि७३ हविष्यष्टन: न्नच्छिन्नच्छिद्रसुवकपाले। स्वस्तिकस्य कर्णे। ७४ गवि युक्ते। ८५ गतिकारकस्य ७५ नाम्नि। नहिवृतिवृषिव्य७६ कोटरमिश्रकसि- धिरुचिसहितनौ ध्रकपुरगसारि- क्वी । कस्य वणे। ८६ घञ्युपसर्गस्य बहु७७ अञ्जनादीनां गिरौ। ७८ अनजिरादिबहु-८७ नामिनः काशे। स्वरशरादीनां ८८ दस्ति । मतौ। | ८९ अपील्वादेवहे। m For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४० ९४ हृदयस्य हृल्लासलेखाण्ये | ९० शुनः । ९१ एकादशषोडशषोडषोढापड्डा । ९२ द्वित्र्यष्टानां द्वात्र- १०३ शीर्षः स्वरे योऽष्टाः प्राक्श- तद्धिते । तादनशीतिबहु- १०४ उदयस्योदः पेषं व्रीहौ । ९३ चत्वारिंशदादौवा । धिवासवाहने । ९५ पदः पादस्याज्यातिगोपहते । ९६ हिमहतिकाषिये Acharya Shri Kailassagarsuri Gyanmandir पद् । ९७ ऋचः श्शसि । ९८ शब्द निष्कघोष - १०० येऽवर्णे । १०१ शिरसः शीर्षन् । १०२ केशे वा । १०५ वैकव्यञ्जने पूर्ये । १०६ मन्थौदनसक्तुबिन्दुवज्रभारहा रवीवधगाहे वा । १०७ नाम्न्युत्तरपदस्य च । १०८ ते लुग्वा । १०९ दुव्यन्तरनवर्णोपसर्गादप ईप् । मिश्रे वा । ९९ नस् नासिकाया- | ११० अनोर्देशे उप् । १११ खित्यनव्ययाs स्तः क्षुद्रे | For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir रुषोर्मोऽन्तो १२२ सर्वादिविष्वग्देह्रस्वश्च । वाडुद्रिःक्व्यञ्चौ। ११२ सत्यागदास्तोः १२३ सहसमः सध्रि कारे। । समि। ११३ लोकम्पृणमध्य- १२४ तिरसस्तियति। न्दिनाऽनभ्याश- १२५ नजत् । मित्यम् । १२६ त्यादौ क्षेपे । ११४ भ्राष्ट्राग्नेरिन्धे। १२७ नगोऽप्राणिनि वा। ११५ अगिलागिलगि- १२८ नखादयः। लगिलयोः। १२९ अन् स्वरे। ११६ भद्रोष्णात्करणे। १३० कोः कत्तत्पुरुषे । ११७ नवाखित्कृदन्ते १३१ रथवदे। रात्रेः। १३२ तृणे जाती। ११८ धेनोभव्यायाम् । १३३ कत्त्रिः । ११९ अषष्ठीतृतीया- १३४ काऽक्षपथोः। ___दन्याहोऽर्थे । १३५ पुरुषे वा । १२० आशीराशास्थि- १३६ अल्पे। तास्थोत्सुकोतिरागे। १३७ काकवी वोष्णे । १२१ ईयकारके। १३८ कृत्येऽवश्यमोलुक्। For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४२ १३९ समस्ततहिते वा । । १५३ इदक्किमीत्की । १४० तुमश्च मनःकामे । १५४ अनञः क्तवो यप् । १४१ मांसस्यानङ्घनि १५५ पृषोदरादयः । पचि नवा । १५६ वावाप्योस्तनिक्री१४२ दिक्शब्दात्तीरस्य धानोर्वपी । Acharya Shri Kailassagarsuri Gyanmandir तारः । १४३ सहस्य सोऽन्यार्थे । १४४ नाम्नि | १४५ अदृश्याधिके । १४६ अकालेऽवजयी भावे । १४७ ग्रन्थाऽन्ते । १४८ नाशिष्यगोवत्स | ६ वर्त्तमानाति तम्, हले । १४९ समानस्य धर्मादिषु । १५० सब्रह्मचारी | १५१ ग्राहक्षे | १५२ अन्यत्यदादेराः । तृतीय पादः । १ वृद्धिरारैदौत् । २ गुणोऽरेदोत् । ३ क्रियार्थो धातुः । ४ न प्रादिरप्रत्ययः । ५ अवौ दाधौ दा । अन्ति, सिव् थस् थ, मिवू वस् मस्; ते आते अ न्ते, से आये ध्वे ए वहे महे | ७ सप्तमी यात् यातां For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir युम्, यास् यातं । १० एताः शितः । यात, यां याव । ११ अद्यतनी दि तां याम; ईत ईयातां अन्,सि तं त,अम् ईरन् , ईथास् । व म; त आतां ईयाथां ईध्वं, ईय अन्त, थाम् आथां ईवहि ईमहि।। ध्वं, इ वहि महि। ८ पञ्चमी तुव तां । १२ परोक्षा गव् अतुस् अन्तु, हि तं त, उस्, थव अथुम आनिव आवत् अ, णव व म; ए आमव; तां आतां आते इरे, से आथे अन्तां, स्व आथां ध्वे, ए वहे महे । ध्वं, ऐव् आवहैव १३ आशीः क्यात् आमहैन् । __ क्यास्तां क्यासु९ ह्यस्तनी दिव् तां स्, क्यास् क्यास्तं अन् , सिव तं त, क्यास्त, क्यासम् अम्व व म; त क्यास्व क्यास्म; आतां अन्त, थास् सीष्ट सीयास्तां आथां ध्वं, इ वहि सीरन् , सीष्ठास् महि । सीयास्थां सीध्वं For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सीय सीवहि । महे । सीमहि । १६ क्रियातिपत्तिः १५ श्वस्तनी ता तारौ स्यत् स्यतां स्यन्, तारस्, तासि स्यस् स्यतं स्यत, तास्थम् तास्थ, स्यं स्याव स्याम; तास्मि तास्वस् स्यत स्येतांस्यन्त, तास्मस् ता तारौ स्यथास् स्येथां स्य. तारस्, तासे ध्वं, स्ये स्यावहि तासाथे ताध्वे, स्यामहि । ताहे तास्वहे । १७ त्रीणि त्रीण्यऽन्यतास्महे । युष्मदस्मदि। १५ भविष्यन्ती स्यति १८ एकद्विबहुषु । स्यतस् स्यन्ति, १९ नवाद्यानि शतृकस्यसि स्यथस् सू च परस्मैपदम् । स्यथ, स्यामि २० पराणि कानानशी स्थावस् स्यामस; चात्मनेपदम् । तत्साप्यानाप्यास्यसे स्येथे स्यध्वे, कर्मभावे कृत्यस्ये स्यावहे स्याः । क्तखलाश्च । TUTTE स्यते स्टे For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२ इडितः कर्तरि । । ३६ आशिषि नाथः । २३ क्रियाव्यतिहारेऽग- ३७ भुनजोऽत्राणे । तिहिंसाशब्दार्थ- ३८ हृगोगतता. हसो हृवहश्चान- च्छील्ये। न्योऽन्यार्थे । ३९ पूजाचार्यकभृत्यु. २४ निविशः। क्षेपज्ञानविगण२५ उपसर्गादस्योहो नव्यये नियः। वा। | ४० कर्तृस्थामूर्त्ता२६ उत्स्वराघुजेरयज्ञ- प्यात् । तत्पात्रे। ४१ शदेः शिति । २७ परिव्यवाक्रियः। ४२ म्रियतेरद्यतन्या. २८ परावेजें। शिषि च। २९ समः क्ष्णोः। ४३ क्यङ्गो नवा। ३० अपस्किरः। ४४ धुझ्योऽद्यतन्याम्। ३१ उदश्चरः साप्यात्। ४५ वृद्भ्यः स्यसनोः। ३२ समस्तृतीयया। ४६ कृपः श्वस्तन्याम् । ३३ क्रीडोकूजने। ४७ क्रमोऽनुपसर्गात् । ३४ अन्वाङ्परेः। ४८ वृत्तिसर्गतायने । ३५ शप उपलम्भने । ४९ परोपात् । For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ५० वेः स्वार्थे । ५१ प्रोपादारम्भे । ५२ आङो ज्योतिरु मे | www.kobatirth.org ५४ नुप्रच्छः । ५५ गमेः क्षान्तौ । ५६ ह्वः स्पर्धे । ५७ संनिवेः । ४६ ६७ अवात् । ६८ निह्नवे ज्ञः । ५३ दागोsस्वास्थप्रसा- ६९ संप्रतेरस्मृतौ । रविकासे । ७० अननोः सनः । ७१ श्रुवोऽनाङ्प्रतेः। Acharya Shri Kailassagarsuri Gyanmandir ५८ उपात् । ५९ यमः स्वीकारे । ६० देवार्चामैत्री सङ्ग - मपथिकर्त्तृकमन्त्रकरणे स्थः । ६१ वा लिप्सायाम् । ६२ उदोऽनूर्द्धहे । ६३ संविप्रावात | ६४ ज्ञीप्सास्थेये । ६५ प्रतिज्ञायाम् । ६६ समो गिरः । ७२ स्मृदृशः । ७३ शको जिज्ञासायाम् ७४ प्राग्वत् । ७५ आमः कृगः । ७६ गन्धनावक्षेप सेवासाहसप्रतियत्नप्रकथनोपयोगे । ७७ अधेः प्रसहने । ७८ दीप्तिज्ञानयत्नविमत्युपसम्भाषोपमन्त्रणे वदः । ७९ व्यक्तवाचां For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सहोक्तौ। । र्यपि। ८० विवादे वा। ९१ स्मिङः प्रयोक्तुः ८१ अनोः कर्मण्य- स्वार्थे । सति। ९२ बिभेतेीष च। ८२ ज्ञः। ९३मिथ्याकृगोऽभ्यासे ८३ उपात्स्थः । | ९४ परिमुहायमायस८४ समोगमृच्छिप्र- पाट्धेवदवसद च्छिश्रुवित्स्वरत्य- मादरुचनृतः फलतिदृशः । वति। ८५ वेः कृगः शब्दे | ९५ ईगितः। चानाशे। ९६ ज्ञोऽनुपसर्गात्। ८६ आङोयमहनः ९७ वदोऽपात्। ___स्वेऽङ्गे च। ९८ समुदाङोयमेर८७ व्युदस्तपः। ग्रन्थे। ८८ अणिकर्मणिकर्तृ- ९९ पदान्तरगम्ये वा। काण्णिगोऽस्मृतौ।१०० शेषात्परस्मै । ८९ प्रलम्भे गृधिवञ्चेः १०१ परानोः कृगः। ९० लीङ् लिनोर्चाभि-१०२ प्रत्यभ्यतेः क्षिपः। भवेचाचाकर्त- १०३ प्रादहः । For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૪૮ १०४ परेर्मृषश्च । १०५ व्याङ्परे रमः । १०६ वोपात् । १०७ अणिगि प्राणिक चतुर्थः पादः । १ गुपौधूप विच्छिपणिपनेरायः । २ कमेर्णिङ् । ३ ऋतेर्डीयः । ४ अशवि ते वा । ५ गुप्तिजो गर्दाक्षा न्तौ सन् । ६ कितः संशयप्रतीकारे । Acharya Shri Kailassagarsuri Gyanmandir चारवैरूपये दीर्घश्वेतः । र्त्तकानाव्याण्णिगः ८ धातोः कण्ड्वादेर्यक्। १०८ चल्याहारार्थेड्बु- ९ व्यञ्जनादेरेकस्व धयुधद्रुस्रुनश जनः । ७ शान्दान्मान्बधानिशानार्जववि रादु भृशाभीक्ष्ण्ये यवा । १० अव्यर्त्तिसूत्रिमू त्रिसूच्यशूर्णोः । ११ गत्यर्थात्कुटिले | १२ गृलुपसदचरजपजभदशदहो गर्थे १३ न गृणाशुभरुचः । १४ बहुलं लुप् । १५ अचि । १६ नोतः । १७ चुरादिभ्यो णिच् । १८ युजादेर्नवा । For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९ भूङप्राप्तौ णिङ् । ३१ कष्टकक्षकृच्छसत्र. २० प्रयोक्तृव्यापारे गहनाय पापे णिम्। क्रमणे। २१ तुमर्हादिच्छायां ३२ रोमन्थाव्या. सन्नतत्सनः। प्यादुच्चर्वणे। २२ द्वितीयायाः काम्यः ३३ फेनोमबाष्पधू२३ अमाव्ययात्क्यन् मादुद्वमने । __च । ३४ सुखादेरनुभवे । २४ आधाराचोपमा- ३५ शब्दादेः कृतौ वा। नादाचारे । ३६ तपसः क्यन् । २५ कर्तुः क्विए गल्भ- ३७ नमोवरिवश्चित्र क्लीबहोडात्तु ङित्। ङोऽर्चासेवाश्चर्ये । २६ क्या । ३८ अङ्गानिरसने णिङ्। २७ सो वा लुक्च।। ३९ पुच्छादुत्परिव्य२८ ओजोऽप्सरसः। सने। २९ च्च्यर्थे भृशादेः ४०भाण्डात्समाचितौ। स्तोः । ४१ चीवरात्परिधा. ३० डाच लोहितादि- नार्जने। भ्यः षित् । ४२ णिज्बहुलं नानः For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कृगादिषु । । ५३ सिजद्यतन्याम् । ४३ व्रताभुजितन्नि- ५४ स्पृशमृशकृषतपवृत्त्योः । दृपो वा।। ४४ सत्यार्थवेदस्याः। ५५ हशिटोनाम्युपा४५ श्वेताश्वाश्वतरगा- त्यादहशोऽनिटः लोडिताहरकस्या- सक। श्वतरेतक लुक्। ५६ श्लिषः। ४६ धातोरनेकस्वरा-५७ नासत्वा लेखे। दाम्परोक्षायाः ५८ णिश्रि सुकमः कृभ्वस्ति चानु कर्तरि । तदन्तम्। ५९ ट्धेश्वेर्वा । ४७ दयायास्कासः। | ६० शास्त्यऽसूवक्ति४८ गुरुनाम्यादेरन- ख्यातेरङ्। ___ च्र्णोः । ६१ सय॑र्तेर्वा । ४९ जाग्रुषसमिन्धेनवा ६२ हालिप्सिचः । ५० भीहीभृहोस्ति- ६३ वात्मने। व्वत्। ६४ लदिदातादिपु५१ वेत्तः कित्। ध्यादेः परस्मै। ५२ पञ्चम्या कृर। ६५ ऋदिच्चिस्तम्भू For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ग्रुचू म्लुचूग्रुचूग्लु- वा परस्मै च । चूग्लुंचूजो वा।। ७५ स्वादेः श्नुः । ६६ त्रिच ते पदस्त- | ७६ वाऽक्षः। लुक्च। ७७ तक्षः स्वार्थे वा। ६७ दीपजनबुधिपूरिः । ७८ स्तम्भूस्तुम्भूस्क___तायिप्यायो वा। । म्भूस्कुम्भूस्कोः ६८ भावकर्मणोः। श्ना च । ६९ स्वरग्रहदशहन्भ्यः ७९ क्रयादेः। स्यसिजाशीःश्व- | ८० व्यञ्जनाच्छनास्तन्यां जिडू वा।। हेरावः। ७० क्यः शिति। । ८१ तुदादेशः। ७१ कर्तर्यनद्भ्यः ८२ रुधां स्वच्छनो शव् । नलुक्च। ७२ दिवादेः श्यः। ८३ कृरतनादेरुः। ७३ भ्रासभ्लासभ्रम- ८४ सृजः श्राद्धे नि क्रमालमत्रसित्रु. क्यात्मने तथा। टिलषियसिसं- | ८५ तपेस्तपः कर्मयसे। कात्। ७४ कुरिजेाप्ये ८६ एकधातौ कर्मक्रि For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ययैकाऽकर्मक्रिये। ९२ णिस्नुश्रयात्मनेप८७ पचिदुहेः। दाकर्मकात् । ८८ न कर्मणा भिन्। ९३ भूषार्थसकिरा८९ रुधः। दिभ्यश्च निक्यौ। ९० स्वरदुहो वा। ९४ करणक्रियया ९१ तपः कत्रनुतापे च। कचित् । चतुर्थोऽध्यायः। प्रथमः पादः। ६ अयि रः। १ द्विर्धातुः परोक्षा- ७ नाम्नो द्वितीया डेप्राक्तु स्वरे । द्यथेष्टम् । स्वरविधेः। ८ अन्यस्य । २ आद्योंऽश एक- ९ कण्ड्वादेस्तृतीयः। स्वरः। १. पुनरेकेषाम् । ३ सन्यङश्च। ११ यिः सन्वेयः। ४ स्वरादेर्द्वितीयः। १२ हवः शिति। ५ न बदनं संयो. १३ चराचरचलाचल. गादिः। पतापतवदावद For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir घनाघनपाटूपटं । २४ अनादेशादेरेकव्यवा। । ञ्जनमध्येऽतः। १४ चिक्लिदचक्नसम् । २५ तृत्रपफल भजाम्। १५ दास्वत्साहन्मी- २६ जूभ्रमवमत्रसफवत् । णस्यमस्वनराज१६ ज्ञप्यापो ज्ञीपीए । भ्राजभ्रासभ्लासो न च द्विः सि वा। सनि। २७ वा अन्धग्रन्थो १७ ऋध ईत्त । - नलुक्च । १८ दम्भो धिप्धीप। २८ दम्भः। १९ अव्याप्यस्य २९ थे वा। मुचेर्मोग्वा। | ३० न शसददिवादि२० मिमीमादामि- | गुणिनः। स्वरस्य। ३१ हौ दः। २१ रभलभशकपत- ३२ देर्दिगिः परोक्षा. पदामिः। याम्। २२ राधेर्वधे । ३३ पिवः पीप्य। २३ अवित्परोक्षासेट- ३४ अङे हिहनो हो थवोरेः। घःपूर्वात् । For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ जेगिः सम्परो- ५० वञ्चसंसध्वंसद्मक्षयोः । सकसपतपदस्क३६ चे किर्वा । न्दोऽन्तोनीः। ३७ पूर्वस्यास्वे स्वरे | ५१ मुरतोऽनुनासि. ___वोरियुन् । कस्य । ३८ मतोऽत् । ५२ जपजभदहदश३९ हस्वः । भञ्जपशः। ४० गहोर्जः। ५३ चरफलाम् । ४१ तेरिः। | ५४ ति चोपान्त्यातो४२ द्वितीयतुर्ययोः ____ऽनोदुः। पूर्वी। ५५ ऋमतां रीः। ४३ तिर्वा ष्ठिवः। ५६ रिरौ च लुपि । ४४ व्यञ्जनस्याऽना- ५७ निजां शित्येत्। देलक। ५८ पृभृमाहाङामिः। ४५ अघोषे शिटः। ५९ सन्यस्य । ४६ कङश्चञ्। ६० ओर्जान्तस्थापवर्गे ४७ न कवतेयङः। ऽवणे। ४८ आगुणावन्यादेः। ६१ श्रुनु दुनुप्लुच्यो ४९ न हाको लुपि। । ६२ स्वपो णावुः। For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३ असमानलोपे स. ७४ वेरऽयः। वल्लघुनि डे। । ७५ अविति वा। ६४ लघोर्दी?ऽस्वरादेः। ७६ ज्यश्च यपि। ६५ स्मृदृत्वरप्रथम्रद- | ७७ व्यः। स्तृस्पशेरः। ७८ संपरेवा। ६६ वा वेष्टचेष्टः। ७९ यजादिवः किति। ६७ ई च गणः। ८० स्वपेर्यङ्ङे च। ६८ अस्यादेराः ८१ ज्याव्यधः क्ङिति परोक्षायाम्। ८२ व्यचोऽनसि। ६९ अनातो न श्वान्त । ८३ वशेरयङि। ऋदाद्यशौसंयो-८४ ग्रहवश्वभ्रस्जप्रच्छः। गस्य। ८५ व्येस्यमोर्यङि। ७० भूस्वपोरदूतौ। ८६ चायः कीः। ७१ ज्याव्येव्यधिव्य-८७ द्वित्वे हः। चिव्यथेरिः। ८८ णौ उसनि । ७२ यजादिवश्वचः । ८९ श्वर्वा । सस्वरान्तस्था | ९० वा परोक्षायङि। रवृत्। ९१ प्यायः पीः। ७३ न वयोय् । ९२ क्तयोरनुपसर्गस्य । For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५६ ९३ आङोऽन्धूधसोः। १०८ अनुनासिके च ९४ स्फायः स्फीर्वा।। च्छ्वः शूट । ९५ प्रसमः स्त्यः स्तीः। १०९ मव्यविधिविज्व९६ प्रात्तश्च मो वा। रित्वरेरुपान्त्येन । ९७ श्यः शीद्रवमूर्ति- ११० राल्लुक्। स्पर्शे नश्वास्पर्श । १११ ते ऽनिटश्चजोः ९८ प्रतेः। कगौ घिति । ९९ वाऽभ्यऽवाभ्याम्। ११२ न्यद्गमेधादयः। १०० श्रः शृतं हविः ११३ न वश्चर्गतौ । क्षीरे। ११४ यजेयज्ञाङ्गे । १०१ श्रपेः प्रयोक्ये। ११५ घ्यण्यावश्यके। १०२ रवृत्सकृत् । ११६ निप्राधुजः शक्ये। १०३ दीर्घमवोऽन्त्यम् । ११७ भुजो भक्ष्ये। १०४ स्वरहन्गमोः११८ त्यज्यजप्रवचः। सनि धुटि । ११९ वचोऽशब्दनाम्नि। १०५ तनो वा १२० भुजत्युजं १०६ क्रमः तिव वा। पाणिरोगे। १.७ अहन्पश्चमस्य १२१ वीरुन्न्यग्रोधौ। किक्ङिति। For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १४ रुहः पः । १५ लियो नोऽन्नः स्नेहद्रवे । १६ लो लः । ५७ Acharya Shri Kailassagarsuri Gyanmandir द्वितीयः पादः । १७ पातेः । २ न शिति । १ आत्सन्ध्यक्षरस्य । १८ धूगप्रीगोर्नः । १९ वो विधूनने जः । २० पाशाछासावेव्याहो यः । २१ अतिरीिब्लीहीक्नूयक्ष्माय्यातां पुः । ३ व्यस्थव्णवि । ४ स्फुरस्फुलोर्घञि । ५ वापगुरो णमि । ६ दीङः सनि वा । ७ यक्ङिति । ८ मिमीगोऽखलचलि । ९ लीङ्गलिनोर्वा । १० णौ क्रीजीडः । ११ सिध्यतेरज्ञाने । १२ चिस्फुरोर्नवा । १३ वियः प्रजने । २२ स्फायः स्फाव् । २३ शदिरगतौ शात् । २४ घटादेर्हस्व दीर्घस्तु वा ञिणम्परे । २५ कगेवनूजनैनृष् क्नस्रञ्जः । २६ अमोऽकम्यमि चमः । २७ पर्यपात् स्वदः । २८ रामोऽदर्शने । २९ यमोsपरिवेषणे णिचि च । For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३० मारणतोषणनि- ३९ तिष्ठतेः। शाने ज्ञश्च। ४० अहुषो णौ। ३१ चहणः शाठये। । ४१ चित्ते वा। ३२ ज्वलहलह्मलग्ला- ४२ गोहः स्वरे। स्नावनूवमनमोऽ. ४३ भुवो वः परोक्षा नुपसर्गस्य वा। यतन्योः । ३३ छदेरिस्मन्त्रट क्वौ। ४४ गमहनजनखन३४ एकोपसर्गस्य घसः स्वरेऽनडि च घे। विङति लुक् । ३५ उपान्त्यस्यासमा- ४५ नो व्यञ्जनस्या नलोपि शास्व. नुदितः। दितो । ४६ अञ्चोऽनर्चायाम् । ३६ भ्राजभासभाषदी- ४७ लङ्गिकम्प्योरुपता. पपीडजीवमीलक- पाङ्गविकृत्योः। णरणवणभणश्र.४८ भञ्जओं वा। गहेठलुटलुप- ४९ दंशसञ्जः शवि । लपां नवा। ५० अकद्धिनोश्व ३७ ऋहवर्णस्य। रजे। ३४ जिघ्रतेरिः। ५१ णो मृगरमणे। For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५२ घनि भावकरणे।। ६६ अपाचायश्चिःक्तौ। ५३ स्यदो जवे। । ६७ ह्लादो हृद् क्तयोश्च ५४ दशनाऽवोदधौन- ६८ ऋल्वादेरेषां तो प्रश्रथहिमश्रथम्। नोमः। ५५ यमिरमिनमिग- | ६९ रदादऽमूर्च्छमदः मिहनिमनिवन- । क्तयोर्दस्य च। तितनादेधुटि ७० सूयत्याद्योदितः। क्छिति। ७१ व्यञ्जनान्तस्थातो. ५६ यपि। ऽख्याध्यः। ५७ वा मः। ७२ पूदिव्यश्च शाबू. ५८ गमां क्वो। ताऽनपादाने । ५९ न तिकिदीर्घश्च। । ७३ सेसे कर्म६० आः खनिसनि- कर्तरि। जनः। ७४ क्षेः क्षीचाऽध्यार्थे। ६१ सनि। ७५ वाऽऽक्रोशदैन्ये। ६२ ये नवा। ७६ ऋहीघ्राधात्रोन्दनु६३ तनः क्ये। दविन्तेर्वा । ६४ तौ सनस्तिकि।। ७७ दुगोरू च। ६५ वन्यापश्चमस्य। ७८ :शुषिपचो For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir मकवम्। पुस्। ७९ निर्वाणमऽवाते। ९२ सिन्विदोऽभुवः। ८० अनुपसर्गाःक्षीवो- ९३ द्वयुक्तजक्षपश्चतः। ल्लाघकृशपरिकृ- ९४ अन्तो नो लुक् । शफुल्लोत्फुल्लसं. ९५ शौ वा। फुल्लाः । | ९६ इनश्चातः। ८१ भित्तं शकलम्। ९७ एषामीWञ्जनेऽदः। ८२ वित्तं धनप्रतीतम्। ९८ इर्दरिद्रः। ८३ हुधुटो हेधिः। ९९ भियो नवा। ८४ शासऽसहनः १०० हाकः। शाध्येधिजहि। १०१ आ च हो । ८५ अतः प्रत्यया- १०२ यि लुक् । ल्लुक्। १०३ ओतः इये। ८६ असंयोगादोः। १०४ जा ज्ञाजनोऽत्यादौ ८७ वम्यविति वा। १०५ प्वादेहवः। ८८ कृगो यि च। १०६ गमिषद्यम छः। ८९ अतः शित्युत्। १०७ वेगे सतर्धान् । ९० इनास्त्योर्लुक्। १०८ श्रौतिकृयुधिवुपा९१ वा द्विषातोऽनः । घ्राध्मास्थानादाम् For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दृश्यऽतिशदसदः स्तातङ् । शृकृधिपिबजिघ्र- १२० आतो णव औः। धमतिष्ठमनयच्छ १२१ आतामाते आथापश्यछंशीय- माथे आदिः। सीदम्। १२२ यः सप्तम्याः । १०९ क्रमो दीर्घः परस्मै १२३ याम्युसोरिय११० ष्ठिवूक्लम्वाचमः। मियुसौ। १११ शमसप्तकस्य श्ये। ११२ ष्ठिसिवोऽनटि तृतीयः पादः। वा। १ नामिनो गुणोऽ११३ मव्यऽस्याः । क्ङिति। ११४ अनतोऽन्तो. २ उश्नोः । ऽदात्मने। ३ स्पुपौ। ११५ शीडोरत् । ४ लघोरुपान्त्यस्य । ११६ वेत्तेनवा।। ५ मिदः श्ये। ११७ तिवां णवः परस्मै। ६ जागुः किति । ११८ ब्रूगः पश्चानां ७ ऋवर्णदृशोऽङि। पश्चाहश्च। । ८ स्कृच्छ्रतोकि ११९ आशिषि तुह्यो । परोक्षायाम् । For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९ संयोगादतः।। तादिः क्त्वा । १० क्ययाशीर्थे। २४ ऋत्तृषमृषकृशव११ न वृद्धिश्चाविति चलुचथफः सेट् । क्ङिल्लोपे। २५ वौ व्यञ्जनादेः १२ भवतेः सिज्लुपि। सन्चाऽद्यः। १३ सूतेः पञ्चम्याम् । २६ उतिशवर्हाद्भ्यः १४ व्युक्तोपान्त्यस्य क्तौ भावारम्भे। शिति स्वरे। २७ न डीशीफूङ्१५ हिणोरप्वितिव्यो। धृषिक्ष्विदिस्वि१६ इको वा। दिमिदः। १७ कुटादेर्डिद्वद. २८ मृषः क्षान्तौ। ञ्णित्। २९ क्त्वा । १८ विजेरिट् । ३० स्कन्दस्यन्दः। १९ वोर्णोः। | ३१ क्षुधक्लिशकुषगु२० शिदवित् । धमृडमृदवदवसः। २१ इन्ध्यऽसंयोगात्प- ३२ रुदविदमुषग्रहस्व रोक्षाकिद्वत् । पप्रच्छ सन् च। २२ स्वञ्जनवा। ३३ नामिनोनिट् । २३ जनशोन्युपान्त्ये । ३४ उपान्त्ये। For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३५ सिजाशिषावा. | ५० णिति। त्मने। ५१ नामिनोऽकलिहले ३६ ऋवर्णात्। | ५२ जागुझिणवि। ३७ गमो वा। ५३ आत ऐः कृो । ३८ हनः सिन् । | ५४ न जनवधः। ३९ यमः सूचने। | ५५ मोऽकमियमिर४० वा स्वीकृतौ। मिनमिगमिव४१ इश्च स्थादः। माचमः। ४२ मृजोऽस्य वृद्धिः। ५६ विश्रमे। ४३ ऋतः स्वरे वा। | ५७ उद्यमोपरमौ। ४४ सिचि परस्मै स- ५८ णिद्वाऽन्त्यो णम् । मानस्याडिति। ५९ उत और्विति ४५ व्यञ्जनानामनिटि व्यञ्जनेऽद्वेः। ४६ वोर्गुगः सेटि।। ६० वोर्णोः। ४७ व्यञ्जनादेर्वोपा. ६१ न दिस्योः। त्यस्यातः। ६२ तृहः भादीत्। ४८ वदव्रजलूः। ६३ ब्रूतः परादिः। ४९ न विजागृशस-६४ यतुरुस्तोबहुलम् क्षणम्येदितः। ६५ सः सिजस्ते For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir दिस्योः। वा। या। ६६ पिबैतिदाभूस्थः ७७ अशित्यस्सन्णसिचो लुए परस्मै कच्णकानटि । न चेट् । ७८ व्यञ्जनाद् देः ६७ ट्धेघाशाच्छासो सश्च दः । ७९ सेः सद्धाश्च रुर्वा । ६८ तन्भ्यो वा तथासि ८० योऽशिति । न्णोश्च । ८१ क्यो वा। ६९ सनस्तत्रा वा। ८२ अतः। ७० धुड् हस्वाल्लुग ८३ णेरनिटि । निटस्तथोः। ८४ सेट्क्तयोः। ७१ इट ईति। ८५ आमन्ताल्वाय्ये७२ सो धि वा। नावय् । ७३ अस्तेः सिहस्त्वेति: ८६ लघोर्यपि । ७४ दुहदिहलिहगुहो ८७ वाऽऽप्नोः। दन्त्यात्मने वा८८ मेडो वा मित् । सकः। ८९ क्षेः क्षीः। ७५ स्वरेऽतः। ९० क्षय्यजय्यौ शक्ती ७६ दरिद्रोऽद्यतन्यां । ९१ ऋय्यः क्रयार्थे । For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९२ सस्तः सि। १०६ उपसर्गादूहो इस्वः। ९३ दीय दीङ डिति १०७ आशिषीणः। __स्वरे। १०८ दीर्घरिचयङ्य९४ इडेत्पुसि चातो क्क्येषु च। लुक। १०९ ऋतोरीः। ९५ संयोगादेर्वा- ११० रिः शक्याशीयें। शिष्यः। १११ ईश्च्वाववर्णस्याऽ. ९६ गापास्थासादा नव्ययस्य। माहाकः। ११२ क्यनि। ९७ ईय॑ञ्जनेऽयपि। ११३ क्षुत्तुड्गर्दैऽशना. ९८ घ्राध्मोर्यङि। योदन्यधनायम् । ९९ हनो नीर्वधे। ११४ वृषाश्वान्मैथुने १०० णिति घात्। स्सोऽन्तः। १०१ बिणवि घन्। ११५ अश्व लौल्ये। १०२ नशेर्नेश्वा ऽडि। चतुर्थः पादः। १०३ श्वयत्यऽसूवचपतः १ अस्तिब्रुवोर्भूवचा श्वास्थवोचपप्तम्। वशिति । १०४ शीङ शिति । २ अघञ्क्यबलच्य१०५ क्डिति यि शय्। लेत For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ त्रने वा। । १८ परोक्षायां नवा। ४ चक्षो वाचि क्शांम् १९ वेर्वम् । ___ ख्यांग्। २० ऋः शृदृप्रः। ५ नवा परोक्षायाम् । २१ हनो वध आशि६ भृजो भ। । ष्यो । ७ प्राहागस्त्त आर- २२ अद्यतन्यां वा म्भेक्ते। त्वात्मने। ८ निविस्वन्ववात्। २३ इणिकोः । ९ स्वरादुपसर्गाह- २४ णावज्ञाने गमुः। स्तिकित्यधः। २५ सनीङश्च। १. दत्। २६ गाः परोक्षायाम् । ११ दोसोमास्थ इः। २७ णौ सन्ढे वा। १२ छाशोवा। २८ वाऽद्यतनीक्रिया. १३ शो व्रते। तिपत्त्योर्गीङ। १४ हाको हिः तिव। २९ अधातोरादिद्य१५ धागः। स्तन्यां चामाला। १६ यपि चादो जग्ध् । ३० एत्यस्तेर्वृद्धिः। १७ घरलसनद्यतनी- ३१ स्वरादेस्तासु । घाऽचलि। ३२ स्ताद्यशितोऽत्रो For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir णादेरिट । रिषस्तादेः। ३३ तेहादिभ्यः। ४७ इवृधभ्रस्जदम्भ३४ गृह्णोऽपरोक्षायां श्रियूर्ण भरज्ञदीर्घः। पिसनितनिपति३५ वृतौ नवा ऽनाशीः वृद्दरिद्रः सनः। सिपरस्मै च। ४८ ऋस्मिपूडञ्जशौक३६ इसिजाशिषोरा- गृधृप्रच्छः । त्मने। ४९ हनृतः स्यस्य । ३७ संयोगाहतः। ५० कृतचूतनृतच्छृद३८ धूगौदितः। तृदोऽसिचः ३९ निष्कुषः। सादेर्वा । ४० क्तयोः। ५१ गमोऽनात्मने । ४१ जनश्चः त्तवः। ५२ स्नोः। ४२ ऊदितो वा। ५३ क्रमः। ४३ क्षुधवसस्तेषाम् । ५४ तुः। ४४ लुभ्यश्चेर्विमोहाचें। ५५ न वृदभ्यः। ४५ पुक्लिशिभ्यो ५६ एकस्वरादनुस्वानवा । रेतः। ४६ सहलुभेच्छरुष- ५७ वर्ण,यूणुगः For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कितः। ऽस्पष्ठाऽनायास५८ उवर्णात। भृशप्रभो। ५९ ग्रहगुहश्च सनः । ७१ आदितः। ६० स्वार्थे । ७२ नवा भावारम्भ। ६१ डीयश्व्यैदितः । ७३ शकः कर्मणि । क्तयोः। ७४ णौ दान्तशान्तपू६२ वेटोऽपतः। र्णदस्तस्पष्ट छन्न६३ सन्निवेरदः। ज्ञप्तम् । ६४ अविदूरेऽभेः।।७५ श्वसजपवमरुष६५ वृत्तवृत्तं ग्रन्थे। त्वरसंघुषास्व६६ धृषशसःप्रगल्भे। नामः। ६७ कषः कृच्छ्रगहने । ७६ हृषेः केशलोमवि. ६८ घुषेरविशब्दे। स्मयप्रतिघाते। ६९ बलिस्थूले दृढः। । ७७ अपचितः। ७० क्षुब्धविरिब्धस्वा- ७८ सृजिशिस्कृस्थ न्तध्वान्तलम- राऽत्वतस्तृजनिम्लिष्टफाण्टबाढ- त्यानिटस्थवः । परिवृद्ध मन्यस्व-७९ ऋतः। रमनस्तमासक्ता. ८० ऋवृव्येऽद इट् । For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६९ Acharya Shri Kailassagarsuri Gyanmandir ८१ स्क्रऽसृवृभृस्तुद्रुश्रुस्रोर्व्यञ्जनादेः परोक्षायाः । ८२ घशेकस्वरातः कसोः । ८३ गमहनविद्लविशहशो वा । ९५ अपाच्चतुष्पात्पक्षिशुनि हृष्टान्नाश्रयार्थे । ९६ वौ विष्किरो वा । ८४ सिचोऽञ्जः । ८५ धूरसुस्तोः परस्मै । ९७ प्रात्तुम्पतेर्गवि । ८६ यमिरमिनम्यातः ९८ उदितः स्वरान्नो कारवाक्याऽध्या हारे । ९३ किरो लवने । ९४ प्रतेश्व वधे । ९२ उपादु भूषासम - सोऽन्तश्च । ८७ ईशीडः सेध्वेस्वध्वमोः । ८८ रुत्पञ्चकाच्छिदयः। १०० जभः स्वरे । ८९ दिस्योरीट् । ऽन्तः । ९९ मुचादितृफहफगुफशुभोऽभः शे । १०१ रध इटि तु परोक्षायामेव । ९० अदश्चाद् । ९१ संपरेः कृगः स्सद् । १०२ रभोऽपरोक्षाशवि । १०३ लभः । वायप्रतियत्नवि १०४ आङो यि । For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७० १०५ उपात्स्तुतौ। ११४ अतो म आने | १०६ त्रिख्णमो। ११५ आसीनः। १०७ उपसर्गात् खल्घ- ११६ ऋतां क्ङितीर् । मोश्च । ११७ ओष्ठ्यादुर्। १०८ सुदुभ्यः। ११८ इसासः शासो १०९ नशो धुटि। ऽङ व्यञ्जने। ११० मस्जेः सः। ११९ क्वौ। १११ अः सृजिशोऽ. १२० आङः । किति। १२१ य्वोः प्वऽयव्यञ्ज११२ स्पृशादिसपोवा। नेलुक् । ११३ ह्रस्वस्य तः १२२ कृतः कीर्तिः । पित्कृति। पञ्चमोऽध्यायः। प्रथमः पादः। । ४ व्याप्ये घुरकेलि१ आतुमोऽत्यादिः । मकृष्टपच्यम् । कृत् । ५ संगतेऽजयम्। २ बहुलम् । ६ रुच्याऽव्यथ्यवा३ कर्तरि। स्तव्यम् । For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७ भव्यगेयजन्यर- । घ्य। म्यापात्याप्लाव्यं १८ पाणिसमवाभ्यां नवा। सृजः। ८ प्रवचनीयादयः। १९ उवर्णादावश्यके। ९ श्लिषशीस्थासव. २० आसुयुवपिरपि सजनरुहजृभजे लपित्रपिडिपिदक्तः। भिचम्यानमः। १० आरम्भ। २१वाऽऽधारेमावास्या । ११ गत्यर्थाऽकर्मकपिः २२ संचारयकुण्डपाबभुजेः। व्यराजसूयं क्रती। १२ अद्यर्थाचाधारे। २३ प्रणाय्यो निष्का१३ क्त्वातुमम् भावे। मासंमते। १४ भीमादयोऽपा- २४ घाय्यापाययसा।' दाने। नायनिकाय्यम१५ संप्रदानाचान्य- ङ्मानहविर्निवासे। ____ोणादयः। २५ परिचाय्योपचा१६ असरूपोऽपवादे य्यानाय्यसमूथ. वोत्सर्गःप्राक्क्ते चित्यमग्नौ। १७ वर्णव्यञ्जनाद् | २६ याज्या दानर्चि। For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७ तव्यानीयौ। ध्यतिष्यपुष्ययु२८ य एचातः। ग्याज्यसूर्य २९ शकितकिचतिय- नाम्नि । तिशसिसहिय- ४० वृग्स्तुजुषेति जिभजिपवर्गात् । शासः। ३० यमिमदिगदोऽनु- ४१ ऋदुपान्त्यादकृ. पसर्गात्। पिचूदृचः। ३१ चरेराङस्त्वगुरौ। ४२ कृषिमृजिशंसि३२ वर्योपसर्यावद्यप- गुहिदुहिजपोवा। .. ण्यमुपेयर्तुमती- ४३ जिविपून्यो हलि गद्य विक्रेये। । मुञ्जकल्के। ३३ स्वामिवैश्येयः। ४४ पदास्वैरियाह्याप३४ वहां करणे। क्ष्ये ग्रहः। ३५ नाम्नो वदः ४५ भृगोऽसंज्ञायाम्। __ क्य च । | ४६ समो वा। ३६ हत्याभूयं भावे। ४७ ते कृत्याः । ३७ अग्निचित्या। ४८ कतृचौ। ३८ खेयमृषोये। ४९ अच् । ३९ कुप्यभिद्योध्यसि. ५० लिहादिभ्यः। For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५१ ब्रुवः। । ६३ अवहृसासंस्रोः। ५२ नन्द्यादिभ्योऽनः। ६४ तन्व्यधीश्वसातः। ५३ ग्रहादिभ्यो णिन्। ६५ नृत्वनञ्जः शि५४ नाम्युपान्त्यप्रीकृ- ल्पिन्यऽकट् । गृज्ञः कः। ६६ गस्थकः। ५५ गेहे ग्रहः। ६७ टनण् । ५६ उपसर्गादातो । ६८ हः कालवीयोः। ___डोश्यः । | ६९ नुसृल्वोऽकः साधौ। ५७ व्याघ्राधे प्राणि- ७० आशिष्यऽकन् । नसो। ७१ तिक्कृतौ नाम्नि। ५८ घ्राध्मापाट्धेदृशः | ७२ कर्मणोऽण् । शः। ७३ शीलिकामिभ५९ साहिसातिवेद्युदे- क्ष्याचरीक्षिक्षमो जिधारिपारिचेते. णः। रनुपसर्गात्।। ७४ गायोऽनुपसर्गा६० लिम्पविन्दः। हक्। ६१ निगवादेर्नाम्नि।। ७५ सुरासीधोः पिवः। ६२ वा ज्वालादिदुः । ७६ आतो डोऽहावामः। नीभूग्रहास्रोणः ।। ७७ समः ख्यः । For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ दश्वाङः। गलाङ्कुशष्टिय. ७९ प्राद ज्ञश्च। ष्टिशक्तितोमरघ८० आशिषि हनः ।। टाद्ग्रहः। ८१ क्लेशादिभ्योऽपात्। ९३ सूत्राद्धारणे । ८२ कुमारशीर्षाणिन्। ९४ आयुधादिभ्यो ८३ अचित्ते टक्। धृगोऽदण्डादेः । ८४ जायापतेश्चिह्न- ९५ हृगो वयोऽनुद्यमे । वति। ९६ आङः शीले। ८५ ब्रह्मादिभ्यः। | ९७ दृतिनाथात् ८६ हस्तिबाहुकपाटा- पशाविः । च्छक्तो। ९८ रजाफलेमलाद् ८७ नगरादगजे। ८८ राजघः। | ९९ देववातादापः। ८९ पाणिघताडपो १०० सकृत्स्तम्बाद शिल्पिनि। त्सवीही कृगः। ९० कुश्यात्मोदरात् १०१ किंयत्तबहोरः। भृगः खिः। १०२ सङ्ख्याऽहर्दिवा९१ अर्कोऽच् । विभानिशाप्रः ९२ धनुर्दण्डत्सरुला- भाभाश्चित्रका For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir द्यन्तानन्तकारवा-११० कूलाभ्रकरीषाहरुर्धनुर्नान्दीलि- कषः। पिलिविवलिभक्ति-१११ सर्वात्सहश्च। क्षेत्रजङ्घाक्षपाक्ष११२ भृकृजितृतपदमे णदारजनिदोषा- श्वनाम्नि । दिनदिवसाट्टः। ११३ धारेर्धर्च । १०३ हेतुतच्छीलानुकू- ११४ पुरन्दरभगन्दरौ। लेऽशब्दश्लोकक- ११५ वाचंयमो व्रते। लहगाथावैरचाटु- ११६ मन्याण्णिन् । सूत्रमन्त्रपदात् । ११७ कर्तुः खश् । १०४ भृतौ कर्मणः। ११८ एजेः। १०५ क्षेनप्रियमद्रभद्रात् ११९ शुनीस्तनमुञ्जकू. . खाण। । लास्यपुष्पात् धेः। १०६ मेघर्तिभयाभ- १२० नाडीघटीखरीमुयात्खः। ष्टिनासिकावाताद १०७ प्रियवशाद्वदः।। ध्मश्च । १०८ द्विषन्तपपरन्तपौ।१२१ पाणिकरात् । १०९ परिमाणार्थमितः १२२ कूलादुद्रुजोद्वहः। नखात्पचः। १२३ वहाभ्राल्लिहः । For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ७६ १२४ बहुविध्वरुस्तिला- १३४ शमो नान्यः । | १३५ पार्श्वादिभ्यः शीङः । तपाऽजहाकः । | १३६ उर्ध्वादिभ्यः कर्तुः । १२६ असूर्योग्राद् दृशः । तुदः I १२५ ललाटवातशर्द्धा Acharya Shri Kailassagarsuri Gyanmandir १३७ आधारात् । १२७ इरम्मदः । १२८ नग्नपलितप्रिया- १३८ चरेष्टः । न्धस्थूलसुभगा- १३९ भिक्षासेनादा व्यतदन्ताच्व्य र्थेऽच्वेर्भुवः खि sugrat | यात् । १४० पुरोऽग्रतोऽग्रे सः । १४१ पूर्वात् कर्तुः । १२९ कृगः खनट् करणे । १४२ स्थापास्नात्रः कः । १३० भावे चाशिताद् १४३ शोकापनुदतुन्द. परिमृजस्तम्बेरमकर्णेजपंप्रिया भुवः खः । १३१ नाम्नो गमः खड़ौ च विहायसस्तु विहः । १३२ सुगदुर्गमाधारे । १४५ दुहेघः । १३३ निर्गी देशे । | १४६ भजो विणू | लस हस्तिसूचके । १४४ मूलविभुजादयः । For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७७ १४७ मन्वनक्वनिवि-१६१ ब्रह्मभ्रूणवृत्रात् च क्वचित् । क्वि । १४८ क्वि । १६२ कृगः सुपुण्यपाप१४९ स्पृशोऽनुदकात् । । कर्ममन्त्रपदात् । १५० अदोऽनन्नात् । १६३ सोमात्सुगः। १५१ व्याकव्यादा- १६४ अग्नेचेः । वामपक्वादो। १६५ कर्मण्यग्न्यर्थे । १५२ त्यदायन्यसमाना- १६६ दृशः क्वनिप् । दुपमानाद्वयाप्ये १६७ सहराजभ्यां कृग दृशष्टक्सको च। युधेः। १५३ कर्तुणिन् । १६९ सप्तम्या १५५ साधौ। १७१ कचित् । १५७ व्रताभीक्ष्ण्ये। १५८ करणाद्यजो भूते। , १७२ सुयजोर्ध्वनिप् । १७४ तक्तवत् । न्विक्रियः। १६० हनो णिन् । १५४ अजातेः शीले। १६८ अनोर्जनेर्डः। १५६ ब्रह्मणो वदः। १७० अजातेः पञ्चम्या। १५९ निन्ये व्याप्यादि- १७३ जृषोऽतः । For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७८ द्वितियः पादः। । १२ परोक्षे। १ श्रुसदवस्भ्यः १३ हशश्वद्युगान्तप्र परोक्षा वा। च्छये ह्यस्तनी च। २ तत्र कसुकानौ १४ अविवक्षिते।। तद्वत् । | १५ वाऽद्यतनी पुरादौ। ३ वेयिवदनाश्वदनू. १६ स्मे च वर्तमाना। - चानम् । १७ ननौ पृष्टोक्ती ४ अद्यतनी। सद्वत्। ५ विशेषाऽविवक्षा- १८ नन्वोर्वा । व्यामिश्रे। १९ सति । ६ रात्रौ वसोऽन्त्य- २० शत्रानशावेष्यति यामास्वप्तर्यद्य ।। तु सस्यो । ७ अनद्यतने यस्तनी। २१ तौ माङयाक्रोशेषु। ८ ख्याते दृश्ये। २२ वा वेत्तेः क्वसुः। ९ अयदि स्मृत्यर्थे । २३ पूङयजः शानः। भविष्यन्ती। २४ वयः शक्तिशीले। १० वा काङ्क्षायाम्। २५ धारीडोऽकृच्छ्रे११ कृतास्मरणाऽति- तृश् । निन्हवे परोक्षा। २६ सुगद्विषाहः सत्रि For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शत्रुस्तुत्ये। । ३७ शीशद्धानिद्रा२७ तृन्शीलधर्म तन्द्रादयिपतिसाधुषु । गृहिस्पृहेरालुः। २८ भ्राज्यऽलङ्कृग्- | ३८ डमै सासहिवावहि निराकृरभूसहिरु- चाचलिपापतिः। चितिवृधिचरि- ३९ सनिचक्रिदधि प्रजनापत्रप इष्णुः। जज्ञिनेमिः। २९ उदः पचिपतिः ४० शृकमगमहनवृषपदिमदेः। भूस्थ उकण् । ३० भूजेः ष्णुक्। ४१ लषपतपदः। ३१ स्थाग्लाम्लापचिपः ४२ भूषाक्रोधार्थजुस. रिमृजिक्षेः स्नुः। गृधिज्वलशुच३२ सिगृधिधृषि- श्वानः। क्षिपः क्नुः। ४३ चलशब्दार्थाद३३ सभिक्षासंशेरुः। कर्मकात्। ३४ विन्द्विच्छू। ४४ इडितो व्यञ्जना३५ शृवन्देरारुः। धन्तात्। ३६ दाधेसिशदस-४५ न णियसूददीदोस। पदीक्षः। For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४६ द्रमक्रमो यङः । ४७ यजिजपिदंशिव ८० हाभ्याहनः । ५१ आङः क्रीडमुषः । ५२ प्राच्च यमयसः । Acharya Shri Kailassagarsuri Gyanmandir ६९ सम्प्राद्वसात् । ६२ समत्यपाभिव्यभेश्वरः । दादूकः । ६३ समनुव्यवाद्रुधः । ६४ वेर्दहः । ४८ जागुः । ४९ शमष्टकात् घिनं। ५० युजभुजभजत्यज- ६५ परेदेविमुहश्च । रञ्जद्विषदुषहदु ६६ क्षिपरटः । ६७ वादेश्व णकः । ६८ निन्दहिंसक्लिशखादविनाशिव्या भाषासूयानेक स्वरात् । ६९ उपसर्गाद्देवृदेवि ५३ मथलपः ५४ वेश्व द्रोः । ५५ विपरिप्रात्सः । ५६ समः पृचैप्ज्वरेः । ५७ संवेः सृजः । ५८ संपरिव्यनुप्राद्वदः । क्रुशः । ७० वृद्भिक्षिलुण्टिजल्पिकुट्टाट्टाकः । ५९ वेर्विचकत्थस्रम्भ- ७१ प्रात्सूजोरिन् । कषकसलसहनः । ६० व्यपाभेर्लषः । ७२ जीण्हक्षिविश्रिपरिभूवमाभ्य For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir माव्यथः। । दयः क्विपः। ७३ सृघस्यदो मरक्। ८४ शंसंस्वयंविप्राद् ७४ भजिभासिमिदो भुवो दुः। घुरः। ७५ वेत्तिच्छिदभिदः ८६ ऋषिनाम्नोः | ८५ पुव इत्रो दैवते। कित्। करणे। ७६ भियोरुरुकलुकम् । ८७ लूधूसूखनिचर• ७७ सृजीनशष्टुरम् । | सहार्तेः। ७८ गत्वरः। ...८८ नीदाम्दशसूयुयु७९ स्म्यजसहिंसदीप___कम्पकमनमोरः। जस्तुतुदसिसि. चमिहपतपान८० तृषिधृषिस्वपो हस्त्रट । नजिङ्। ८१ स्थेशभासपिस- ९० दशेत्रः। | ८९ हलक्रोडास्ये पुवः। कसो वरः। | ९१ धात्री। ८२ यायावरः। ९२ ज्ञानेच्छाईर्थश्री८३ दिद्युद्दजगज्जुहू च्छील्यादिभ्यः वामाधीश्रीदू- क्तः। ज्वायतस्तूकट- ९३ उणादयः। प्रपरिबाभ्राजा For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir अथ उणादिसूत्राणि ॥ १ कृवापाजिस्वदि- | १० किच । साध्यशोदृस्ना- ११ पृपलिभ्यां रित् सनिजानिरहीण- पिप चपूर्वस्य । भ्य उण्। १२ मिमथिभ्यां च२ अः। न्मनौ च। ३ म्लेच्छीडेईस्वश्च | १३ गमेर्जम् च वा । वा। १४ अदुपान्त्यऋषभ्या४ नञः ऋमिगमि- मवान्तः। शमिखन्याकमि- १५ मषिमसेर्वा । म्योडिन् । १६ हृमृफलिकषेरा च। ५ तुदादिविषिगुहि- १७ इदुदुपान्त्याभ्यां __ भ्यः कित् । | किदिदुतौच। ६ विन्देन लुक् च। १८ जजलतितलकाको. ७ कुगो द्वे च। | लीसरीसृपादयः। ८ कनिगदिमनेस- १९ बहुलं गुणवृद्धी रूपे। चादेः। ९ ऋतष्टित् । । २० गेर्खए । For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१ भीणशलिवलि कुक्षुलधिचरि कल्यतिमय॑चिं- चटिकटिकण्टिचमृजिकुतुस्तुदा- णिचषिफलिवधारात्राकापानि । मितम्यधिदेविव हानशुभ्यः कः। न्धिकनिजनिम२२ विचिपुषिमुषिशु- शिक्षारिकूरिज्यविसृवृशुसुभू तिवल्लिमल्लिसधूमूनीवीभ्यः ल्लयलिभ्योऽकः। कित्। २८ को रुरुण्टिरण्टिभ्यः २३ कृगो वा। २९ ध्रुधून्दिरुचितिलि२४ घुयुहिपितुशोर्दी- पुलिकुलिक्षिपि र्धश्च । । क्षुपिक्षुभिलिखि२५ हियो रश्च लोवा। भ्यः कित् । २६ निष्कतुरुष्कोदर्का- ३० छिदिभिदिपिटेवा। लर्कशुल्कश्वफल्क- ३१ कृषेर्गुणवृद्धि च वा। किजल्कोल्का. | ३२ नञः पुंसेः। वृकच्छेककेकाय- | ३३ कीचकपेचकमेनस्कादयः। कार्भकधमकवध२७ दृकुन मृशृध्यमस्तु- कलघकजहकैरकै For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८४ उकाश्मकलमक क्षुल्लकवट्यकार कादयः । Acharya Shri Kailassagarsuri Gyanmandir ३९ आङः पणिपनिषदिपतिभ्यः । ४० नसिवसिकसिभ्यो णित् । ३४ शलिबलिपतितिनभिपटितटि- ४१ पापुलिकृषिक्रुशितडिगडिभन्दिव- चिभ्यः कित् । न्दिमन्दिनमिकु ४२ प्राङ: पणिपनिदुपूमनिखजिभ्य कषिभ्यः । ४३ मुषेर्दीर्घश्च । आकः । ३५ शुभिगृहिविदिषु |४४ स्यमेः सीम् च । लिगुभ्यः कित् । ४५ कुशिकहृदिकम३६ पिषेः पिपिण्यौ क्षिकैतिकपिपीलिकादयः । च। ३७ मवाकश्यामाकवा - ४६ स्यमिकषिदूष्यतकवृन्ताकज्यो निमनिमलिवल्य लिपालिकणिभ्य न्ताकगुवाकभद्राकादयः । ईकः । ३८ श्रीकल्यलिदलिस्फटिदूषिभ्य इकः। ४७ पदृशृषृमृभ्यो ૩ द्वेरवादौ । For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ४८ ऋच्युजिहृषीषि-| ५५ मण्डेर्मड्ड् च । शिमृडिशिलि- ५६ कण्यर्णित् । निलीभ्यः कित् । ५७ कञ्चुकांशुकनंशु४९ मृदेवोऽन्तश्च वा। कपाककहिबुक५० मृणीकास्तीकप्र- चिबुकजम्बुकचु सीकपूतीकसमी- लुकच्चुकोल्मक कवाहीकवाहीक- भावुकपृथुकमधुबल्मीककल्मली- कादयः। कतिन्तिडीककङ्क- ५८ मृमन्यजिजलिणीककिङ्किणीक- वलितलिमलिमपुण्डरीकचश्वरीक- ल्लिभालिमण्डि फर्फरीकझझरीक- बन्धिभ्यः ऊकः। घरीकादयः। ५९ शल्यर्णित् । ५१ मिवमिकटिभ-६० कणिभल्लेर्दीर्घश्च ल्लिकुहेरुकः। वा। ५२ संविभ्यां कसेः। ६१ शम्बूकशाम्बूक५३ कृमेः कम् च वा। वृधूकमधूकोलूको ५४ कमितिमेोऽन्त- रुबूकवरकादयः। ६२ किरोडो रो लभ For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वा। स्तकक्। ६३ रालापाकाभ्यः ७८ भियो द्वे च । कित्। ७९ हरुहिपिण्डिभ्य ६४ कुलिचिरिभ्यामि ईतकः । | ८० कुषेः कित्। ६५ कलेरविङ्कः। ८१ बलिबिलिशलि६६ ऋमेरेलकः। दमिभ्य आहकः। ६७ जोवेरातृकोजैव च। ८२ चण्डिभल्लिभ्या६८ हृभूलाभ्य आणका मातकः। ६९ प्रियः कित्। ८३ श्लेष्मातकाम्रात. ७० धालू शिङ्घिभ्यः। कामिलातकपिष्टा ७१ शीभीराजेश्चानक तकादयः। ७२ अणेर्डित् । | ८४ शमिमनिभ्यां खः। ७३ कनेरीनक। ८५ श्यतेरिच वा। ७४ गुङ ईधुकधुको। | ८६ पूमुहोः पुन्मूरौ च। ७५ वृतेस्तिकः। ८७ अशेर्डित् । ७६ कृतिपुतिलतिभि-८८ उपेः किल्लुक् दिभ्यः कित्।। च। ७७ इष्यशिमसिभ्य- । ८९ महेरुचास्य वा। For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९० न्युङ्खादयः। १०२ स्फुलिकलिपल्या९१ मयेधिम्यामूखे- दुभ्यइङ्गक् । __ खौ। १०३ भलेरिदुतौचातः। ९२ गम्यमिरम्यजि- १०४ अदेर्णित् । गद्यदिछागडि- १०५ उच्चिलिङ्गादयः। खडिगृभृवृस्वृभ्यो- १०६ माङस्तुलेरुङ्गक । गः। १०७ कमितमिशमि९३ पूमुदिभ्यां कित् । भ्यो डित् । ९४ भृवृभ्यांनोऽन्तश्च । १०८ सर्तेः सुर्च । ९५ द्रमो णिद्वा। १०९ स्थार्तिजनिभ्यो घः। ९६ शडाटा ९६ शृङ्गशाङ्गोंदयः। ११. मघाघराघदी९७ तडेरागः। _दयः। ९८ पतितमितृपकृश १११ सर्तेरघः । ल्वादेरङ्गः। ११२ कूपूसमिण्भ्यश्चट् ९९ मृवृनभ्यो णित् । दीर्घश्च । १०० मनेर्मन्मातौ च। ११३ कूर्चचूर्चादयः। १०१ विडिविलिकुरि- ११४ कल्यविमदिमणि मृदिपिशिभ्यः । कुकणिकुटिकृभ्योकित्। ऽचः। For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११५ क्रकचादयः। १३० कुटेरजः। ११६ पिशेराचक् । १३१ भिषेभिषभिष्णो ११७ मृत्रपिभ्यामिचः। च वा। ११८ म्रियतेरीचण् । १३२ मुर्वेर्मुर् च । ११९ लषेरुचः कश्च । १३३ बलेवोन्तश्च । १२० गुडेरूचट् । १३४ उटजादयः। १२१ सिवेडिंत् । १३५ कुलेरिजक् । १२२ चिमेझै चडौ। १३६ कृगोऽञ्जः। १२३ कुटिकुलिकल्यु- १३७ झमेझः। दिभ्यइश्चक्। १३८ लुषेष्टः। १२४ तुदिमदिपद्यदि १३९ नमितनिजनिवगुगमिकचिभ्यः निसनो लुक् च । च्छक । १४० जनिपणिकिजु१२५ पीपूडो इस्वश्च। भ्यो दीर्घश्च। १२६ गुलुञ्छपिलिपि १४१घटाघाटाघण्टादयः। __ छैधिच्छादयः। १४२ दिव्यविश्रुकुकर्वि१२७ वियो जक् । शकिकविकृपिच१२८ पुवः पुन च। पिचमिकम्येधि१२९ कुवः कुब् कुनौ चा कर्किमर्किकक्खि For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८९ रुटमुरुटपुरुटादयः । १५६ दुरो द्रः कूटश्व तृकृसृभृवृभ्योऽटः। १४३ कुलिविलिभ्यां कित् । १४४ कपटकीकटादयः । १५७ बन्धेः । १४५ अनिशृषृललि- १५८ चपेरेटः । दुर् च । भ्य आटः । १५९ ग्रो णित् । पेः कित् । १४६ १४७ किरो लव वा । १४८ कपाट विराटशृङ्गा टप्रपुन्नाटादयः । १४९ चिरेरिटो भ् च । १५० टिण्टश्चर् च वा १५१ तृकृकृपिकम्पितृषिभ्यः कीटः । । १५२ खञ्जरीटः । Acharya Shri Kailassagarsuri Gyanmandir १५३ गृमृदृवृभृभ्य उट उडश्व । १६० कृशक्शाखेरोटः । १६१ कपोटवकोटाक्षोट कर्कोटादयः । १६२ वनिकणिकाश्युषिभ्यष्ठः । १६३ पीविशिकुणि पृषिभ्य कित् । १६४ कुषेर्वा । १६५ शमेर्लुक् च वा । १६६ पष्ठैधिठादयः । १६७ मृमृशृकम्यमिर मिरपिभ्योऽठः । १५४ मर्मकमुकौ च । १५५ नर्कुटकुक्कुटोत्कु- १६८ पश्चमात् डः । For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६९ कण्यणिखनिभ्यो | १८० कुणेः कित् । णिद्वा । १७० कुगुहुनीकुणितु- १८२ इणुर्विशावेणि णिपुणिमुणिशु न्यादिभ्यः कित् । वृत्रसृपिप भ्यो णः । ९८१ नञः सहेः षा ६ १७१ ऋतव्यालियविचमिवमिय मिचुरिकुहेरडः । १७२ विहडकहोडकुरडकेरडक्रोडादयः । १८४ द्रोर्वा । १७३ शृङ्कृतॄासृभृवृभ्यो ण्डादयः । १७७ लगेरुडः । १७८ कुशेरुण्डक् । १७९ शमिषणिभ्यां ढः । १८३ घृवीह्वाशुष्युषित विकृष्यर्तिभ्यः कित् । १८५ स्थाक्षुतोरूच | Sण्डः । १७४ पूगो गादिः । १७५ वनेस्त च । १७६ पिण्डैरण्डस्वर - १८७ कृट्टापृभृवृशुरुरु हिलक्षिविचक्षिचुक्किबुकितङ्गयङ्गिमङ्किकङ्किचरि समीरेरणः । १८६ भ्रूणतृणगुणका वर्णतीक्ष्णश्लक्ष्णा भीक्ष्णादयः । For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ कृगपृकृपिवृषिभ्यः १९७ क्षः कित् । कित्। १९८ भिक्षुणी। १८९ धृषिवहेरिचोपा- १९९ गादाभ्यामेष्णक् । न्त्यस्य । २०० दम्यमितमिमा. १९० चिक्कणकुक्कणकृ- __वापूधूगृजहसिव कणकुङ्कणवणो स्यसिवितसिमल्वणोरणलवण- सीणभ्यस्तः। वङ्क्षणादयः। २०१ शीरीभूदूमूपा१९१ कृपिविषिवृषि- | धाचित्यर्त्य षिमृषियुषिद्वहि- जिपसिमुसिबु ग्रहेराणक् । सिबिसिरमिधु१९२ पषो णित् । विपूर्विभ्यः कित्। १९३ कल्याणपर्याणा-२०२ लूम्रो वा । दयः। २०३ सुसितनितुसेर्दीर्घ १९४ दुहृवृहिदक्षिभ्य । श्च वा। २०४ पुतपित्तनिमित्तो. १९५ ऋद्रुहेः कित् । तशुक्ततिक्तलि. १९६ ऋकृवृधृदारिभ्य प्तसूरतमुहूर्तादयः २०५ कृगो यङः। इणः। उणः। For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ इवर्णादिलपि। २१५ कुलिभयिभ्या२०७ हपभृमृशीयजि- मूतक् । खलिवलिपर्वि- २१६ जीवेर्मश्च । पच्यमिनमित- २१७ कबेरोतः प् च। मिशिहयिक- २१८ आस्फायर्डित् । विभ्योऽतः। २१९ विशिभ्यामन्त। २०८ पृषिरजिसिकि- २२० रुहिनन्दिजीवि. कालावृभ्यः कित्। प्राणिभ्यष्टिवा२०९ कृवृकल्यलिचिलि- शिषि। विलीलिलाना- २२१ तृजिभूयदिवहिव थिभ्य आतक। सभास्यदिसा२१० हृदयारुहिशोणि- घिमदिगडिग पलिभ्य इतः। ण्डिमण्डिनन्दि२११ नत्र आपेः। रेविभ्यः । २१२ कुशिपिशिषि- २२२ सीमन्तहेमन्तभ कुषिकुस्युचिभ्यः दन्तदुष्यन्तादयः। कित् । २२३ शकेरुन्तः। २१३ हग ईतण । २२४ कषेडित् । २१४ अदो भुवो कुतः। २२५ कमिघुगार्तिभ्यस्थः For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९३ २२६ अवाद् गोऽच वा । | २३६ जनृभ्यामूथः । २२७ नीनूरमितुतुदिव - २३७ शाशपिमनिकचिरिचिसिचिश्वि- निभ्यो दः । हनिपागोपायो- २३८ आपोऽप् च । गाभ्यः कित् । २२८ न्युद्भ्यां शीङः । २२९ अवभृनिर्ऋसमि Acharya Shri Kailassagarsuri Gyanmandir ण्भ्यः । २४१ कुसेरिदेदौ । २४२ इङ्गयबिभ्यामुदः । २३० सर्तेर्णित् । २३१ पथयूथगूथकुथति - २४३ ककेर्णिद्धा । धनिथसूरथादयः । २४४ कुमुदबुद्बुदादयः । २३२ भृशीशपिशमिग- २४५ ककिमकिभ्या हिभ्यः कित् । २३९ गोः कित् । २४० वृतुकुसुभ्यो नोऽन्तश्च । मिरमिवन्दिव मन्दः । ञ्चिजीविप्राणि- २४६ कल्यलिपुलिकुरि कुणिमणिभ्य २३५ रोर्वा । भ्योऽथः । २३३ उपसर्गाद् वसः । इन्दक् । २३४ विदिभिदिरुदि- २४७ कुपेर्व च वा । |२४८ पलिभ्यां णित् । | २४९ यमेरुन्दः | For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० मुचेडुकुन्दकुकुन्दौ २६५ क्रुशेवृद्धिश्च । २५१ स्कन्द्यमिभ्यां धः। २६६ युसुनिभ्यो माङो २५२ नेः स्यतेरधक् ।। डित् । २५३ मङ्गेनलुक् च। २६७ शीङः सन्वत् । २५४ आरगेवघः। २६८ दिननग्नफेनचिह्न २५५ पराच्छो डित। ब्रनधेनस्तेनच्यो२५६ इषेरुधक् । क्नादयः। २५७ कोरन्धः। २६९ य्वसिरसिरुचिजि मस्जिदेविस्यन्दि२५८ प्याधापन्यनिस्व चन्दिमन्दिमण्डिदिस्वपिवस्यज्य मदिदहिवह्यातिसिविभ्यो नः। देरनः। २५९ षसेर्णित् । २७० अशो रश्चादो। २६० रसेर्वा। २७१ उन्देर्न लुक च । २६१ जीणशीदीबुध्य- २७२ हनेर्धतजधौ च । विमीम्यः। २७३ तुदादि वृजिरञ्जि२६२ सेर्वा । निधाभ्यः कित्। २६३ सोरू च। २७४ सूधूभूभ्रस्जिभ्यो २६४ रमेस्त च। For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २७५ विदनगगनगह- २८४ विपिनाजिनादयः। नादयः। २८५ महेर्णिद्वा । २७६ संस्तुस्पृशिमन्थे- २८६ खलिहिसिम्यारानः। मीनः। २७७ युयुजियुधिबुधिम-२८७ पठेर्णित् । शिशीशिभ्यः २८८ यम्यजिशक्यर्जिकित् । शीयजितृभ्य २७८ मुमुचानयुयुधान- उनः । शिश्विदानजुह- २८९ लषेः श च । राणजिहियाणाः। २९० पिशिमिथिक्षुधि२७९ ऋजिरजिमन्दि भ्यः कित् । सहिभ्योऽसानः।२९१ फलेगोऽन्तश्च । २८० रुहियजेः कित् । २९२ वीपतिपटिभ्य२८१ वृधेर्वा । स्तनः। २८२ श्याकठिखलिन- २९३ पृपूभ्यां कित् । . ल्यविकुण्डिभ्य २९४ कृत्यशोभ्यां स्नक्। इनः। २९५ अर्तेः शसानः। २८३ वृजितुहिपुलिपु- २९६ भापाचणिचमिवि टिभ्यः कित्। पिसृपतृशीतल्य For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ९६ लिशमिरमिय- ३०७ विष्टपोलपवात पिभ्यः पः । पादवः । २९७ युसुक्कुरुतु च्युस्त्वा ३०८ कलेरापः । देरूच | | ३०९ विशेरिपक् । २९८ कृशृसृभ्य ऊर् चान्तस्य । ३१० दलेरीपो दिल्च । ३११ उडेरुषक् । २९९ शदिबाधिखनि- ३१२ अश ऊपः पश्च । ३१३ सर्तेः षपः । हनेः ष च । ३०० पम्पाशिल्पादयः । ३१४ रीशीभ्यां फः । ३०१ क्षुचुपिपूभ्यः कित् । ३१५ कलिगलेरस्योच्च । ३०२ नियो वा । ३१६ शफकफशिफाशोफादयः । ३०३ उभ्यवेर्लुक् च । ३०४ दलिवलितलिख- ३१७ वलिनितनिभ्यां यः । |३१८ शम्यमेर्णिद्वा । जिध्वजिकचि भ्योऽपः । ३०५ भुजिकुतिकुटिवि - ३१९ शल्यलेरुदातः । टिकुणिकुष्युषि- ३२० तुम्बस्तम्बादयः । भ्यः कित् । ३२१ कृकडिकटि वटेरम्बः । ३०६ शंशेः श इच्चातः । For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ९७ सैरटट्टौ च । ३२२ कर्णद्वा । ३२३ शिलविलादेः कित् ३३३ ककेरुभः । ३२४ हिण्डिविलेः कि- ३३४ कुकेः कोऽन्तश्च । म्बो न लुक् च । ३३५ दमो दुण्ड् च । ३२५ डीनीबन्धिधिच - ३३६ कृकलेरम्भः । लिभ्यो डिम्बः । ३३७ काकुसिभ्यां ३.२६ कुट्युन्दिचुरितुरि पुरिमुरिकुरिभ्यः ३३८ अर्तीरिस्तुसुह कुम्भः । सृधृधृसृक्षियक्षि आवाध्याममे यावलि पैदिनीच्यो मःत प्रसिहाभ्यां ग्रा विहौ च । भिवडिवल्लेरभः । ३४० विलिभिलिसि धीन्धिधूसूशाध्यारुसि विशुषिमुषीपिसुहियुधिदसिभ्यः कित् । कुम्बः । ३२७ दूरमिहनिजन्यतिदलिभ्यो भः । ३२८ इणः कित् । ३२९ कृशृगृशलिकलि- ३३९ afsfदरासिर Acharya Shri Kailassagarsuri Gyanmandir ३३० सनेर्डित् । ३३१ ऋषिवृषलुसिभ्यः कित् । ३३२ सिटिकिभ्यामिभः For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३४१ क्षुहिभ्यां वा।। कुसिभ्यः कुमः । ३४२ अवेईस्वश्च वा। ३५२ कुन्दुमलिन्दुमकु३४३ सेरी च वा। कुमविद्रुमपट्टु ३४४ भियः षोऽन्तश्च । मादयः। वा। ३५३ कुथिगुधेरूमः । ३४५ तिजियुजेर्ग च । ३५४ विहाविशापचि. ३४६ रुक्मग्रीष्मकूर्म- । भिद्यादेः केलिमः। सूर्मजाल्मगुल्म- ३५५ दो डिमः। घोमपरिस्तोम ३५६ डिमेः कित् । सक्ष्मादयः। ३५७ स्थाछामासासूम३४७ स्पृप्रथिचरिकडि- न्यनिकनिषसिप कर्देरमः। लिकलिशलिश. ३४८ अवेर्ध च वा। कीर्षियसहिब३४९ कुहिवेष्टिपूरिपि षिसिचिगण्यर्पि- ३५८ नमो हलिपतेः । वृमहिभ्य इमः। ३५९ सजे च । ३५० वयिमखचिमादयः ३६० मृशीपसिवस्यनि३५१ उद्वटिकुल्यलिकु- भ्यस्ताविः। थिकुरिकुटिकुडि ३६१ ऋशिजनिपुणिक For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तिभ्यः कित्। ३७३ श्रुदक्षिगृहिस्पृहि३६२ कुलेई च वा। महेराय्यः। ३६३ अगपुलाभ्यां३७४ दधिषाय्यदीधी स्तम्भेडित्। षाय्यो । ३६४ शिक्यास्याढयम ३७५ कौतेरियः। ध्यविन्ध्यधिष्ण्या-३७६ कृगः कित् । घ्न्यहऱ्यासत्यनि- ३७७ मृजेर्णालीयः । त्यादयः। ३७८ वेतेस्तादिः । ३६५ कुगुवलिमलिक- ३७९ धागाजिशृरमि णितन्याम्यक्षेरयः याज्यर्तेरन्यः। ३६६ चायेः केक् च। ३८० हिरण्यपर्जन्या३६७ लादिभ्यः कित् । दयः। ३६८ कसेरलादिरि- ३८१ वदिसहिभ्याचास्य । मान्यः। ३६९ वृङः शषौ चान्तौ। ३८२ वृङ एण्यः। ३७० गयहृदयादयः। ३८३ मदेः स्यः। ३७१ मुचेर्घयघुयो। ३८४ रुचिभुजिभ्यां ३७२ कुलिलुलिकलिक- किष्यः। षिभ्यः कायः। ३८५ वच्यर्थिभ्यामुण्यः। For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०० ३८६ वचोऽथ्य उत् च । ३८७ भीषृधिरुधिवज्य- ३८९ गिरमिभिवपिज - ३९० चुम्बिकुम्बितुम्बेपिशकिं स्फायिव र्न लुक् च । न्दीन्दिपदिमदिम - ३९१ भन्देर्वा । न्दिचन्दिदसिघ ३९२ चिजिशुसिमित म्यम्यर्देर्दीर्घश्च । | ३९३ चकिरमिविकसेरु सिनसिहस्यसि - वासिदहिसहिभ्यो रः । ३८८ ऋज्यजितश्चिवश्चि- ३९४ शदेरूच्च । रिपिसूपितृपिपि - ३९५ कृतेः क्रूकृच्छ्रौ च । च्चास्य । चुपक्षिपिक्षुपि - ३९६ खुरक्षुरदूरगौरवि क्षुदिमुदिरुदिछि प्रकुप्रश्वभ्राभ्रधूम्रा न्ध्ररन्धशिलिन्धौ दिभिदिविधुन्दिदम्भशुभ्युम्भिदंशिचिसिवहि ड्रपुण्ड्रतीवनीवशी व्रोग्रतुग्रभुग्रनिद्रा तन्द्रासान्द्रगुन्द्रा विसिवसिशुचिसिधिगृधिवन्धि- रिब्रादयः । श्वितिवृतिनीशी ३९७ ऋच्छिचटिवटिकु सुसुभ्यः किंत् । इण्वाग्भ्यां वा । For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०१ टिकठिवठिमव्यडिशीकृशीभृकदिबदिकन्दिमन्दि Acharya Shri Kailassagarsuri Gyanmandir तगरोदरादराद रद्ददरकृकरकुकुन्दरगोर्वराम्बरमुख रखरडहरकुञ्जरा सुन्दिमन्धिमजि पञ्जिपिन्जिकमि- जगरादयः । समिचमिवमभ्र- ४०४ मुदिगूरिभ्यां टिदूम्यमिदेविवासि गजौ चान्तौ । न्दिकडिकसिका कास्यर्तिजीविय - ४०५ अग्यमिदिमबिकुशुदोररः । ३९८ अवेर्षु च वा । ३९९ मृदिपिठिकुरि कुहिभ्यः कित् । सिमृजिकञ्जिकलिमलिकचिभ्य आरः । ४०० शाखेरिदेतौ चातः। ४०६ त्रः कादिः । ४०१ शपेः फू च । ४०७ कृगो मादिश्च । ४०२ दमेर्णिद्वादश्च ङः । ४०८ तुषिकुठिभ्यां ४०३ जठरक्रकरमकरशं - कित् । करकर्परकूर्परतो- ४०९ कमेरत उच्च । मरपामरप्रामर ४१० कनेः कोविदकर्बु माझर सगरनगर दकाश्चनाश्च । For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०२ ४११ द्वारशृंगारभंगार | ईरः। कल्हारकान्तारके-४१९ घसिवशिपुटिकुरि दारखारडादयः। कुलिकाभ्यः कित्। ४१२ मदिमन्दिचन्दिप-४२० कशेर्मोऽन्तश्च । दिखदिसहिवहि-४२१ वनिवपिभ्यांणित् । कृमृभ्य इरः। ४२२ जम्बीराभीरगभी४१३ शवशरिचातः। रगम्भीरकुम्भीर४१४ श्रन्थेः शिथ् च। भडीरभण्डीरडि४१५ अशेर्णित्। ण्डीरकिर्मीरादयः। ४१६ शुषीषिबन्धिरुधि-४२३ वाश्यसिवासिम. रुचिमुचिमुहिमि- सिमथ्युन्दिमन्दिहितिमिमुदिखि चतिचक्यति दिच्छिदिभिदि- कबिचकिबन्धि स्थाभ्यः कित्। भ्य उरः। ४१७ स्थविरपिठिरस्फि-४२४ मङ्के लुक्वोच्चा राजिरादयः। स्य । ४१८ कृपृपूग्मञ्जिकु- ४२५ विधेः कित् । टिकटिपटिकण्डि-४२६ श्वशुरकुकुन्दुरदर्दु शौण्डिहिंसिभ्य । रनिचुरप्रचुरचि. For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०३ कुर कुकुर कुक्कुर |४३२ शतेरादयः । कुर्कुर शर्करनूपुर- ४३३ कठिचकिसहिभ्य निष्ठुरविधुरम- ओरः । शोरघोर होरादो रादयः । दुगुरवागुरादयः । ४३४ कोरचोर मोरकि४२७ मीमसिपशिखटिखडिखर्जिकजिंसजिंकृपिवल्लि - ४३५ किशुवृभ्यः करः । मण्डिभ्य ऊरः । ४३६ सुपुषिभ्यां कित् । ४२८ महिकणिचण्य- ४३७ अनिकाभ्यां तरः । णिपल्यलितलि- ४३८ इणूपूभ्यां कित् । मलिशलिभ्यो ४३९ मीज्यजिमामद्य शौवसिकिभ्यः णित् । ४२९ स्थाविडे: कित् । सरः । ४३० सिन्दूरकच्चूर - ४४० कृधूतन्यृषिभ्यः त्तूरधुत्तूरादयः । कित् । ४३१ कुगुपतिकथिकुधि- ४४१ कृदृदृग्वतिकठिकुठिकुटिगडिगुडिमुदिमूलि खटिकटिनिषदिभ्यो वरट् । दंशिभ्यः केरः । ४४२ अश्नोतेरीच्चादेः । For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १०४ ४४३ नीमी कुतुचेर्दीर्घ श्च । क्षदिलुपिपतिधू भ्यस्त्रः। ४४४ तीवरधीवरपीवर ४५२ श्वितेर्वश्च मो वा । छित्वरछत्वरग- ४५३ गमेरा च । हरो पह्वरसंयरोदुम्बरादयः । ४४५ कडेरेवराङ्गरौ । ४५४ चिमिदिशंसिभ्यः कित् । ४५५ पुत्रादयः । ४५६ वृग्नक्षिपचिव च्यमिनमिवमिवपिबधियजिपतिकडिभ्योऽनः । Acharya Shri Kailassagarsuri Gyanmandir ४४६ त्रट् । ४४७ जिभृसृभ्रस्जिगमिनमिनश्यसि - हनिविषेर्वृद्धिश्च । ४४८ दिवेद्य च । ४५७ सोविंदः कित् । ४४९ सूमूखन्युषिभ्यः ४५८ कृतेः कृन्त् च । ४५९ बन्धिवहिकटय श्यादिभ्य इत्रः । कित् । ४५० स्त्री । ४५१ हुयामाञ्जवसिभ - ४६० भूगवदिचरिभ्यो सिगुवीचिवचि णित् । धृयम्यमिमनित ४६१ तनितृलापात्रादिनिसदिछादिक्षि भ्य उत्रः । For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०५ ४६२ शामाश्याशक्य- ४६९ कोर्वा । __म्ब्यमिभ्यो लः। ४७० शमेव च वा। ४६३ शुकशीमूभ्याकित् ४७१ छो डग्गादिर्वा । ४६४ भिल्लाच्छभल्लसौ- ४७२ मृजिखन्याहनि विदल्लादयः। म्यो डित् । ४६५ मृदिकन्दिकण्डि- ४७३ स्थोवा । मण्डिमणिपटि- ४७४ मुरलोरलविरलपाटिशकिकेवृद्धे केरलकपिञ्जलकमियमिशलि कजलेजलकोमकलिपलिगुध्व लभृमलसिंहलश्चिचश्चिचपिवहि काहलशूकलपा कलयुगलभगलदिहिकुहिस्मृपि. विदलकुन्तलोत्पशितुसिकुस्यनि लादयः। द्रमेरलः । ४७५ ऋकृमृवृतनितमि४६६ महि लङ्गेर्दीर्घश्च। चषिचपिकपिकी४६७ ऋजनेर्गोऽन्तश्च । लिपलिबलिपश्चि४६८ तृपिवपिकुपिकु- मङ्गिगण्डिमण्डि शिकुटिवृषिमुसि- चण्डितण्डिपिभ्यः कित्। ण्डिनन्दिनदि For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शकिभ्य आलः । ४८४ स्थण्डिलकपिल४७६ कूलिपिलिविशि- विचकिलादयः। विडिमृडिकुणि- ४८५ हृषिवृतिचटिपटि पीप्रीभ्यः कित्। शकिशङ्कितण्डि४७७ भजेः कगौ च। मङ्ग्युत्कण्ठिम्य ४७८ सर्तेर्गोऽन्तश्च ।। उलः। ४७९ पतिकलूभ्यो णित्। ४८६ स्थावतिबंहिबि४८० चात्वालककाल- न्दिभ्यः किन्न हिन्तालवेताल. लुक् च । जम्बालशब्दाल- ४८७ कुमुलतुमुलनिचु ममाप्तालादयः। लवजुलमजु४८१ कल्यनिमहिद्रमि लपृथुलविशंस्थुः जटिभटिकुटिच- लाङ्गुलमुकुलश. ण्डिशण्डितुण्डि- कुलादयः। पिण्डिभूकुकि- ४८८ पिञ्जिमञ्जिकण्डिभ्य इला। गण्डिबलिबधि४८२ भण्डेर्न लुक् च वा। वञ्चिभ्य ऊलः। ४८३ गुपिमिथिध्रुभ्यः ४८९ तमेोऽन्तो दीर्घ कित् । । स्तु वा । For Private and Personal Use Only Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०७ ४९० कुलिपुलिकुशिभ्यः५०२ रुचिकुटिकुषिककित् । शिशालिद्रुभ्यो४९१ दुकूलकुकूलबब्बूल मलक् । लाङ्गुलशार्दूलादयः। ५०३ कुशिकमिभ्यां ४९२ महेरेलः। कुलकुमौच । ४९३ कटिपटिकण्डि- ५०४ पतेः सलः । गण्डिशकिकपि ५०५ लटिखटिखलि चहिभ्य ओलः। नलिकण्यशौस४९४ ग्रह्याभ्यः कित् ।। शुकृगृदृप्रशपि. ४९५ पिञ्छोलकल्लोलक- श्याशालापदि कोलमकोलादयः। इसीणभ्यो वः । ४९६ वलिपुषेः कलक् । ५०६ शीडापो इस्वश्च ४९७ मिगः खलश्चैच्च । वा। ४९८ श्रोनोऽन्तोहस्वश्च ५०७ उधं च । ४९९ शमिकमिपलिभ्यो ५०८ गन्धेरर्चान्तः । बलः। ५०९ लर्लिए च वा। ५०० तुल्वलेल्वलादयः।५१० सलेर्णिद्धा । ५०१ शीडस्तलक्पाल- ५११ निघृषीष्यृषिश्रु वालण्वलण्वलाः। प्रषिकिणिविशि For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १०८ विल्यविपृभ्यः ५२३ स्पृशेः श्वः पार्था किन् । ५२४ कुडितुड्यडेरुवः । ५१२ नजो भुवो डित् । ५२५ नीहिण्ध्यैप्यापा५१३ लिहेर्जिह च। दामाभ्यस्त्वः। ५१४ प्रहाहायह्वास्वच्छे- ५२६ कृजन्येधिपाभ्यः वाग्रीवामीवा- इत्वः । व्वादयः। ५२७ पादावम्यमिभ्यः ५१५ वडिवटिपेलचणि- शः। पणिपल्लिबल्लेरवः।५२८ कृवृभृवनिभ्यः ५१६ मणिवसेणित् । कित् । ५१७ मले। ५२९ को। ५१८ कितिकुडिकुरि- ५३० क्लिशः के च। मुरिस्थाभ्यः कित्।५३१ उरेरशक् । ५१९ कैरव भैरवमुत- ५३२ कलेष्टित् । वकारण्डवादीन- ५३३ पलेराशः। वादयः। ५३४ कनेरीश्चातः। ५२० शृणातेरावः। ५३५ कुलिकनिकणिप. ५२१ प्रथेरिवट पृथ् च। लिवडिभ्यः ५२२ पलिसचेरिवः।। किशः। For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५३६ बलेणिद्वा। ५५२ नमो व्यथेः। ५३७ तिनिशेतिशादयः।५५३ कृतृभ्यामीषः। ५३८ मस्ज्यतिभ्यामुशः।५५४ ऋजिशृपृभ्यः ५३९ अर्तीणभ्यांकित् । पिशतशौ। ५५५ अमेर्वरादिः । ५४० वृकृतृमीङ्माभ्यः ५५६ उषेोऽन्तश्च । षः। ५५७ ऋपूनहिहनिकलि५४१ योरुच वा। चलिचपिवपिकृ५४२ स्नुपूसम्पर्कलूभ्यः पिहयिभ्य उषः। ५५८ विदिपृभ्यां कित् । ५४३ श्लिषेः शे च । ५९ अपुषधनुषादयः। ५४४ कोरषः। ५६० खलिफलिएकज५४५ युजलेराषः। लम्बिमञ्जिपीवि५४६ अरिषः। . हन्यङ्गिमङ्गिग५४७ मह्यविभ्यां टित्। ण्ड्यतिभ्य ऊषः। ५४८ रुहेर्वृद्धिश्च । ५६१ कोरदूषाटरूषका५४९ अमिमृभ्यां णित् । रूषशैलूषपिञ्जू५५० तवेर्वा । षादयः। ५५१ कले किल्ब् च । ५६२ कलेर्मषः। For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११० Acharya Shri Kailassagarsuri Gyanmandir रिभ्यः कित् । ५६३ कुलेश्च माषक् । ५६४ मावावद्यमिकमि - ५७३ फनसतामरहनिमानिकष्य- सादयः । शिपचिमुचियजि - ५७४ युबलिभ्यामासः । ५७५ किलेः कित् । ५७६ तलिकसिभ्यामीसण् । ५७७ सेडित् । वृ॒तृभ्यः सः । ५६५ व्यवाभ्यां तने रीच वेः । ५६६ प्लुषेः प्लष् च । ५६७ ऋजिरिषिकुषिकृ. ५७८ त्रपेरुसः । तिव्रश्च्युन्दिशुभ्यः कित् । ५७९ पटिवीभ्यां दिसडिसौ । ५८० तसः । ५६८ गुधिगृधेस्त च । ५६९ तप्यणिपन्यल्य- ५८१ इणः । विरचिनभिन्नम्य- ५८२ पीङो नसक् । । मिचमितमिचव्य - ५८३ कृकुरिभ्यां पासः । तिपतेरसः । |५८४ कलिकुलिभ्यां ५७० सृवयिभ्यां णित् । ५७१ वहियुभ्यां वा । ५७२ दिवादिरभिलम्यु- ५८६ लूगो हः । मासक् । |५८५ अलेरम्बुसः । For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ५८७ कितो गे च । ५८८ हिंसेः सिम् च । ५८९ कृप कटिपटिमटि १११ ५९० पुलेः कित् । ५९१ वृकटिशमिभ्य आहः । ५९२ विलेः कित् । ५९३ निर इण ऊहश् । ५९४ दस्त्यूहः । ५९५ अनेरोकहः । ५९६ वलेरक्षः । ५९७ लाक्षाद्राक्षामि क्षादयः । ५९८ समिनिकषि स्थयट्याश्चान्ताः । ललिलिपलिक- ६०२ मुचिस्वदेर्ध च । ल्यनिरगिलगेरहः। ६०३ सोबूंग आह च । ६०४ सनिक्षमिदुषेः । ६०५ डित् । ६०६ स्वरेभ्य इः । ६०७ पदिपतिपचिस्थ लिहलिक लिबलि बलवल्लिपल्लिक टिटिवटिवधि गाध्यर्चिवन्दिन Acharya Shri Kailassagarsuri Gyanmandir भ्यामाः । ५९९ दिविपुरिषृषिमृविभ्यः कित् । ६०० वेः साहाभ्याम् । ६०१ वृमिथिदिशिभ्य न्द्यविवशिवाशि वाकाशिछर्दितत्रि मन्त्रिखण्डिमण्डि चण्डियत्यञ्जिम स्यसिवनिध्वनिसनिगमितमिग्र For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११२ न्धिश्रन्थिजनिम | ६१४ अम्भिकुण्ठिक स्प्यंहिभ्यो न Acharya Shri Kailassagarsuri Gyanmandir लुक् च । व्यादिभ्यः । ६०८ किलिपिलिपिशिचिटित्रुटिशुण्ठि ६१५ उभेर्द्वत्रौ च । तुण्डिकुण्डि भण्डि ६१६ नीवीप्रहृभ्यो डित् । हुण्डिहिण्डिपि - ६१७ वौरिवेः स्वरानोण्डिचुल्लिबुधि- ऽन्तश्च । मिथिरुहिदिवि- ६१८ कमिव मिजमिघकीर्त्यादिभ्यः । सिशलिफलितलि तडिव जिव्रजिध्वजिराजिपणिवणि ६०९ नाम्युपान्त्यकॄगॄशृष्टपूयः कित् । ६१० विदिवृतेर्वा । ६११ तृभ्रम्यद्यापिदभिभ्यस्तित्तिर भृमाधापदेमाश्च । वदिसदिह दिहनि सहिवहितपिषपि भटिकश्चिसंप तिभ्यो णित् । ६१२ मनेरुदेतौ चास्य ६१९ कृनूकुटिग्रहिख वा । न्यणिकष्यलिप ६१३ क्रमितमिस्तम्मे रिच नमेस्तु वा । लिचरिवसि गण्डिभ्यो वा । 1 For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११३ ५२० पादाचात्यजि- । पूरिभ्यो णिः। भ्याम् । ६३५ अघृसकुवृषिभ्यः ६२१ नहेर्भ च। कित्। ६२२ अशो रश्चादिः। ६३६ पृषिहृषिभ्यां ६२३ कायः किरिव वा। वृद्धिश्च । ६२४ वर्द्धरकिः। ६३७ हुर्णिधूर्णिभूणि६२५ सनेर्डखिः। घूयादयः। ६२६ कोडिखिः। ६३८ ऋहमृमृधभृकृत ६२७ मृश्चिकण्यणिद. ग्रहेरणिः । __ध्यविभ्य ईचिः। ६३९ कङ्केरिचास्य वा। ६२८ वेगो डित्। ६४० ककेर्णित् । ६२९ वर्णित् । ६४१ कृषेश्च चादेः। ६३० कृपिशकिभ्या- ६४२ क्षिपेः कित्। मटिः । ६४३ आङः कृहशुषेः ६३१ श्रेडिः । सनः। ६३२ चमेरुच्चातः। ६४४ वारिसादेरि६३३ मुषेरुण चान्तः।। णिक् । ६३४ कावावीक्रीभिश्रु- ६४५ अदेस्त्रीणिः। क्षुज्वरितूरिथरि ६४६ प्लुज्ञायजिषपिप For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ११४ दिवसितसिभ्य- |६६० अगिविलिपुलिक्षिपेरस्तिक् । ६६९ गृधेर्गभ् च । | ६६२ वस्पर्तिभ्यामातिः। |६६३ अभेर्यामाभ्याम् । |६६४ यजो य च । स्तिः । ६४७ प्रथेर्लुक् च वा । ६४८ कोर्यषादिः । ६४९ ग्रो गृष् च । ६५० सोरस्तेः शित् । ६५१ मुषिकृषिरिषि - विषिशोशुच्यसिपूयीणप्रभृतिभ्यः कित् । Acharya Shri Kailassagarsuri Gyanmandir वस्यर्तेरतिः । ६५४ हन्तेरंह च । ६५५ वृगो व्रत च । ६५६ अञ्श्चेः क च वा । ६५७ वातेर्णिद्वा । ६५८ योः कित् । ६५९ पातेर्वा । ६५२ कुच्योर्नोऽन्तश्च । ६६८ देङः । ६५३ खल्यमिरमिवहि- ६६९ वीसञ्ज्यसिभ्य स्थिक् । ६६५ वद्यविच्छदिभूभ्योऽन्तिः । ६६६ शकेरुन्तिः | ६६७ नञो दागो डितिः। ६७० सारेरथिः । ६७१ निषजेर्धित् । ६७२ उदन्तेर्णिद्वा । | ६७३ अतेरिथिः । ६७४ तनेर्डित् । ६७५ उषेरधिः । For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir m ११५ ६७६ विदो रधिक्। ६९० कृभूभ्यां कित्। ६७७ वीयुसुवह्यगिभ्यो ६९१ क्वणेडयिः । निः । ६९२ तङ्किवङ्कयकि६७८ धूशाशीडो मङ्कयंहिशद्यदिहस्वश्च । सद्याशौवपिव. ६७९ लूधूपच्छिभ्यः शिभ्यो रिः। कित्। ६९३ भूसूकुशिविशि६८० सदिवृत्यभिधम्य शुभिभ्यः कित्। श्यटिकटयवेरनिः।६९४ जूषो रश्च वः। ६८१ रज्जे: कित्। ६९५ कुन्द्रिकुद्यादयः। ६८२ अर्तरत्निः। ९६ राशदिशकिकद्य६८३ एधेरिनिः। दिभ्यस्त्रिः। ६८४ शकेरुनिः। ६८५ अदेर्मनिः । ६९७ पतेरत्रिः। ६८६ दमेर्दुभिर्दम् च । ६९८ नदिवल्ल्यतिक६८७ नीसावृयुशृवलि तेररिः। दलिभ्यो मिः। ६९९ मस्यसिघसिजस्य६८८ अशो रश्चादिः। ङ्गिसहिभ्य उरिः। ६८९ नर्तेरूच्चातः। ७०० मुहेः कित्। For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११६ ७०१ धूमूभ्यां लिक ७०९ पृत्साभ्यो लिणौ। नसिः । ७०२ पाटयञ्जिभ्या- ७१० बियो हिक् । मलिः। ७११ तृस्तृतन्द्रितच्य७०३ मासालिभ्यामो- विभ्य ईः। कुलिमली। ७१२ नडेणित् । ७०४ दृपृवभ्यो विः। ७१३ वातात् प्रमः कित्। ७०५ जशृस्तृजागृकृनी- ७१४ यापाभ्यां द्वे च। घृषिभ्योङित्। ७१५ लक्षेर्मोऽन्तश्च । ७०६ छविछिविस्फवि- ७१६ भृमृतत्सरितनि स्फिविस्थाविस्थि- धन्यनिमनिमविदविदीविकिकि स्जिशीवटिकटिविदिदिविदीदिवि पटिगडिचच्यकिकीदिविकिकि- सिवसित्रपिशूदीविशिव्यट- स्वृस्निहिक्लिदिकव्यादयः। न्दीन्दिविन्द्यन्धि ७०७ दृषिप्लुषिशुषिकु- बन्ध्यणि लोष्टि ष्यसिभ्यः सिक्। कुन्थिभ्य उ। ७०८ गोपादेरनेरसिः। ७१७ स्यन्दिसृजिभ्यां For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir सिन्ध्रज्जो च।। दिभ्यः कित् । ७१८ पंसेर्दीर्घश्च। ७३० रभिप्रथिभ्यामृच ७१९ अशेरानोऽन्तश्च । रस्य । ७२० नमेर्नाक् च । ७३१ स्पशिभ्रस्जेः ७२१ मनिजनिभ्यां स्लुक् च । __ धतो च। ७३२ दुःस्वपवनिभ्यः ७२२ अर्जेज् च। स्थः। ७२३ कृतेस्त च। ७३३ हनियाकभृतृत्रो ७२४ नेरञ्चे। द्वे च। ७२५ किमः श्रो णित् । ७३४ कृग्र ऋत उर् च । ७२६ मिवहिचरिचटि- ७३५ पचेरिचातः । भ्यो वा। ७३६ अर्तेर्च। ७२७ ऋतशृमृत्रादिभ्यो७३७ महत्युर्च। रोलश्च। ७३८ उड्च मे। ७२८ कृकस्थूराद्वचः ७३९ श्लिषेः क च। क्च । ७४० रङ्घिलपिलि७२९ पृकाहृषिधृषीषि- ड्रेनलुक् च । कुहिभिदिविदि- ७४१ पीमृगमित्रदेवकुमृदिव्यधिगृध्या- मारलोकधर्मवि For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org श्वसुनाइमा वेभ्यो युः । ७४२ पराभ्यां शृख निभ्यां डित् । ७४३ शुभेः स च वा । Acharya Shri Kailassagarsuri Gyanmandir ११८ (७५३ सिविकुटिकुटि - कुक्कुषिकृषिभ्यः कित् । ७५४ उपसर्गाचेर्डित् । ७५५ शलेरङ्कः । ७५६ सृपृभ्यां दाकुक् । ७४४ घुद्रुभ्याम् । ७४५ हरिपीतमितशत- ७५७ इयेः स्वाकुक् च । विकुकदुद्भ्यो दुवः । ७५८ फलिवल्यमेर्गुः । ७४६ केवर्युभुरण्य्यध्व- ७५९ दमेर्लुक् च । ७६० हेर्हिन् च । ७६१ मीकैपैनीलेरगुक् ७६२ अव्यतिगृभ्योऽदुः वदयः । ७४७ शः सन्वच्च । ७४८ तनेर्डउः । ७४९ कैशीश मिरमि - ७६३ शळेरादुः । भ्यः कुः । ७५० हियः किद्रो लश्च ७६४ अञ्ज्यवेरिष्टुः । ७६५ तमिमनिकणिभ्यो डुः । वा । ७५१ किरः ष च । ७५२ चटकठिपर्दिभ्य ७६७ पलिमृभ्यामाण्डु ७६६ पनेर्दीर्घश्च । आकुः । कण्डुकौ । For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ११९ ७६८ अजिस्था- धिभ्योऽतुः । रीम्यो णुः। ७८० कृलाभ्यां किन् । ७६९ विषेः किन् । ७८१ तनेयतुः। ७७० क्षिपेरणुक। ७८२ जीवेरातुः। ७७१ अञ्जरिष्णुः। ७८३ यमेदुक् । ७७२ कृहृभूजीविग-७८४ शीडो धुक् । म्यादिभ्य एणुः। ७८५ धूगो धुन् च । ७७३ कृसिकम्यमिग- ७८६ दाभाभ्यां नुः। मितनिमनिज- ७८७ धेः शित् । न्यसिमसिसच्य- ७८८ सूङः कित् । विभाधागाग्ला- ७८९ हो जह् च । म्लाहनिहायाहि- ७९० वचेः कगौ च । क्रुशिपूभ्यस्तुन्। ७९१ कहनेस्तुक्नुको। ७७४ वसेर्णिद्वा । ७९२ गमेः सन्वच्च । ७७५ पः पीप्यौ च वा। ७९३ दाभूक्षण्युन्दिनः ७७६ अपोऽप च। दिवदिपत्यादेरनुङ् । ७७७ अफेयर्तेः कित्। ७९४ कृशेरानुक् । ७७८ चायः के च। ७९५ जीवेरदानुक् । ७७९ वहिमहि गुह्ये- ७९६ वचेरक्नुः । For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२० ७९७ हृषिपुषिघुषिगदि स्त च । मदिनन्दिगण्डि- ८१० श्मनः शीडो डित्। मण्डिजनिस्त- ८११ शियुगेरुना निभ्योणेरित्नुः। दयः । ७९८ कस्यतिभ्यामिपुका ८१२ कटिकुव्यर्तेररुः। ७९९ कम्यमिभ्यां बुः । ८१३ कर्केरारुः । ८०० अभ्रेरमुः। ८१४ उर्वेरादेरूदेतो च। ८०१ यजिशुन्धि दहि- ८१५ कृपि क्षुधिपीकु. दसिजनिमनि- णिभ्यः कित् । - भ्यो युः। ८१६ श्यः शीत च । ८०२ भुजेः कित्। ८१७ तुम्बेरुरुः । ८०३ सर्तेरवन्यू। ८१८ कन्देः कुन्दु च । ८०४ भूक्षिपिचरेरन्युक् ८१९ चमेरुरुः । ८०५ मुस्त्युक्। ८२० शीडो लुः। ८०६ चिनीपीम्यशि- ८२१ पीङः कित् । भ्यो रुः। ८२२ लस्जीठियशले८०७ रुपूभ्यां कित्।। रालुः। ८०८ खनो लुक् च। ८२३ आपोऽप् च । ८०९ जनिहनिशद्यते-८२४ गूहलगुग्गुलुक For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२१ मण्डलयः। ८३८ नमो लम्बेर्नलुक् ८२५ प्रः शुः। ८२६ मस्जीष्यशिभ्यः ८३९ कफादीरेल च । सुक्। ८४० ऋतो रत् च । ८२७ तृपलिमलेरक्षुः। ८४१ दृभिचपेः स्वरानो८२८ उले कित् । ऽन्तश्च । ८२९ कृषिचमितनिध- ८४२ धृषेर्दिधिषदि न्यन्दिसर्जिख- धीषौ च । जिभर्जिलस्जी. ८४३ भ्रमिगमितनिम्यो यिभ्य । डित् । ८३० फले फेल् च।८४४ नृतिशृधिरुषि ८३१ कषेण्डेच्छौ च ष। कुहिभ्यः कित् । ८३२ वहेर्ध च। ८४५ तृखडिभ्यां डूः। ८३३ मृजेर्गुणश्च। ८४६ तदृभ्यां दूः। ८३४ अजेोऽन्तश्च । ८४७ कमिजनिभ्यांबूः। ८३५ कसिपद्यादि- ८४८ शकेरत्धूः। भ्यो णित् । ८४९ कृगः कादिः। ८३६ अणे?न्तश्च । ८५० योरागः । ८३७ अडोल च वा। ८५१ काच्छीडो डेरूः। For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ८५२ दिव ऋः । ८५३ सोरसेः । ८५४ नियो डित् । भ्यस्तृः । ८५८ पातेरिच । www.kobatirth.org १२२ ८६० जाया मिगः । ८६१ आपोऽप् च । ८५५ सव्यात्स्थः । ८५६ यतिननन्दिभ्यां ८७० द्रागादयः । दीर्घश्व | ८५७ शासिशंसिनीरु. ८७१ स्तोश्चिक् । क्षुहृभृघुमन्यादि- ८७२ तनेड्वच् । दयः । ८६६ रातेर्डेः । ८६७ युगमिभ्यां डोः । ८६८ ग्लानुदिभ्यां डोः । ८६९ तोः किक् । ८५९ मानिभ्राजे लुक् च । Acharya Shri Kailassagarsuri Gyanmandir ८६४ नियः षादिः । ८६५ त्वष्टृक्षत्तृदुहित्रा ८७३ पारेरज् । ८७४ ऋधिप्रथिभिषिभ्यः कित् । ८७५ भृपणिभ्यामिज् भुरवणौ च । ८७६ वशेः कित् । ८७७ लङ्घेरद् नलुक् च । ८६२ नमेः प च । ८६३ हुपूग्गोन्नीप्रस्तुप्रतिहप्रतिप्रस्था- ८७८ सर्तेरड् । भ्य ऋत्विज । ८७९ ईडेरविड् हस्वध । ८८० क्विपि म्लेच्छश्ववा । For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८८१ तृपेः कत् । ८८२ संश्चद्वे हत्साक्षा नुकरणाः । ८८४ हिवृहिमहिटषिभ्यः कतुः । ८८५ गमेर्डिद्वे च । दादयः । ८८३ पटच्छपदादयोऽ- ८९८ द्रो हस्वश्च । भ्य इत् । ८८८ उदकाच्छ्वेर्डित् । ८८९ भ्र उत् । ८९० ग्रो मादिर्वा । ८९१ शक्रेत् । ८९२ यजेः क च । ८९३ पातेः थ् । १२३ ८९९ युष्य सिभ्यां क्मद् । ९०० उक्षितक्ष्यक्षीशि राजिधन्विपञ्चपूषिक्लिदिस्निहिनुमस्जेरन् । ८८६ भार्डवतु । ८८७ हृसृरुहियुषितडि - ९०१ लूपू युवृषिदंशिधु Acharya Shri Kailassagarsuri Gyanmandir ८९४ शृदृभरद् । ८९५ तनित्याजयजि भयो डद् । ८९६ इणस्तद् । ८९७ प्रः सद् । दिविप्रतिदिविभ्यः कित् । ९०२ श्वन्मातरिश्वन्मूघन्प्लीन्नर्यमविश्वप्सन् परि ज्वन् महन्नहन्मघवन्नथर्वन्निति । ९०३ षप्य शौभ्यां तन् । ९०४ स्नामदिपद्यर्तिपू For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org शकिभ्यो वन् । १२४ Acharya Shri Kailassagarsuri Gyanmandir न्पाप्मन्पक्ष्मन् यक्ष्मन्निति । ९०५ ग्रहेरा च । ९०६ ऋशीकुशिरुहि - ९१७ हजनिभ्यामिमन् । जिक्षिहसृभ्यः ९१८ सहभृधृस्तृसूभ्य ईमन् । कनिप् । ९०७ सृजेः स्रजसृकौ च । ९१९ गमेरिन् । ९०८ ध्याप्योर्वी पी च । ९२० आङश्च णित् । ९०९ अतेर्ध च । ९१० प्रात्सदिरिण स्तोऽन्तश्च । ९११ मन् । ९१२ कुष्युषितृपिभ्यः कित् । ९९३ हेर्नोऽच । ९१४ व्येग एदोतौ च वा ९२९ अदेस्त्रिन् । ९१५ स्यतेरी च वा । ९१६ सात्मनन्नात्मन्वे- ९३० पते त्रिन् । मन्रोमन्क्लोमन् ९३१ आर्थः किप् ललामनूनाम ह्रस्व च । ९२१ सुवः । ९२२ भुवो वा । ९२३ प्रप्रतेर्याबुधिभ्याम् । |९२४ प्रात् स्थः । ९२५ परमात् कित् । |९२६ पथिमन्थिभ्याम् । ९२७ होर्मिन् । ९२८ अर्तेर्भुक्षिनक् । For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२५ ९३२ ककुत्रिष्टुबनुः ९४४ वाारौ । ष्टुभः। ९४५ प्रादतेरर् । ९३३ अवेर्मः। ९४६ सोरतेलक् च । ९३४ सोरेतेरम् । ९४७ पूसन्यमिभ्यः पुन९३५ नशिनूम्यां नक्त- सनुतान्ताध । मूनो च। ९४८ चतेरुर् । ९३६ स्यतेर्णित् । ९४९ दिवेर्डिव । ९३७ गमिजमिक्षमिक- ९५० विशिविपाशि मिशमिसमिभ्यो भ्यां क्विम् । डित् । ९५१ सहेः षष् च । ९३८ इणो दमक् । ९५२ अस् । ९३९ कोर्डिम् । ९५३ पाहाभ्यां ९४० तुषेरीम् णोऽन्तश्च। पयह्यो च। ९४१ ईङ्कमिशमिस- ९५४ छदिवहिन्यां मिभ्यो डिद। छन्दोधौ च । ९४२ ऋमिगमिक्षमेस्तु- ९५५ श्वेः शव च वा। माचातः। ९५६ विश्वाद्विदिभु९४३ गृपूदुर्विधुर्विभ्यः जिभ्याम् । क्विप। ९५७ चाये! हस्वश्च वा। For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ९५८ अशेर्यश्वादिः । ९५९ उषेर्ज च । www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२६ |९७२ विधेर्वा । ९७३ नुवो धथादिः । ९७४ वयः पयःपुरोरेतोभ्यो धागः । ९६० स्कन्देर्धं च । ९६९ अवेर्वा । ९६२ अमे हौ चान्तौ । ९७५ नत्र ईहेरेहेधौ च । ९६३ अदेरन्ध च वा । ९७६ विहायस्सुमनस्पु९६४ आपोपाप्ताप्स रुदंशस्पुरूरवोऽङ्गिरसः । राब्जाश्च । ९७७ पातेर्जस्थसौ । ९६५ उच्यञ्चेः क च । ९६६ अञ्ज्यजियुजि- ९७८ स्रुरीभ्यां तस् । ९७९ अर्तीभ्यां नस् । भृजेर्ग च । ९६७ अतेंरुराशैौ च । ९६८ येन्धिभ्यां ९८० रिचेः क च । |९८१ रीवृभ्यां पस् । ९८२ शीङः फस् च । ९८३ पचिवचिभ्यां सम यादेधौ च । ९६९ चक्षः शिद्वा । ९७० वस्त्यगिभ्यां णित्। ९८४ इणस्तशस् । ९७१ मिथिरज्ज्युषित- ९८५ वष्टेः कनस् । पृशृभूवष्टिभ्यः ९८६ चन्दो रमस् । |९८७ दमेरुनसून सौ । कित् । For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १२७ ९८८ इण आस् । ९९८ इणो णित् । ९८९ रुच्यर्चिशुचिहुस- ९९९ दुषेडित् । पिछादिदिभ्य १००० मुहिमिथ्यादेः इस् । कित् । ९९० बंहि बृहेनलुक् च । १००१ चक्षेः शिद्वा । ९९१ धुतेरादेश्च जा। १००२ पातेईम्सुः। ९९२ सहेर्ध च। ९९३ पस्थोऽन्तश्च। १००३ न्युझ्यामश्चेः ९९४ नियो डित्। ककाकैसष्टावच्च। ९९५ अवेणित् । १००४ शमो नियो डैस् ९९६ तुभूस्तुभ्यः कित्। मलुक् । ९९७ रुचर्तिजनितनिध- १००५ यमिदमिभ्यां निमनिग्रन्थिपूत- डोम् । पित्रपिवपियजि-१००६ अनसो वहेः प्रादिवेपिभ्य उस्। क्विप सश्च डः। इत्याचार्य श्रीहेमचन्द्रकृतानि उणादिगणसूत्राणि परिसमाप्तानि । For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org तृतीय पादः । १ वत्स्यति गम्यादिः । २ वा हेतुसिद्धौ क्तः । ३ कषोऽनिटः । ४ भविष्यन्ती । ५ अनद्यतने श्वस्तनी। ६ परिदेवने । ७ पुरायावतोर्वर्त्त माना । ८ कदाकर्नया । ९ किंवृत्ते लिप्सायाम् । १० लिप्स्यसिद्धौ । ११ पञ्चम्यर्थहेतौ । १२८ १२ सप्तमी चोर्ध्वमौहूर्तिके । १३ क्रियायां क्रिया र्थायां तुम्णकचभविष्यन्ती । Acharya Shri Kailassagarsuri Gyanmandir १४ कर्मणोऽण् । १५ भाववचनाः । १६ पदरुजविशस्पृशो घञ् । १७ सतैः स्थिरव्याधिबलमत्स्ये । १८ भावाऽकत्रः । १९ इङोऽपादाने तु टिद्वा । २० श्रो वायुवर्णनिवृत्ते | २१ निरभेः पूल्वः । २२ रोरुपसर्गात् । २३ भूयदोऽल् । २४ न्यादो नवा । २५ संनिव्युपाद्यमः । २६ नेदपठन कणः । २७ वैणे क्वणः । For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २८ युवर्णवशरण- | ३९ स्तम्बाद् घ्नश्च । गमृद्ग्रहः। ४० परेघः। २९ वर्षादयः क्लीबे । ४१ हः समाहृयायो ३० समुदोऽजः पशौ। द्यूतनाम्नोः। ३१ मुग्लहः प्रजनाक्षे। ४२ न्यभ्युपवेर्वाश्चोत् । ३२ पणेर्माने। ४३ आङो युद्धे । ३३ संमदप्रमदो हर्षे। ४४ आहावो निपानम्। ३४ हनोऽन्तर्घनान्त- ४५ भावेऽनुपसर्गात् । घणो देशे। । ४६ हनो वा वध् च। ३५ प्रघणप्रघाणौ ४७ व्यथजपमद्भ्यः । गृहांशे। ४८ नवा क्वणयमह३६ निघोध्वसङ्घोध्व- सस्वनः। नाऽपघनोपघ्नं ४९ आडो रुप्लोः । निमित्तप्रशस्त- । ५० वर्षविघ्नेऽवाद गणात्याधानाङ्गा- ग्रहः । सन्नम् । ५१ प्रादश्मितुलासूत्रे। ३७ मूर्ति निचिताऽभ्रे ५२ गो वस्त्रे। घनः। ५३ उदः श्रेः। ३८ व्ययोद्रोः करणे। ५४ युपद्रोर्घञ् । For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३० ५५ ग्रहः। । ७३ किरो धान्ये । ५६ न्यवाच्छापे। ७४ नेवुः। ५७ प्राल्लिप्सायाम्। ७५ इणोऽभ्रेषे। ५८ समो मुष्टौ। ७६ परेः क्रमे। ५९ युदुद्रोः। ७७ व्युपाच्छीङः। ६० नियश्चानुपस- ७८ हस्तप्राप्ये चेरस्तेये। ईद्वा। ७९ चितिदेहावासोप६१ वोदः। समाधानेकश्चादेः। ६२ अवात्। ८० सद्धेऽनूर्वे । ६३ परेधूते। ८१ माने। ६४ भुवोऽवज्ञाने वा। | ८२ स्थादिभ्यः कः। ६५ यज्ञे ग्रहः। ८३ ट्वितोऽथुः। ६६ संस्तो। ८४ डिवतस्त्रिमा त६७ प्रात् स्तुद्रुस्तो। । त्कृतम्। ६८ अयज्ञे स्त्रः। ८५ यजिस्वपिरक्षिय६९ वेरशब्दे प्रथने। | तिप्रच्छो नः। ७० छन्दो नाम्नि। ८६ विच्छो नङ् । ७१ क्षुश्रोः । ८७ उपसर्गादः किः। ७२ न्युदो ग्रः। ८८ व्याप्यादाधारे। For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८९ अन्तर्द्धिः । ९० अभिव्याप्तौ भावेऽनञिन् । ९१ स्त्रियां क्तिः । ९२ श्वादिभ्यः । ९३ समिणा सुगः । सातिहेतियूतिजू - तिज्ञप्तिकीर्त्तिः । ९५ गापापचो भावे । ९४ ९६ स्थो वा । ९७ आस्यटिव्रज्यजः क्यप् । ९८ भृगो नाम्नि | ९९ समजनिपन्निष दशीसुविदिचरिमनीणः । Acharya Shri Kailassagarsuri Gyanmandir १३१ | १०२ परेः सृचरेयः । १०३ वाऽटाट्यात् । १०४ जागुरश्च । | १०५ शंसिप्रत्ययात् । १०६ तेटोगुरोर्व्यञ्जनात् । १०७ षितोऽङ् । १०८ भिदादयः । १०९ भीषिभूषिचिन्तिपूजिकथिकुम्बिस्पृिहितोलिदोलिभ्यः । ११० उपसर्गादातः । १११ णिवेत्त्यासश्रन्थघट्ट वन्देरनः । ११२ इषोऽनिच्छायाम् । ११३ पर्यधेर्वा । १०० कृगः श च वा । १०१ मृगयेच्छायाच्ञा- ११४ क्रुत्संपदादिभ्यः तृष्णाकृपाभाश्र क्विप् । द्वान्तर्द्धा । |११५ भ्यादिभ्यो वा । For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३२ ११६ व्यतिहारे ऽनीहा- १३० पुन्नाम्नि घः। दिभ्यो । १३१ गोचरसंचरवहन११७ नोऽनिः शापे। जव्यजखलापण११८ ग्लाहाज्यः। निगमबकभगक११९ प्रश्नाख्याने वे। षाकर्षनिकषम्। १२० पर्यायाहोत्पत्तौ १३२ व्यञ्जनादू घञ् । च णकः। १३३ अवात्तृस्तृभ्याम् । १२१ नाम्नि पुंसि च। १३४ न्यायावायाध्या१२२ भावे। योद्यावसंहाराव१२३ क्लीबे क्तः। हाराधारदारजा१२४ अनट् । १२५ यत्कर्मस्पर्शात्क- १३५ उदको ऽतोये। गसुखं ततः। १३६ आनायो जालम् । १२६ रम्यादिभ्यः १३७ खनो डडरेकेककतरि। वकघश्च । १२७ कारणम्। १३८ इकिस्तिवस्वरू१२८ भुजिपत्यादिभ्यः । पार्थे । कर्मापादाने। १३९ दुःस्वीषतः कृच्छ्रा १२९ करणाधारे। कृच्छ्रार्थात्खल् । For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३ १४० व्यथै काप्याद्। त्राणाम् । भूकृगः। । ८परे वा। १४१ शासूयुधिशिधृ. ९ सप्तम्यर्थे क्रियाषिमृषातोऽनः। तिपत्तो क्रियाति पत्तिः । चतुर्थ पादः। १० भूते। १ सत्सामीप्ये ११ वोतात्प्राक् । सद्वद्वा। १२क्षेपेऽपिजात्वोर्व २ भूतवञ्चाशंस्ये वा। र्तमाना। ३ क्षिप्राशंसार्थयो- १३ कथमि सप्तमी च भविष्यन्तीसप्तम्यो । १४ किंवृत्ते सप्तमीभ४ सम्भावने सिद्ध- विष्यन्त्यो। वत्। १५ अश्रद्धामर्षेऽन्य५ नानद्यतन:प्रव- । प्रापि। न्धासत्योः। | १६ किंकिलास्त्यर्थयो६ एष्यत्यवधौ देश भविष्यन्ती। स्यार्वाग्भागे। १७ जातुयद्यदायदो ७ कालस्यानहोरा- । सप्तमी। वा। For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३४ १८ क्षेपे च यच्चयत्रे | १९ चित्रे । २० शेषे भविष्यन्त्ययदौ । ३२ अधीष्टौ । २१ सप्तम्युतायो २२ सम्भावनेऽलमर्थे तदर्थानुक्तौ । २३ अयदि श्रद्धाधातौ ३४ सप्तमी यदि । ३३ कालवेलासमये तुम्वाऽवसरे । नवा । २४ सतीच्छार्थात् । २५ वर्त्स्यति हेतुफले । २६ कामोक्तावकच्चिति । २७ इच्छार्थे सप्तमीपश्चम्यौ । प्रश्नप्रार्थने । २९ प्रैषाऽनुज्ञावसरे Acharya Shri Kailassagarsuri Gyanmandir । कृत्यपञ्चम्यौ । ३० सप्तमी चोर्ध्वमौहूर्त्तिके । ३१ स्मे पञ्चमी । ३५ शक्ता कृत्याश्च । ३६ णिश्चाऽवश्यकाधर्मण्ये | ३७ अहे तृच् । ३८ आशिष्याशीः पञ्चम्यौ । ३९ माङयद्यतनी । २८ विधिनिमन्त्रणा ४० सस्मे ह्यस्तनी च । मन्त्रणाऽधीष्टस- ४१ धातोः सम्बन्धे प्रत्ययाः । ४२ भृशाभीक्ष्ण्ये For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३५ हिस्वी यथाविधि | ५२ शापे व्याप्यात् । तध्वमौ च ५३ स्वाद्वाददीर्घात् । तयुष्मदि। ५४ विदग्भ्यः कात्स्न्र्ये ४३ प्रचये नवा सामा- णम् । न्यार्थस्य। | ५५ यावतो विन्द४४ निषेधेऽलंखल्योः | जीवः। तवा। ५६ चर्मोदरात्पूरेः। ४५ परावरे। | ५७ वृष्टिमाने ऊलु४६ निमील्यादिमेङ- चास्य वा। स्तुल्यकर्तके। ५८ चेलार्थात् क्नोपेः । ४७ प्राकाले। ५९ गात्रपुरुषात्लः। ४८ रुणम् चाभी- ६० शुष्कचूर्णरूक्षाक्षण्ये। स्पिषस्तस्यैव। ४९ पूर्वाग्रे प्रथमे। ६१ कृग्ग्रहोऽकृत ५० अन्यथैवंकथमिः जीवात्। त्थमः कृगोऽनर्थ- ६२ निमूलात्कषः । कात्। ६३ हनश्च समूलात्। ५१ यथातथादीयो- ६४ करणेभ्यः। त्तरे। ६५ स्वस्नेहनार्थात्पुष For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वृतः। १३६ पिषः। | ८१ विशपतपदस्क६६ हस्तार्थाद्रहवर्ति न्दो वीप्साभी क्ष्ण्ये । ६७ बन्धेर्नाम्नि। ८२ कालेन तृष्यस्वः ६८ आधारात् । क्रियान्तरे। ६९ कर्तुर्जीवपुरुषान ८३ नाना ग्रहादिशः। श्वहः। ८४ कृगोऽव्ययेनाs७० ऊर्ध्वात्पू: शुषः। निष्टोक्तो क्त्वा७१ व्याप्याचेयात् । णमो। ७३ दंशेस्तृतीयया। | ८६ स्वागतश्व्य र्थ नानाविनाधार्थन ७४ हिंसार्थादेकाप्यात् । भुवश्च । ७५ उपपीडरुधकर्ष ८७ तूष्णीमा। स्तत्सप्तम्या। ८८ आनुलोम्येऽन्वचा। ७६ प्रमाणसमा | ८९ इच्छाथै कर्मणः सत्त्योः । सप्तमी। ७७ पञ्चम्या त्वरायाम्। ९० शकधृषज्ञारभल७८ द्वितीयया। भसहाहग्लाघ७९ स्वाङ्गेनाऽध्रुवेण। टास्तिसमर्थार्थे ८० परिक्लेश्येन। च तुम्। ७२ उपाकिरो लवने। ८५ तिर्यचाऽपवर्गे। For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३७ षष्ठोऽध्यायः प्रथमः पादः। १२ गोत्रोत्तरपदागो१ तद्धितोऽणादिः। ग्रादिवाऽजिह्वा कात्यहरितका३ वंश्यज्यायोभ्रा. त्यात् । चोर्जीवतिप्रपौ. । १३ प्राजितादण । त्राद्यऽस्त्री युवा। १४ धनादेः पत्युः। ४ सपिण्डे वयःस्था- १५ अनिदम्यणपवादे नाधिके जीवद्वा। च दित्यदित्या५ युववृद्धं कुत्सार्चे दित्ययमपत्युत्तवा। रपदाच्यः । ६ संज्ञादुर्वा। १६ बहिषष्टीकण्च । ७ त्यदादिः। १७ कल्यग्नेरेयण् । ८ वृद्धिर्यस्य | १८ पृथिव्यामाञ्। __स्वरेष्वादिः। १९ उत्सादेरञ् । ९ एदोद्देश एवेयादो। २० वष्कयादसमासे। १० प्राग्देशे। २१ देवाद्यञ् च । ११ वाऽऽद्यात । । २२ अ: स्थाम्नः। For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १३८ २३ लोम्नोऽपत्येषु। । ३७ शालङ्कयौदिषा२४ द्विगोरनपत्ये डिबाड्वलि। ____ यस्वरादेलबद्विः। ३८ व्यासवरुटसुधा. २५ प्राग्वतः तृनिषादबिम्बस्त्रीपुंसान्न चण्डालादन्तस्य न । चाक् । २६ त्वे वा। | ३९ पुन पुत्रदुहितन२७ गोः स्वरे यः।। नान्दुरनन्तरेऽञ्। २८ ङसोऽपत्ये। ४० परस्त्रियाः परशु२९ आद्यात्। श्वासावर्ये । ३० वृद्धाधुनि। ४१ बिदादेवृद्धे । ३१ अत इञ्। | ४२ गर्गादेर्यञ् । ३२ बाह्वादिभ्योगोत्रे। ४३ मधुबभ्रोर्ब्राह्मण३३ वर्मणोऽचक्रात् ।। कौशिके। ३४ अजादिभ्यो धेनो। ४४ कपिबोधादाङ्गि३५ ब्राह्मणाद्वा । रसे। ३६ भूयः सम्भूयोऽ- | ४५ वतण्डात् । म्भोऽमितौजसः ४६ स्त्रियां लुप् । स्लक्च । | ४७ कुञ्जादेर्शायन्यः। For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३९ ४८ स्त्रिबहुष्वायनम् || ५९ द्रोणाद्वा । ४९ अश्वादेः । ५० शपभरद्वाजादा श्रेये । ५१ भगतित्रैग | ५२ आत्रेयाद्भारद्वाजे । ५३ नडादिभ्य Acharya Shri Kailassagarsuri Gyanmandir आयनण् । ५४ यञिञः । ५५ हरितादेरञः । ५६ क्रोष्ट्रशलङ्कोलुक्च । ५७ दर्भकृष्णाग्निश ६० शिवादेरन् । ६१ ऋषिवृष्ण्यन्धक कुरुभ्यः । ६२ कन्यात्रिवेण्याः कनीनत्रिवणं च । ६३ शुङ्गाभ्यां भारद्वाजे । ६४ विकर्णच्छगला द्वात्स्याये | ६५ णश्च विश्रवसो विश्लुक्च वा । ६६ संख्यासंभद्रान्मा तुर्मातुचे । मरणशरद्वच्छुन- ६७ अदोर्नदीमानुषी नाम्नः । कादाग्रायणब्राह्मणवार्षगण्यवा- ६८ पीलासाल्वाम शिष्ठभार्गववात्स्ये । ५८ जीवन्त पर्वताद्वा । | ७० ट्र्याप्त्यूङः । ण्डूकाद्वा । ६९ दितिश्चैण् वा । For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४० ७१ द्विस्वरादनद्याः।। ८५ वाडवेयो वृषे । ७२ इतोऽनित्रः। ८६ रेवत्यादेरिकण् । ७३ शुभ्रादिभ्यः। ८७ वृद्धस्त्रियाः क्षेपे ७४ श्यामलक्षणाद्वा- णश्च । शिष्ठे। ८८ भ्रातुर्व्यः। ७५ विकर्णकुषीतका. ८९ ईयः स्वसुश्च । काश्यपे। । ९. मातृपित्रादेर्डेय७६ भुवो भ्रुव च। णीयणौ। ७७ कल्याण्यादेरिन् ९१ श्वशुराधः। चान्तस्य। ९२ जातौ राज्ञः ७८ कुलटाया वा। ९३ क्षत्रादियः। ७९ चटकाण्णैरः स्त्रियां ९४ मनोर्याणी तु लुप्। पश्चान्तः। ८० क्षुद्राभ्य एरण वा। ९५ माणवः कुत्सा८१ गोधाया दुष्टे याम् । णारश्च । ९६ कुलादीनः। ८२ जण्टपण्टात्। ९७ यैयकनावसमासे ८३ चतुष्पाद्य एयञ्। वा। ८४ गृष्टयादेः। । ९८ दुष्कुलादेयण्वा। For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४१ ९९ महाकुलाद्वाऽ- १०८ दगुकोशलकार जीमजो। । च्छागवृषाद्यादिः। १०० कुर्वादेयः। १०९ द्विस्वरादणः । १०१ सम्राजः क्षत्रिये। ११० अवृद्धाद्दोनवा। १०२ सेनान्त कारु १११ पुत्रान्तात् । लक्ष्मणादिश्च। ११२ चमिवर्मिगारेट १०३ सुयाम्नः सौवीरे- कार्कटयकाक वायनिब। । लङ्कावाकिनाच १०४ पाण्टाहृतिमिम- कश्चान्तोऽन्त्यस्वताण्णश्च। रात। १०५ भागावित्तितार्ण- ११३ अदोरायनिःप्रायः। विन्दवाऽकशापे- ११४ राष्ट्रक्षत्रियात्सयान्निन्दायामि- रूपाद्राजापत्ये कण्वा । दिर। १०६ सौयामायनि ११५ गान्धारिसाल्वे यामुन्दायनि याभ्याम्। वार्ष्यायणेरीयश्च ११६ पुरुमगधकलिङ्ग वा। सूरमसद्विस्वरा१०७ तिकादेरायनि। दण् । For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४२ ११७ साल्वांशप्रत्य- १२८ भृग्वगिरस्कुत्स ग्रथकलकूटाम- वशिष्ठगोतमाऽने। कादि । १२९ प्रारभरते बहुस्व११८ दुनादिकुर्वित्को- रादिनः । शलाजादाञ्यः। १३० वोपकादेः। ११९ पाण्डोडर्यण। १३१ तिककितवादी १२० शकादिभ्यो रे । द्वन्द्वे । १२१ कुन्त्यवन्तेः १३२ द्रथादेस्तथा। स्त्रियाम्। १३३ वाऽन्येन। १२२ कुरोर्वा । १३४ दयेकेषु षष्ठ्यास्त१२३ द्रेरऽअणोऽप्राच्य. त्पुरुष यज्ञादेर्वा । भर्गादेः। १३६ न प्राग्जितीये १२४ बहुष्वऽस्त्रियाम् । स्वरे। १२५ यस्कादेर्गोत्रे। १३६ गर्गभार्गविका। १२६ यजजोऽश्यापर्णा- १३७ यूनि लए । न्तगोपवनादेः। १३८ वायनणायनिजोः। १२७ कौण्डिन्याग- १३९ द्रीमो वा । स्त्ययोः कुण्डि- १४० जिदार्षादणिोः । नागस्ती च । १४१ अब्राह्मणात्। For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कण। १४२ पैलादेः। । ११ क्षुद्रकमालवात्से १४३ प्राच्येत्रोऽतौल्व- नानाम्नि । ल्यादेः। १२ गोत्रोक्षवत्सोष्ट्र वृद्धाऽजोरभ्रमनुः द्वितीयः पादः । ष्यराजराजन्यरा१ रागाहो रक्ते। जपुत्रादक। २ लाक्षारोचनादि- | १३ केदाराण्यश्च । १४ कवचिहस्त्यचि. ३ शकलकदमाद्वा। । त्ताचेकण। ४ नीलपीतादकम् । १५ धेनोरना। ५ उदितगुरोर्भाधु-१६ ब्राह्मणमाणववाक्तेऽब्दे। डवाद्यः । ६ चन्द्रयुक्तात्काले १७ गणिकाया ण्यः। लुप्त्वऽप्रयुक्ते। १८ केशाद्वा। ७ द्वन्द्वादीयः। | १९ वाऽश्वादीयः। ८ श्रवणाऽश्वत्थान्ना- २० पर्खा ड्वण । २१ ईनोऽन्हः क्रतौ। ९ षष्ठयाः समूहे ।। २२ पृष्ठाद्यः। १० भिक्षादेः। | २३ चरणाद्धर्मवत् । For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४ गोरथवातात्त्र ल्कट्यलूलम् । २५ पाशादेश्व यः । २६ श्वादिभ्योऽव् । २७ खलादिभ्यो लिन् । २८ ग्रामजनबन्धुग जसहायात्तल् । २९ पुरुषात्कृत हितव धविकारे चैयन् । ३४ शम्या लः । ३५ पयोद्रोर्यः । १४४ ३० विकारे । ३१ प्राण्यौषधिवृक्षेभ्योऽवयवे च । ३२ तालाद्धनुषि । ३३ त्रपुजतोः षोन्तश्च । ३६ उष्ट्रादकञ् । ३७ उमोर्णाद्वा । ३८ एण्या एयञ् । Acharya Shri Kailassagarsuri Gyanmandir ३९ कौशेयम् । ४० परशव्याद्यलुक् च । ४१ कंसीयाञ्ञ्यः । ४२ हेमार्थान्माने । ४३ द्रोर्वयः । ४४ मानात्क्रीतवत् । ४५ हेमादिभ्योऽञ् । ४६ अभक्ष्याच्छादने वा मयट् । ४७ शरद र्भकूदीतृणसोमवल्वजात् । ४८ एकस्वरात् । ४९ दोरप्राणिनः । ५० गोः पुरीषे । ५१ व्रीहेः पुरोडाशे । ५२ तिलयवादनाम्नि । ५३ पिष्टात् । ५४ नाम्नि कः । For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ५५ ह्योगोदोहादीनञ् देविधभक्तम् । हियङ्गुश्वास्य। ६९ निवासाऽदूरभवे ५६ अपोयञ्चा। इति देशे नाम्नि। ५७ लुब्बहुलं पुष्पमूले। ७० तदत्रा ऽस्ति । ५८ फले। ७१ तेन निवृत्ते च। ५९ प्लक्षादेरण। ७२ नद्यां मतुः। ६० जम्ब्वा वा। ७३ मध्यादेः। ६१ नद्विरद्रुवयगोम- ७४ नडकुमुदवेतसम यफलात् । हिषाड्डित्। ६२ पितृमातुर्व्यडुलं ७५ नडशादाबलः। भ्रातरि। ७६ शिखाया। ६३ पित्रोर्डामहट् । ७७ शिरीषादिककणौ। ६४ अवेर्दुग्धे सोढ-७८ शर्कराया इकणी दूसमरीसम्। याऽण च। ६५ राष्ट्रेऽनङ्गादिभ्यः। ७९ रोऽइमादेः। ६६ राजन्यादिभ्यो- ८० प्रेक्षादेरिन् । — ऽकञ्। ८१ तृणादेः सल् । ६७ वसातेर्वा । | ८२ काशादेरिलः। ६८ भौरिक्यैषु कार्या- ८३ अरीहणादेरकण्। For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ८४ सुपन्ध्यादेर्भ्यः । ८५ सुतङ्गमादेरिव । ८६ बलादेर्यः । । ८७ अहरादिभ्योऽञ् । ८८ सख्यादेरेणू | ८९ पन्ध्यादेरायन । १४६ ९० कर्णादेरायनि । ९९ उत्करादेरीयः । ९९ आग्रहायण्यश्व १०० चैत्रीकार्त्तिकी - फाल्गुनीश्रव Acharya Shri Kailassagarsuri Gyanmandir णाद्वा । १०१ देवता । १०२ पैगाङ्क्षीपुत्रादेरीयः । ९२ नडादेः कीयः । ९३ कृशाश्वादेरीयन् । पातस्तृचातः । १०६ महेन्द्राद्वा । १०७ कसोमाद्व्यण् । १०८ द्यावापृथिवीशुना ९४ ऋश्यादेः कः । ९५ वराहादेः कण् ९६ कुमुदादेरिकः । सीराsनीषोममरुत्वद्वास्तोष्पति ९७ अश्वत्थादेरिकण | गृहमेधादीययौ । ९८ सास्य पौर्णमासी । १०९ वाय्वृतुपिषसो १०३ शुक्रादियः । १०४ शतरुद्रात्तौ । १०५ अपोनपादपान्न यः । त्थादिकण् । |११० महाराजप्रोष्ठप दादिकण् । १११ कालाद्भववत् । For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १४७ | १२३ अनुब्राह्मणादिन् । | १२४ शतषष्टेः पथ ११२ आदेश्छन्दसः प्रगाथे । ११३ योद्धृप्रयोजनाद्युद्धे । इकट् । | १२५ पदोत्तरपदेभ्य इकः ११४ भावघञोऽस्यां णः १२६ पदक्रमशिक्षामी११५ इयैनम्पातातैल पाता । मांसासाम्नोऽकः। १२७ ससर्वपूर्वाल्लुप् । १२८ संख्याकात्सूत्रे । १२९ प्रोक्तात् । ११६ प्रहरणात् क्रीडायां णः । | १३० वेदेनब्राह्मणमत्रैव । १३१ तेनच्छन्ने रथे । ११७ तद्वेत्यधीते । ११८ न्यायादेरिकण् । ११९ पदकल्पलक्षणा- १३२ पाण्डुकम्बलादिन् । न्तक्रत्वाख्याना. १३३ दृष्टे साम्नि ख्यायिकात् । नाम्नि | १२० अकल्पात्सूत्रात् । १३४ गोत्रादङ्कवत् । १२१ अधर्मक्षत्रत्रिसं- १३५ वामदेवाद्यः । सर्गाङ्गाद्विद्यायाः १३६ डिद्वाऽण् । १२२ याज्ञिकौकित्थक- १३७ वा जाते द्विः । लौकायितिकम् । १३८ तत्रोद्घृते पात्रेभ्यः For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १३९ स्थण्डिलाच्छेते व्रती । १४० संस्कृते भक्ष्ये । १४१ शलोखाद्यः । १४२ क्षीरादेयण | १४३ दध्न इकण् । १४४ वोदश्वितः । १४५ क्वचित् । तृतीयः पादः । १ शेषे । २ नद्यादेरेयण् । ३ राष्ट्रादियः । ४ दूरादेत्यः । ५ उत्तरादाहञ् । ६ पारावारादीनः । १४८ ७ व्यस्तव्यत्यस्तात् । ८ घुप्रागपागुदक्प्रतीचो यः । ९ ग्रामादीनश्च । Acharya Shri Kailassagarsuri Gyanmandir १० कयादेश्चैकa | ११ कुण्ड्यादिभ्यो यलुक्च । १२ कुलकुक्षिग्रीवाच्छ्वास्यलङ्कारे । १३ दक्षिणापश्चात्पुरस्त्यण् । १४ बर्दिपर्दिकापि - श्याष्टायनण् । १५ रंकोः प्राणिनि वा । १६ क्वेहामात्रतस स्त्यच् । १७ नेर्ध्रुवे । १८ निसो गते । १९ ऐषमोःश्वसो वा । २० कन्याया इकण् । २१ वर्णावकञ् । २२ रूप्योत्तरपदार ण्याण्णः । For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३ दिक्पूर्वादनाम्नः।। कणौ। २४ मद्रादम्। ३५ काश्यादेः। २५ उदगग्रामायक-३६ वाहीकेषु ग्रामात् । ल्लोम्नः। | ३७ वोशीनरेषु । २६ गोष्ठीतैकीनैकेती- ३८ वृजिमद्राद्देशात्कः। गोमतीशूरसेनवा- ३९ उवर्णादिकम् । हीकरोमकपटच्च-४० दोरेव प्राचः। रात्। | ४१ इतोऽका। २७ शकलादेर्यजः। ४२ रोपान्त्यात् । २८ वृद्धेऽञः। ४३ प्रस्थपुरवहान्तयो२९ न द्विस्वरात्प्राग्भ- पान्त्यधन्वार्थात । रतात् । | ४४ राष्ट्रेभ्यः। ३० भवतोरिकणी- ४५ बहुविषयेभ्यः । ___ यसौ। ४६ धूमादेः। ३१ परजनराज्ञोऽकीयः ४७ सौवीरेषु कूलात् । ३२ दोरीयः। |४८ समुद्रान्नृनावोः। ३३ उष्णादिभ्यः४९ नगरात्कुत्सादाकालात। क्ष्ये। ३४ व्यादिभ्यो णिके- ५० कच्छाग्निवक्रव For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५० तॊत्तरपदात् । । ६३ गहादिभ्यः । ५१ अरण्यात्पथि६४ पृथिवीमध्यान्म न्यायाध्यायेभन- ध्यमश्चास्य । __रविहारे। ६५ निवासाचरणेऽण्। ५२ गोमये वा। ६६ वेणुकादिभ्य ईयण ५३ कुरुयुगन्धराद्वा। ६७ वा युष्मदस्मदो५४ साल्वाद्गोयवाग्व- जीनी युष्मा. पत्तौ। कास्मा ५५ कच्छादेनृस्थे। कत्वे तु तवकम५६ कोपान्त्याचाण् । मकम् । ५७ गतॊत्तरपदादीयः। ६८ द्वीपादनुसमुद्र ५८ कटपूर्वात्माचः। ण्यः। ५९ कखोपान्त्यकथा- ६९ अर्द्धाद्यः। पलदनगरग्राम-७० सपूर्वादिकण् । हृदोत्तरपदादोः। ७१ दिक्पूर्वात्तौ। ६० पर्वतात् । ७२ ग्रामराष्ट्रांशाद६१ अनरे वा। णिकणौ। ६२ पर्णकृकणाभार- ७३ परावराधमोत्त. द्वाजात्। मादेर्यः। For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५१ ७४ अमोन्तावोऽधसः नट् । ७५ पश्चादायन्ताग्रा- | ८८ सायश्चिरंप्राळेगेदिमः। ऽव्ययात् । ७६ मध्यान्मः। ८९ भर्तुसन्ध्यादेरण । ७७ मध्येउत्कर्षापक- ९० संवत्सरात्फलपर्षयोरः। वणोः। ७८ अध्यात्मादिभ्य | ९१ हेमन्ताद्वा तलुक्च। इकण। ९२ प्रावृष एण्यः । ७९ समानपूर्वलोको ९३ स्थामाजिनान्तात्तरपदात् । ल्लुप् । ८० वर्षाकालेभ्यः। ९४ तत्र कृतलब्धक्री८१ शरदः श्राद्धे तसम्भूते। ___ कर्मणि। ९५ कुशले। ८२ नवा रोगातपे। ९६ पथोऽकः। ८३ निशाप्रदोषात् । । ९७ कोऽश्मादेः । ८४ श्वसस्तादिः। ९८ जाते। ८५ चिरपरुत्परारेस्त्नः ९९ प्रावृष इकः। ८६ पुरो नः। १०० नाम्नि शरदोऽ८७ पूर्वाहापराहात्त कम् । For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५२ १०१ सिन्ध्वपकरा- खरशालात् । काणौ। १११ वत्सशालाद्वा । १०२ पूर्वाहापराणा- ११२ सोदर्यसमानो मूलप्रदोषाव- दर्यो । स्करादकः। ११३ कालाइये ऋणे । १०३ पथः पन्थ च। ११४ कलाप्यश्वत्थयव१०४ अश्व वामावास्या- बुसोमाव्यासैषयाः । मसोऽकः । १०५ श्रविष्टाषाढादी- ११५ ग्रीष्मावरसमायण च । दकम् । १०६ फल्गुन्याष्टः। ११६ संवत्सराग्रहाय१०७ बहुलाऽनुराधापु ण्या इकण च । प्यार्थपुनर्वसुह. ११७ साधुपुष्पत्पच्य. स्तविशाखास्वा. माने । तेलए । ११८ उप्ते । १०८ चित्रारेवतीरोहि- ११९ आश्वयुज्या अकस। ण्याः स्त्रियाम् । १२० ग्रीष्मवसन्ताद्वा । १०९ बहुलमन्येभ्यः। १२१ व्याहरति मृगे। ११० स्थानान्तगोशाल- १२२ जयिनि च । For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५३ १२३ भवे । | १३७ अन्तः पूर्वादिकण् । १२४ दिगादिदेहांशाचः। १३८ पर्यनोग्रमात् । १२५ नाम्न्युदकात् । | १३९ उपाज्जानुनी विक णत्प्रिायेण । १२६ मध्यादिनण्णेयामोऽन्तव । A १२७ जिह्वामूलाङ्गुलेश्वेयः । बस्त्यहेरे यण् । १३१ आस्तेयम् । १३२ ग्रीवातोऽण् च । १३३ चतुर्मासान्नाम्नि । १३४ यज्ञे ञ्यः । १३५ गम्भीरपञ्चजनबहिर्देवात् । १४० रूढावन्तःपुरादिकः । | १४१ कर्णललाटात्कल । | १४२ तस्य व्याख्याने १२८ वर्गान्तात् । १२९ ईयौ चाशब्दे । च ग्रन्थात् । १३० हृतिकुक्षिकलशि - १४३ प्रायोबहुस्वरादि कण् । | १४४ ऋद्विस्वरयागे भ्यः । १४५ ऋषेरध्याये । १४६ पुरोडाशपौरोडाशादिके कटौ । १४७ छन्दसो यः । १३६ परिमुखादेरव्ययी - १४८ शिक्षादेश्चाण् । भावात् । | १४९ तत आगते । For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५४ १५० विद्यायोनिसम्ब-। वैरे। न्धादक। १६५ नटान्नृत्ते ज्यः। १५१ पितुर्यो वा। १६६ छन्दोगौक्त्यिक१५२ ऋत इकण्। याज्ञिकबङ्घचाच १५३ आयस्थानात् । धर्माम्नायसचे। १५४ शुण्डिकादेरण। १६७ आथर्वणिकादणि. १५५ गोत्रादकवत् । कलुक्च। १५६ नृहेतुभ्यो रूप्य- १६८ चरणादकम् । __ मयटौ वा। १६९ गोत्राददण्डमा. १५७ प्रभवति। गवशिष्ये। १५८ वैडुर्यः। १७० रैवतिकादेरीयः। १५९ त्यदादेर्मयट् । १७१ कौपिञ्जल हास्ति१६० तस्येदम्। । पदादण्। १६१ हलसीरादिकण्। १७२ सङ्घघोषाङ्कलक्षणे१६२ समिध आधाने ऽज्यनिमः। टेन्यण। १७३ शाकलादकञ्च। १६३ विवाहे द्वन्द्वाद- १७४ गृहेऽग्नीधोरण कल्। धश्च । १६४ अदेवासुरादिभ्यो १७५ रथात्सादेश्व For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५५ | १८९ शिलालिपाराशर्यान्न भिक्षुसूत्र | वोऽङ्गे । १७६ यः । १७७ पत्रपूर्वादम् । १७८ वाहनात् । १७९ वाह्यपथ्युपकरणे । १८० वस्तुरिवादिः । १८१ तेन प्रोक्ते । १८२ मौदादिभ्यः । १८३ कठादिभ्यो वेदे लुप । १८४ तित्तिरिवरतन्तुखण्डको खादी यण् । । १८५ छगलिनो पेयिन् १८६ शौनकादिभ्यो णिन् । १८७ पुराणे कल्पे | १८८ काश्यपकौशिका - द्वेदवच्च । १९० कृशाश्वकर्मन्दादिन् । १९१ उपज्ञाते । १९२ कृते । १९३ नाम्नि मक्षिकादिभ्यः । १९४ कुलालादेरकञ् । | १९५ सर्वचर्म्मण ईनेन । १९६ उरसोयाणौ । १९७ छन्दस्यः । १९८ अमोऽधिकृत्यग्रन्थे। १९९ ज्योतिषम् । २०० शिशुक्रन्दादिभ्य ईयः । २०१ द्वन्द्वात्प्रायः । (२०२ अभिनिष्क्राम For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५६ तिद्वारे। २१७ सलातुरादीयण । २०३ गच्छति पथिदूते। २१८ तूदीवर्मत्या एयण। २०४ भजति। २१९ गिरेरीयोऽत्रा२०५ महाराजादिकण्। जीवे। २०६ अचित्ताददेशकालात्। चतुर्थः पादः । २०७ वासुदेवार्जुना- १ इकण् । दकः। २ तेन जितजयद्दी२०८ गोत्रक्षत्रियेभ्यो- व्यत्खनत्सु। ___ऽक प्रायः। ३ संस्कृते। २०९ सरूपाद द्रेः सर्व ४ कुलत्थकोपान्त्याराष्ट्रवत् । दण। २१० टस्तुल्यदिशि। ५ संसृष्टे। २११ तसिः । ६ लवणादः। २१२ यश्चोरसः। ७ चूर्णमुद्गाभ्यामि२१३ सेनिवासादस्य। नणौ। २१४ आभिजनात् । ८ व्यञ्जनेभ्य २१५ शण्डिकादेयः। उपसिक्ते। २१६ सिन्ध्यादेरञ्। । ९ तरति । For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १५७ १० नौद्विस्वरादिकः । ११ चरति । १२ पदे रिकट | १३ पदिकः । १४ श्वगणाद्वा । १५ वेतनादेर्जीवति । १६ व्यस्ताच्च क्रयवि - क्रयादिकः । Acharya Shri Kailassagarsuri Gyanmandir त्यात्कण् । २३ हरत्युत्सङ्गादेः । २४ भादेरिकट् । २५ विवधवीवधाद्वा । २६ कुटिलिकाया अण्। २७ ओजः सहोम्भसो वर्त्तते । २८ तं प्रत्यनोर्लोमेप कूलात् । २९ परेर्मुखपार्श्वात् । ३० रक्षदुञ्छतोः । ३१ पक्षिमत्स्यमृगा र्थादू घ्नति । ३२ परिपन्थात्तिष्ठति १७ वस्नात् । १८ आयुधादीयश्च । १९ व्रातादीनञ् । च । ३३ परिपथात् । २० निर्वृत्तेऽक्षद्यूतादेः || ३४ अवृद्धेर्गृह्णति गर्थे । २१ भावादिमः । ३५ कुसीदादिकट् । ३६ दशैकादशादि २२ याचितापमि - कश्च । ३७ अर्थपदपदोत्तरललामप्रतिकण्ठात् । ३८ परदारादिभ्यो गच्छति । For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १५८ ३९ प्रतिपथादिकश्च । ५२ विभाजयितृधिश. ४० माथोत्तरपदपद- सितुर्णीलुक् च । व्याक्रन्दाद्धावति । ५३ अवक्रये । ४१ पश्चात्यनुपदात् ।। ५४ तदस्य पण्यम्। ४२ सुस्नातादिभ्यः ५५ किशरादेरिकट । पृच्छति। ५६ शलालुनो वा । ४३ प्रभूतादिभ्यो ५७ शिल्पम्। ब्रुवति। ५८ मड्डकझझराद्वा. ४४ माशब्द इत्यादि ऽण । भ्यः । ५९ शीलम् । ४५ शाब्दिकदार्दरिक- ६० अस्थाच्छत्रा लालाटिककोक्कु- देर । टिकम् । | ६१ तूष्णीकः। ४६ समूहात्समवेते। ६२ प्रहरणम् । ४७ पर्षदो ण्यः। ६३ परश्वधाद्वाऽण् । ४८ सेनाया वा। ६४ शक्तियष्टेष्टीकण्। ४९ धर्माधर्माचरति। | ६५ वेष्ट्यादिभ्यः। ५० षष्ठया धर्ये । ६६ नास्तिकास्तिक. ५१ ऋन्नरादेरण। दैष्टिकम् । For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६७ वृत्तोऽपपाठो- तकठिनातेभ्यो ___ऽनुयोगे। व्यवहरति । ६८ बहुस्वरपूर्वादिकः। ८० सङ्ख्यादेश्चाहद६९ भक्ष्यं हितमस्मै। लुचः । ७० नियुक्तं दीयते।। ८१ गोदानादीनां ७१ श्राणामांसौदना- ब्रह्मचर्ये । दिको वा। ८२ चन्द्रायणं च ७२ भक्तौदनाद्वा चरति । णिकट् । | ८३ देवव्रतादीन डिन्। ७३ नवयज्ञादयोऽस्मि- ८४ डकश्चाष्टाचत्वारिंन वत्तन्ते। शतं वर्षाणाम् । ७४ तत्र नियुक्ते। ८५ चातुर्मास्यन्तौ ७५ अगारान्तादिकः। यलुक् च । ७६ अदेशकालाद- ८६ क्रोशयोजनपूर्वा. ध्यायिनि । च्छतायोजनाचा७७ निकटादिषु ऽभिगमाहें। वसति। ८७ तद्यात्येभ्यः। ७८ सतीर्थ्यः। ८८ पथ इकट् । ७९ प्रस्तारसंस्थानतद- ८९ नित्यं णः पन्थश्च। For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६० ९० शकूत्तरकान्ता- १०० यथाकथाचाण्णः। राजवारिस्थलज- १०१ तेन हस्ताद्यः। ङ्गलादेस्तेनाहृते च। १०२ शोभमाने । ९१ स्थलादेमधुकमरि- १०३ कर्मवेषाद्यः । चेऽण् । १०४ कालात्परिजय्यल९२ तुरायणपारायणं भ्यकार्यसुकरे । __ यजमानाऽधीयाने । १०५ निवृत्त । ९३ संशयं प्राप्ते १०६ तं भाविभूते । ज्ञेये । १०७ तस्मै भृताऽधी९४ तस्मै योगादेः ष्टे च । शक्ते। १०८ षण्मासादवयसि ९५ योगकर्मभ्यां ण्येको। ___ योको। १०९ समाया ईनः। ९६ यज्ञानां दक्षिणा- ११० रात्र्यहःसंवत्सरायाम् । च द्विगोर्वा । ९७ तेषु देये । १११ वर्षादश्व वा। ९८ काले कार्ये च ११२ प्राणिनि भूते। भववत् । ११३ मासाद्वयसि यः। ९९ व्युष्टादिष्वण्। ११४ ईनश्च । For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६१ ११५ षण्मासाद्ययणिकण | ११६ सोऽस्य ब्रह्मचर्य - १२९ त्रिंशद्विशतेर्डको | १२८ आकालिकमिकवाद्यन्ते । संज्ञायामादर्थे । तद्वतोः । ११७ प्रयोजनम् । ११८ एकागाराचौरे | ११९ चूडादिभ्योऽण् । १२० विशाखाषाढा १२६ कालाद्यः । १२७ दीर्घः । १३० सङ्ख्याडतेचा - शत्तिष्टेः कः । १३१ शतात्केवलादतस्मिन्येकौ । १३२ वातोरिकः । न्मन्थदण्डे | १२१ उत्थापनादेरीयः । १३३ कार्षापणादिकट् १२२ विशिरुहिपदिपू प्रति श्वास्य वा । र्षात् । रिसमा पेरनात्स- १३४ अर्द्धात्पलकंसकपूर्वपदात् । १२३ स्वर्गस्वस्तिवाच- १३५ कंसार्द्धात् । नादिभ्यो यलुपौ १३६ सहस्रशतमा नादण् । १२४ समयात्प्राप्तः । १२५ ऋत्वादिभ्योऽण् । १३७ शूर्पाद्वाऽञ् । |१३८ वसनात् । १३९ विंशतिकात् । For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६२ १४० द्विगोरीनः। १५४ पुत्रायौ। १४१ अनाम्न्यऽद्विः १५५ द्विस्वरब्रह्मवर्चसाप्लुप्। द्योऽसङ्ख्यापरि१४२ नवाणः। माणाश्वादेः। १४३ सुवर्णकार्षापणात् । १५६ पृथिवीसर्वभूमेरी१४४ द्वित्रिबहोर्निष्क- शज्ञातयोश्वाञ्। विस्तात्। १५७ लोकसर्वलोकात् १४५ शताद्यः। ज्ञाते। १४६ शाणात्। १५८ तदत्रास्मै वा वृ. १४७ द्विव्यादेर्याऽण् वा यायलाभोपदा१४८ पणपादमाषाद्यः। शुल्क देयम् । १४९ खारीकाकणीभ्यः १५९ पूरणार्धादिकः। कच । १६० भागाधेको। १५० मूल्यैः क्रीते। १६१ तं पचतिद्रोणा१५१ तस्य वापे। द्वाऽ । १५२ वातपित्तश्लेष्मः १६२ सम्भवदवहर सन्निपाताच्छम- तोश्च । नकोपने। १६३ पात्राचिताढका१५३ हेतौ संयोगोत्पाते। दीनो वा। For Private and Personal Use Only Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६३ १६४ द्विगोरीनेकटौ वा। १७५ पञ्चद्दशद्वर्गे वा। १६५ कुलिजाद्वालुएच १७६ स्तोमे डट् । १६६ वंशादेर्भाराद्वरद- १७७ तमर्हति । हदावहत्सु। १७८ दण्डादेर्यः। १६७ द्रव्यवस्नात्केकम् । १७९ यज्ञादियः। १६८ सोऽस्य भृतिव. ९८० पात्रात्तौ। स्नांशम् । १८१ दक्षिणाकडङ्गरस्था१६९ मानम्। लीबिलादीययो। १७० जीवितस्य सन् । १८२ छेदादेर्नित्यम् । १७१ सङ्ख्यायाः संघ- १८३ विरागाद्विरङ्गश्च । सूत्रपाठे। १८४ शीर्षच्छेदायो वा। १७२ नानि। १८५ शालीनकौपीना१७३ विंशत्यादयः। विजीनम् । १७४ 3शचात्वारिंशम्। सप्तमोऽध्यायः प्रथमः पादः। । ३ धुरो यैयण् । १ यः। ४ वामाद्यादेरीनः। २ वहति रथयुगप्रा- ५ अश्चैकादेः। सङ्गात्। ६ हलसीरादिक। For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६४ ७ शकटादण्। | २१ कथादेरिकण। ८ विध्यत्यऽनन्येन । | २२ देवतान्तात्तदर्थे । ९ धनगणाल्लब्धरि। २३ पाद्यायें। १० णोऽन्नात् । २४ ण्योतिथेः। ११ हृद्यपद्यतुल्यमूल्य- २५ सादेश्वातदः। वश्यपथ्यवयस्य- २६ हलस्य करे। धेनुष्यागार्हपत्य- २७ सीतया संगते । जन्यधर्म्यम्।। २८ ईयः। १२ नौविषेण तार्य- २९ हविरन्नभेदापूपावध्ये। देयों वा। १३ न्यायार्थादनपेते। ३० उवर्णयुगादेयः। १४ मतमदस्य करणे। ३१ नाभेर्न चाऽदेहां१५ तत्र साधौ। शात् । १६ पथ्यतिथिवसति- ३२ न् चोधसः। ___ स्वपतेरेयण। | ३३ शुनो वश्चोदूत् । १७ भक्ताण्णः। ३४ कम्बलान्नाम्नि। १८ पर्षदो ण्यणौ। ३५ तस्मै हिते। १९ सर्वजनाण्ण्येनौ। ३६ न राजाचार्य२० प्रतिजनादेरीनन्।। ब्राह्मणवृष्णः । For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १६५ ३७ प्राण्यङ्गरथखलतिलयववृषब्रह्म | ५० तद् | माषाद्यः । ३८ अव्यजात् ध्यप् । ३९ चरक माणवादी भ्यामीनः । ४१ पञ्चसर्वविश्वाज नात्कर्मधारये । ४२ महत्सर्वादिकणू | ४३ सर्वाण्णो वा । ४४ परिणामिनि तदर्थे । Acharya Shri Kailassagarsuri Gyanmandir ४५ चर्मण्यञ् । ४६ ऋषभोपान हाञ्ञ्यः । ४७ छदिर्बलेरेयण् । ४८ परिखाऽस्य स्यात् । ४९ अत्र च । ५३ तत्र । नञ् । ४० भोगोत्तरपदात्म- ५४ तस्य । ५१ तस्यार्हे क्रियायां वत् । ५२ स्यादेरिवे । ५५ भावे त्वतल । ५६ प्राक्त्वादगडुलादेः । ५७ नञ्तत्पुरुषादवुधादेः । ५८ पृथ्वादेरिमन्बा | ५९ वर्णदृढादिभ्य ष्ट्यण च वा । ६० पतिराजान्तगुणाङ्गराजादिभ्यः कर्म्मणि च । ६१ अर्हतस्तोन्त् च । ६२ सहायाद्वा । For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ६३ सखिणिग्दः । प्राप्त्यवगमे। ताद्यः। ७६ होत्राभ्य ईयः । ६४ स्तेनान्नलुक्च। ७७ ब्रह्मणस्त्वः । ६५ कपिज्ञातेरेयण् । ७८ शाकटशाकिनी ६६ प्राणिजातिवयोऽ. क्षेत्रे । दञ् । ७९ धान्येभ्य ईनन् । ६७ युवादेरण। ८० व्रीहिशालेरेयण। ६८ हायनान्तात्। ८१ यवयवकषष्टिः ६९ वर्णाल्लघ्वादेः। काद्यः । ७० पुरुषहृदयादस- ८२ वाणुमाषात् । मासे। ८३ वोमाभङ्गतिलात् । ७१ श्रोत्रियाद्यलुक्च। ८४ अलाब्वाश्च कटो७२ योपान्त्याद् गुरू- रजसि। पोत्तमादसुप्र- ८५ अहागम्येऽश्वा ख्यादकञ् । दीन । ७३ चोरादेः। ८६ कुलाजल्पे। ७४ द्वन्द्वाल्लित्। ८७ पील्वादेः कुणः ७५ गोत्रचरणात् पाके। श्लाघात्याकार- । ८८ कर्णादेमूले जाहः। For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १६७ ८९ पक्षात्तिः। १०१ पारावारं व्यस्त९० हिमादेलुः सहे। व्यत्यस्तं च । ९१ बलवातादूलः। १०२ अनुग्वलम् । ९२ शीतोष्णतृषादा- १०३ अध्वानं येनौ। लुरसहे। १०४ अभ्यमित्रमीयश्च । ९३ यथामुखसंमुखा- १०५ समांसमीनाद्य दीनस्तदृश्यते श्वीनाद्यप्रातीनाऽस्मिन् । ऽऽगवीनसाप्तप९४ सर्वादेः पथ्यंग- दीनम् । कर्मपत्रपात्ररावं- १०६ अषडक्षाशितंग्व व्याप्नोति। लङ्कर्मालंपुरुषा९५ आप्रपदम्। दीनः। ९६ अनुपदं बद्धा। १०७ अदिस्त्रियां ९७ अयानयं नेयः।। वाञ्चः। ९८ सर्वान्नमत्ति। १०८ तस्य तुल्ये कः ९९ पदोवरीणपरंपरी- संज्ञाप्रतिकृत्योः। __णपुत्रपौत्रीणम् । १०९ न नृपूजार्थध्वज१०० यथाकामानुका- चित्रे। मात्यन्तं गामिनि।११० अपण्ये जीवने । For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १११ देवपथादिभ्यः। १२६ अवात्कुटारश्चा११२ वस्तेरेया। वनते। ११३ शिलाया एयच्च । १२७ नासानतितद्वतो. ११४ शाखादेर्यः। ष्टीटनाटभ्रटम् । ११५ द्रोभव्ये। १२८ नेरिनपिटकाश्चिक्११६ कुशाग्रादयः।। चिचिकश्चास्य । ११७ काकतालीयादयः। १२९ विडविरीसौ नीर११८ शर्करादेरण। न्धे च । ११९ असपत्न्याः । १३० क्लिन्नालश्चक्षुषि १२० एकशालाया इकः। चिल्पिलचुल् १२१ गोण्यादेश्चेकण् । चास्य । १२२ कर्कलोहिताही- १३१ उपत्यकाधित्यके । कण च। १३२ अवेस्संघातवि१२३ वेविस्तृते शाल- । स्तारे कटपटम्। शङ्कटौ। १३३ पशुभ्यः स्थाने १२४ कटः। गोष्ठः । १२५ संप्रोन्नः संकीर्ण- १३४ द्वित्वे गोयगः। प्रकाशाधिकस- १३५ षट्त्वे षड्गवः । मीपे। १३६ तिलादिभ्यः स्नेहे For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir तैलः। । वादिः । १३७ तत्र घटते १५० यत्तत्किमः संकर्मणष्ठः। ख्याया डतिर्वा। १३८ तदस्य सञ्जातं १५१ अवयवात्तयट् । तारकादिभ्य इतः।१५२ द्वित्रिभ्यामयट् वा। १३९ गर्भादप्राणिनि। १५३ द्यादेर्गुणान्मूल्य१४० प्रमाणान्मात्रट्। क्रेये मयट् । १४१ हस्तिपुरुषाद्वाण । १५४ अधिकं तत्सङ्ख्य१४२ वोवं दनव- मस्मिन् शतसयसट् । हने शतिशद्द१४३ मानादसंशये शान्ताया डः। लुए। १५५ सङ्ख्यापूरणे डट् । १४४ द्विगोः संशये च। १५६ विंशत्यादेर्वा १४५ मात्रट् । समट । १४६ शन्शद्विशतेः। १५७ शतादिमासा - १४७ डिन् । माससंवत्सरात्। १४८ इदं किमोऽतुरिय- १५८ षष्टयादेरसङ्ख्थादेः। किय् चास्य । १५९ नो मट् । १४९ यत्तदेतदोर्डा- १६० पित्तिथट् बहुगण For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १७० थट् । १६३ चतुरः । १६४ येयौ चलुक् च । १६५ द्वेस्तीयः । १६६ त्रेस्तु च । १६७ पूर्वमनेन सादेश्चेन् १६८ इष्टादेः । पूगसङ्घात् । १६१ अतोरिथट् । १६२ षट्कतिकतिपयात् चञ्चणौ । १६९ श्राद्ध मद्यभुक्तमिकेनौ । Acharya Shri Kailassagarsuri Gyanmandir | १७४ इन्द्रियम् । | १७५ तेन वित्त शूलिक पार्श्वकम् । १७२ क्षेत्रेऽन्यस्मिन्नाश्ये इयः । १७३ छन्दोऽधीते श्रोत्र श्च वा । १७७ ग्रहणाद्वा । १७८ सस्याद् गुणात्परिजाते । १७९ धनहिरण्ये कामे । १८० स्वाङ्गेषु सक्ते । | १८१ उदरेत्विकणाद्यूने । १८२ अंश हारिणि । १७० अनुपद्यन्वेष्टा । १७१ दाण्डाजिनिकायः १८३ तन्त्रादचिरोद्धृते । १८४ ब्राह्मणान्नानि । १८५ उष्णात् । १८६ शीताच कारिणि । १८७ अधेरारूढे । १८८ अनोः कमितरि । | १७६ पूरणाद्बन्थस्य ग्राहके को लुक् चाऽस्य । For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७१ १८९ अभेरीश्च वा। । ७ अशिरसोऽशी१९० सोऽस्यमुख्यः । र्षश्च । १९१ शृङ्खलकः करमे। ८ अर्थार्थान्ताद्भावात्। १९२ उदुत्सोरुन्मनसि। ९ व्रीह्यर्थतुन्दादेरि१९३ कालहेतुफलाद्रोगे। लश्च । १९४ प्रायोऽन्नमस्मि- १० स्वाङ्गाद्विवृद्धात्ते । नाम्नि। | ११ वृन्दादारकः। १९५ कुल्माषादण् । १२ शृङ्गात् । १९६ वटकादिन् । | १३ फलबाँचेनः। १९७ साक्षाद् द्रष्टा। १४ मलादीमसश्च । १५ मरुत्पर्वणस्तः। द्वितीयः पादः । १६ वलिवटितुण्डेभः। १ तदस्याऽस्त्यस्मि- १७ ऊर्णाऽहंशुभमो निति मतुः। युस् । २ आयात् । १८ कंशंभ्यां युस्ति३ नावादेरिकः। यस्तुतवभम् । ४ शिखादिभ्य इन्। १९ बलवातदन्तलला५ व्रीह्यादिभ्यस्तो। ६ अतोऽनेकस्वरात्।। २० प्राण्यङ्गादातोलः। For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७२ २१ सिध्मादिक्षुद्रज- । वृत्तर्णः। ३४ ज्योत्स्नादि २२ प्रज्ञापर्णोदकफे- भ्योऽण् । नाल्लेलौ। ३५ सिकताशर्करात् । २३ कालाजटाघाटात् ३६ इलश्च देशे। क्षेपे। ३७ घुद्रोमः। २४ वाच आलाटौ। ३८ काण्डाण्डभा. २५ ग्मिन् । ण्डादीरः। २६ मध्वादिभ्यो रः। ३९ कच्छा डुरः। २७ कृष्यादिभ्यो ४० दन्तादुन्नतात् । वलच । ४१ मेधारथानवेरः। २८ लोमपिच्छादेः ४२ कृपाहृदयादालु। शेलम् । ४३ केशाद्वः। २९ नोऽङ्गादेः। ४४ मण्यादिभ्यः। ३० शाकीपलालीदा ४५ हीनात्स्वाङ्गादः। हस्वश्व ४६ अभ्रादिभ्यः । ३१ विष्वचो विषुश्च। ४७ अस्तपोमायामे३२ लक्ष्म्या अनः। धास्रजो विन् । ३३ प्रज्ञाश्रद्धार्चा- ४८ आमयादीर्घश्च । For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ४९ स्वान्मिन्नीशे । ५० गोः । ५१ ऊर्जा विन्वला १७३ वस्चान्तः । ५२ तमिस्रार्णवज्योत्स्नाः । ५३ गुणादिभ्यो यः । ५४ रूपात्प्रशस्ता सहस्रात् । ५८ एकादेः कर्म हतात् । ५५ पूर्णमासोऽण् । ५६ गोपूर्वादत इकण् । ५७ निष्कादेः शत Acharya Shri Kailassagarsuri Gyanmandir चात्कश्चान्तः । न्तात् । ६६ बाहुर्वादेर्बलात् । ६७ मन्माब्जादेर्नाम्नि । ६८ हस्तदन्तकराज्जातौ ६९ वर्णाद्ब्रह्मचारिणि । ७० पुष्करादेर्देशे । ७१ सूक्तसाम्नोरीयः । ७२ लुब्वाऽध्यायानुवाके । धारयात् । ७३ विमुक्तादेरण | ५९ सर्वादेरिन् । ६० प्राणिस्थादस्वाङ्गाद ७४ घोषदादेरकः । द्वन्द्वरुगग्निन्द्यात् । ७५ प्रकारे जातीयर् । ६१ मातातीसारपिशा - ७६ कोऽण्वादेः । ६२ पूरणाद्वयसि । ६३ सुखादेः । ६४ मालायाः क्षेपे । ६५ धर्मशील बर्णा For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७४ ७७ जीर्णगोमूत्रावदा- र्वाद्यऽवैपुल्यबहोः तसुरायवकृष्णा- पित् तस्। छाल्याच्छादन- ९० इतोऽतः कुतः। सुराहिब्रीहितिले । ९१ भवत्वायुष्मदीर्घा७८ भूतपूर्वे प्चरट् । युर्देवानांप्रियैका७९ गोष्ठादीन। र्थात । ८० षष्ठया रूप्यप्चरट्। ९२ च। ८१ व्याश्रये तसुः। ९३ क्वकुत्रात्रेह । ८२ रोगात्प्रतीकारे। ९४ सप्तम्या। ८३ पर्यभेः सर्वोभये। ८४ आद्यादिभ्यः। | ९५ किंयत्तत्सर्वेका८५ क्षेपातिग्रहाव्यथे न्यात्काले दा। वक स्तृती- ९६ सदाऽधुनेदानींत__ यायाः। । दानीमेतर्हि। ८६ पापहीयमानेन। ९७ सद्योऽद्यपरेद्यव्यति। ८७ प्रतिना पश्चम्याः। ९८ पूर्वापराधरोत्तरा८८ अहीयरुहोपा- न्यान्यतरेतरादे दाने। ८९ किमयादिस- ९९ उभयाद धुश्च । धुस्। For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७५ १०० ऐषमापरुत्परारि ११५ पूर्वावराधरेभ्योऽवर्षे । सऽस्तातौ पुरवध१०१ अनद्यतने हिः। चैषाम् । १०२ प्रकारे था। ११६ परावरात्स्तात् । १०३ कथमित्थम्। ११७ दक्षिणोत्तराचा१०४ सङ्ख्याया धा। तस् । १०५ विचाले च। ११८ अधरापराचात् । १०६ वैकाद्ध्यम । ११९ वा दक्षिणात् प्रथ१०७ द्वित्रे मधौ वा। मासप्तम्या आः। १०८ तद्वति धण। १२० आही दूरे। १०९ वारे कृत्वस्। १२१ वोत्तरात् । ११० द्वित्रिचतुरः सुच। १२२ अदूरे एनः । १११ एकात्सकृचास्य । १२३ लुबञ्चेः । ११२ बहोर्द्धासन्ने। १२४ पश्चोऽपरस्य दि११३ दिक्शब्दादिग्दे- पूर्वस्य चाति। शकालेषु प्रथमा- १२५ वोत्तरपदेऽर्द्ध । पञ्चमीसप्तम्याः। १२६ कृभ्वस्तिभ्यां कर्म ११४ ऊर्ध्वाद्रिरिष्टाता- कर्तृभ्यां प्रागत वुपश्चास्य । । त्तत्त्वे च्विः। For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७६ १२७ अर्मनश्चक्षुश्चे- १४० प्रियसुखादानु तोरहोरजसां लुक् कूल्ये । च्वौ। १४१ दुःखात्प्रातिकूल्ये। १२८ इसुसोबहुलम् । १४२ शूलापाके । १२९ व्यञ्जनस्यान्त ईः ।१४३ सस्यादशपथे। १३० व्याप्तौ स्सात् । १४४ मद्रभद्राद्वपने । १३१ जातेः सम्पदा च । १४५ अव्यक्ताऽनुकर१३२ तत्राधीने । णादनेकस्वरात्कृ१३३ देये त्रा च। भ्वस्तिना अनितो १३४ सप्तमीद्वितीया- द्विश्च । वादिभ्यः। १४६ इतावतो लुक् । १३५ तीयशम्बबीजा- १४७ न द्वित्वे । त्कृगा कृषौ डाच। १४८ तो वा। १३६ सङ्ख्यादेर्गुणात् । १४९ डाच्यादौ । १३७ समयाद्यापनायाम्।१५० बह्वल्पार्थात्कारका१३८ सपत्रनिष्पत्रादति- दिष्टानिष्टे पशस्। व्यथने । १५१ संख्यैकार्थाद्वी१३९ निष्कुलान्निष्को- प्सायां शस् । षणे! १५२ सङ्ख्यादेः पादा For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७७ दिभ्यो दानदण्डे १६४ भेषजादिभ्यः चाकल्लुक् च ।। ष्ट्यण् । १५३ तीयाट्टीकण न १६५ प्रज्ञादिभ्योऽण् । विद्या चेत् । १६६ श्रोत्रौषधिकृष्णा१५४ निष्फले तिलापि च्छरीरभेषजमृगे। अपेजो। १६७ कर्मणः सन्दिष्टे। १५५ प्रायोऽतोयसट्- १६८ वाच इकण। ___मात्रट् । १६९ विनयादिभ्यः। १५६ वर्णाऽव्ययात् १७० उपायाद् इस्वश्च । स्वरूपे कारः। १७१ मृदस्तिकः। १५७ रादेफः। १७२ सस्नो प्रशस्ते। १५८ नामरूपभागाद्धेयः। तृतीयः पादः । १५९ मर्तादिभ्यो यः। १ प्रकृते मयट् । १६० नवादीनतननं च २ अस्मिन् । नू चास्य । । ३ तयोः समूहवच १६१ प्रात्पुराणे नश्च।। बहुषु । १६२ देवात्तल। ४ निन्धे पाशप् । १६३ होत्राया ईयः।। ५ प्रकृष्टे तमप् । For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ६ द्वयोर्विभज्ये च तरप् । ७ कचित्स्वार्थे । ८ किन्त्याद्येऽव्यया १७८ दसत्वे तयोरन्त स्याम् । ९ गुणाङ्गाद्वेष्ठेयसू । १० त्यादेश्च प्रशस्ते रूपप् । ११ अतमबादेरीषदसमाप्ते कल्पदेश्यप्देशीयर् । १२ नाम्नः प्राग् बहुर्वा । १३ न तम्बादिः कपो ऽच्छिन्नादिभ्यः । - १४ अनत्यन्ते । १५ यावादिभ्यः कः । १६ कुमारीक्रीडने Acharya Shri Kailassagarsuri Gyanmandir यसोः । १७ लोहितान्मणौ । १८ रक्ताऽनित्यवर्णयोः । १९ कालात् । २० शीतोष्णादृतौ । २१ लूनवियतात्पशौ । २२ स्नाताद्वेदसमाप्तौ । २३ तनुपुत्राणुवृहती शून्यात्सूत्र कृत्रि मनिपुणाच्छादनरिक्ते । २४ भागेऽष्टमाञ्ञः । २५ षष्ठात् । २६ माने कश्च । २७ एकादाकिन चासहाये । २८ प्राग्नित्यात्कप् । २९ त्यादिसर्वादेः For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १७९ स्वरेष्वन्त्यात्पू । ३९ लुक्चाऽजिनावोऽक । न्तात् । ३० युष्मदस्मदोऽसो-४० षड्व कस्वरपूर्व भादिस्यादेः। पदस्य स्वरे । ३१ अव्ययस्य को द ४१ द्वितीयात्स्वरा ३२ तूष्णीकाम् । ४२ सन्ध्यक्षरात्तेन । ३३ कुत्सिताल्पाज्ञाते। ४३ शैवलाद्यादेस्तृ३४ अनुकम्पाता- तीयात् । तनीत्योः। ४४ कचित्तुर्यात् । ३५ अजातेनूनाम्नो ४५ पूर्वपदस्य वा। बहुस्वरादियेकेलं ४६ ह्रस्वे । वा। ४७ कुटीशुण्डाद्रः। ३६ वोपादेरडाको च। ४८ शम्या रुरौ । ३७ ऋवर्णोवर्णात्स्वरा- ४९ कुत्वा डुपः। देरादेर्लक् प्रकृत्या ५० कासूगोणीभ्यां च। तरट् । ३८ लुक्युत्तरपदस्य ५१ वत्सोक्षाश्वर्ष भाद् हासे पित्। कान। For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८० ५२ वैकाद्वयोनिभर्ये ६५ यौधेयादेरञ् । ___ डतरः। ६६ पर्वादेरण् । ५३ यत्तत्किमन्यात्।। ६७ दामन्यादेरीयः। ५४ बहूनां प्रश्ने ६८ श्रुमच्छमीवच्छि डतमश्च वा। ___ खावच्छालावदू५५ वैकात् । र्णावद्विदभृदभि५६ क्तात्तमबादेश्वा- जितो गोत्रेऽणो नत्यन्ते । यञ् । ५७ न सामिवचने।। ६९ समासान्तः। ५८ नित्यं अजिनोऽण् । ७० न किमः क्षेपे। ५९ विसारिणो मत्स्ये। ७१ नञ्तत्पुरुषात् । ६० पूगादमुख्य- ७२ पूजास्वतेः प्राक्टात्। ___ काञ्यो द्रिः। ७३ बहोर्डः। ६१ वातादस्त्रियाम्। ७४ इच् युद्धे। ६२ शस्त्रजीविसंघा-७५ द्विदण्ड्यादिः । __ यड् वा। ७६ ऋक्पूः पथ्यपोऽत् । ६३ वाहीकेष्वब्राह्मण- ७७ धुरोऽनक्षस्य। राजन्येभ्यः। ७८ सङ्ख्यापाण्डू. ६४ वृकाट्टेण्यण् । दक्कृष्णाद्भूमेः। For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ७९ उपसर्गादध्वनः। दावरीभ्याम् । ८० समवान्धात्तमसः। ९२ शरदादेः। ८१ तप्तान्ववाद्रहसः। ९३ जराया जरम् च। ८२ प्रत्यन्ववात्साम- ९४ सरजसोपशुनालोम्नः। नुगवम् । ८३ ब्रह्महस्तिराजप- ९५ जातमहवृद्धादु ल्यावर्चसः। क्षणः कर्मधारयात्। ८४ प्रतेरुरसः ९६ स्त्रियाः पुंसो सप्तम्याः । द्वन्द्वाच । ८५ अक्षणोऽप्राण्यङ्गे। ९७ ऋक्सामर्यजुष८६ सङ्कटाभ्याम्। धेन्वनडुहवामन८७ प्रतिपरोनोरव्य- साहोरात्ररात्रि यीभावात्। दिवनक्तंदिवाऽह८८ अनः। दिवोर्वष्ठीवपद८९ नपुंसकाद्वा। प्टीवाक्षिभ्रुवदा९० गिरिनदीपौर्णमा. रगवम् । स्याग्रहायण्यपश्च- ९८ चवर्गदषहः मवाद्वा। समाहारे। ९१ संख्याया नदीगो- ९९ द्विगोरन्नहोऽट् । For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८२ १०० द्विवेरायुषः। ११७ सङ्ख्यातादह्नश्च १०१ वाजलेरलुकः। वा। १०२ खार्या वा। ११८ सवाशसङ्ख्या१०३ वार्डाच्च । ऽव्ययात् । १०४ नावः। ११९ सङ्ख्यातैकपुण्य. १०५ गोस्तत्पुरुषात्। वर्षादीर्धाच रात्रे१०६ राजन्सखेः। १०७ राष्ट्राख्याद्ब्रह्मणः १२० पुरुषायुषद्विस्ताव१०८ कुमहद्भ्यां वा। त्रिस्तावम् । १०९ ग्रामकोटात्तक्ष्णः। १२१ श्वसो वसीयसः। ११० गोष्ठातेः शुनः। १२२ निसश्च श्रेयसः। १११ प्राणिन उपमानात्। १२३ नत्रऽव्ययात्स११२ अप्राणिनि । ङ्ख्याया डः। ११३ पूर्वोत्तरमृगाच १२४ सङ्ख्याऽव्ययाद सक्थनः। ११४ उरसोऽग्रे। १२५ बहुव्रीहेः काष्ठे ट। ११५ सरोऽनोऽश्माऽय- १२६ सक्थ्यऽक्ष्णः स्वाङ्गे। सोजातिनाम्नोः। १२७ द्विवेमूनों वा। ११६ अह्नः। १२८ प्रमाणीसङ्घयाडुः। For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १८३ १२९ सुप्रातसुश्वसुदि- १३९ जातेरीयः सामावशारिकुक्षचतुर- न्यवति । स्त्रैणीपदाsजपद- १४० भृतिप्रत्ययान्माप्रोष्ठपदभद्रपदम् । सादिकः । Acharya Shri Kailassagarsuri Gyanmandir १३० पूरणीभ्यस्तत्प्रा- १४१ द्विपदाद्धर्मादन् । धान्येऽप् । १४२ सुहरिततृणसो १३१ नञ्सुव्युपत्रेश्च तुरः । १३२ अन्तर्बहिर्भ्यां लोम्न्नः । १३३ भान्नेतुः । १३४ नाभेर्नाम्नि | १३५ नञबहोचो मा १३७ प्रजाया अस् । १३८ मन्दाल्पाच्च मेधा याः । माज्जम्भात् । १४३ दक्षिणेर्मा व्याधयोगे । | १४४ सुपूत्युत्सुर भेर्गन्धादिद्गुणे । १४५ वागन्तौ । १४६ वाल्पे । १४७ वोपमानात् । णवचरणे । १३६ नञसुदुर्भ्यः सक्ति - १४८ पात्पादस्याह सक्थिहलेर्वा । स्त्यादेः । १४९ कुम्भपद्यादिः । १५० सुसङ्ख्यात् । | १५१ वयसि दन्तस्य For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८४ दतः। लक्। १५२ स्त्रियां नाम्नि। १६६ पूर्णाद्वा । १५३ श्यावारोकाद्वा । १६७ ककुदस्यावस्था. १५४ वाग्रान्तशुद्धशुभ्रः याम् । वृषवराहाहिमूषि-१६८ त्रिककुद् गिरौ। कशिखरात् । १६९ स्त्रियामूधसो न् । १५५ संप्राजानोर्जुज्ञो। १७० इनः कच् । १५६ वोर्ध्वात् । १७१ ऋन्नित्यदितः। १५७ सुहृदुह मित्रा- १७२ दध्यूरःसम्पिर्मधूमित्र । पानच्छाले। १५८ धनुषो धन्वन् । १७३ पुमनडुन्नौपयोल१५९ वा नाम्नि। क्षम्या एकत्वे । १६० खरखुरान्नासिका- १७४ नजोऽर्थात् । या नस् । १७५ शेषाद्वा । १६१ अस्थूलाच नसः। १७६ न नाम्नि । १६२ उपसर्गात् । १७७ ईयसोः । १६३ वेः सुखग्रम् । १७८ सहात्तुल्ययोगे। १६४ जायाया जानिः। १७९ भ्रातुः स्तुतौ। १६५ व्युदः काकुदस्य १८० नाडीतन्त्रीभ्यां For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir स्वाङ्गे। । ९ नत्रस्वाङ्गादेः। १८१ निष्प्रवाणिः। १० श्वादेरिति । १८२ सुभ्रवादिभ्यः। ११ इनः। १२ पदस्यानिति वा। चतुर्थः पादः । १३ प्रोष्ठभद्राजाते। १ वृद्धिः स्वरेष्वादे- १४ अंशाहतोः। णितितद्धिते। १५ सुसर्वाद्धाद्राष्ट्रस्य। २ केकयमित्रयुप्रल- १६ अमद्रस्य दिशः। __यस्य यादेरिय् च । १७ प्राग्ग्रामाणाम् । ३ देविकाशिंशपा-१८ सङ्ख्याधिकाभ्यां दीर्धसत्रश्रेयसस्त- वर्षस्याभाविनि । प्राप्तावा। १९ मानसंवत्सरस्या४ वहीनरस्यैत् । शाणकुलिजस्या५ यवः पदान्तात्प्रा- नाम्नि। गैदौत् । २० अर्द्धात्परिमाण६ द्वारादेः। स्यानतो वात्वादेः ७ न्यग्रोधस्य केवल- २१ प्राद्वाहणस्यैये। २२ एयस्य। ८ न्यङ्कोर्वा । । २३ नञः क्षेत्रज्ञेश्वर For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८६ कुशलचपलनिपु- | ३३ अल्पयूनोः कन्वा । ३४ प्रशस्यस्य श्रः । पशुचेः । २४ जङ्गलधेनुवलजस्योत्तरपदस्य तु वा । २५ हृद्भगसिन्धोः । २६ प्राचां नगरस्य । २७ अनुशतिकादीनाम् । ३५ वृद्धस्य च ज्यः । ३६ ज्यायान् । ३७ बाढान्तिकयोः साधनेदौ । ३८ प्रियस्थिरस्फिरोरुगुरुबहुल प्रदीर्घवृद्धवृन्दारकस्येमनि च प्रास्थास्फावरगरवं हत्रप द्राघवर्षवृन्दम् । ३९ पृथुमृदुभृशकृशपरिवृढस्य २८ देवतानामात्वादौ । २९ आतो नेन्द्रवरुणस्य । ३० सारवैक्ष्वाकमैत्रेयभ्रौणहत्यधवत्यहिरण्मयम् । ३१ वान्तमान्तितमान्तितोऽन्तिया न्तिषत् । ४१ भूर्लुक्चेवर्णस्य ३२ विन्मतोर्णीष्ठेयसौ ४२ स्थूलदूरयुवहस्व लुप् । क्षिप्रक्षुद्रस्यान्त ऋतो र ४० बहोर्णीष्ठे भूय् । For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८७ स्थादेर्गुणश्चनामि- ५८ जाती। नः। ५९ अचर्मणो मनोऽ. व्यन्तस्वरादेः। पत्ये। नैकस्वरस्य। ६० हितनाम्नोवा। दण्डिहस्तिनोरा- ६१ नोऽपदस्य तद्धिते। यने। ६२ कलापिकुथुमिततवाशिन आयनौ। लिजाजलिलाङ्गएये जिह्माशिनः। लिशिखण्डिशिईनेऽध्वात्मनोः। लालिसब्रह्मचारिइकण्यथर्वणः। पीठसपिसूकरयूनोऽके। सद्मसुपर्वणः। अनोऽट्ये ये। | ६३ वाश्मनो विकारे। अणि । ६४ चर्मशुनः कोशस. संयोगादिनः। कोचे। गाथिविदथिके- ६५ प्रायोऽव्ययस्य । शिपणिगणिनः। ६६ अनीनादट्यहोऽतः। अनपत्ये। | ६७ विंशतेस्तेर्डिति । उक्षणोलक्। ६८ अवर्णवर्णस्य । ब्रह्मणः। । ६९ अकद्रूपाण्ड्वोरुव For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८८ र्णस्यैये । । ८१ प्लुप्चादावेकऽस्य७० अस्वयम्भुवोऽव् । स्यादेः । ७१ वर्णोवर्णदोसि ८२ द्वन्द्रं वा। - सुसशश्वदकस्मा- ८३ रहस्यमर्यादोक्ति त्त इकस्येतोलुक् । व्युत्क्रान्तियज्ञ७२ असकृत्संभ्रमे। पात्रप्रयोगे। ७३ भृशाभीक्ष्ण्यावि- ८४ लोकज्ञातेऽत्यन्त च्छेदे द्विः प्राक्त- साहचर्ये । ___ मबादेः। ८५ आबाधे। ७४ नानावधारणे। ८६ नवा गुणः सदृशे ७५ आधिक्यानुपूये। रित्। ७६ डतरडतमौ समा- ८७ प्रियसुखं नां स्त्रीभावप्रश्ने। चाकृच्छे । ७७ पूर्वप्रथमावन्यतोऽ- ८८ वाक्यस्य परितिशये। वर्जने। ७८ प्रोपोत्सम्पादपूरणे ८९ सम्मत्यसूयाकोप७९ सामीप्येऽधोऽध्यु- कुत्सनेष्वाद्यापरि। मळ्यमादौ स्वरे८० पीप्सायाम्। प्वन्त्यश्च प्लुतः। For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १८९ ९० भर्त्सने पर्यायेण। सन्धेयसन्ध्यक्ष ९१ त्यादेः साकाङ्क्ष- रस्यादिदुत्परः। स्याङ्गेन। १०३ तयो स्वरे ९२ क्षियाशी प्रेषे। संहितायाम् । ९३ चितीवार्थे । १०४ पञ्चम्या निर्दिष्टे ९४ प्रतिश्रवणनिगृ- परस्य। ह्यानुयोगे। १०५ सप्तम्या पूर्वस्य । ९५ विचारे पूर्वस्य। १०६ षष्ट्याऽन्त्यस्य । ९६ ओमः प्रारम्भे। १०७ अनेकवर्णः सर्वस्य। ९७ हे प्रश्नाख्याने। १०८ प्रत्ययस्य । ९८ प्रश्ने च प्रतिपदम्। १०९ स्थानीवावर्णविधौ। ९९ दूरादामन्यस्य ११० स्वरस्य परे ___ गुरुवैकोऽनन्त्यो- प्राग्विधौ । ऽपिलनृत् । १११ न सन्धिङीयक्कि१०० हेहैष्वेषामेव।। द्विदीर्घासद्विधा१०१ अस्त्रीशूद्रे प्रत्य- वस्क्लु कि । भिवादे भोगोत्र- ११२ लुप्यवृल्लेनत् । नाम्नो वा। ११३ विशेषणमन्तः। १०२ प्रभार्चाविचारेच ११४ सप्तम्या आदिः। For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९० ११५ प्रत्ययः प्रकृत्यादेः। ११९ स्पर्द्ध । ११६ गौणोड्यादिः। १२० आसन्नः । ११७ कृत्सगतिकारक- १२१ सम्बन्धिनां सम्ब. स्यापि। न्धे। ११८ परः। १२२ समर्थः पदविधिः। इति श्री हेमचन्द्राचार्यविरचितसिद्धहेमचन्द्र शब्दानुशासनसूत्राणि समाप्तानि । समाप्तोऽयं सप्तमोऽध्यायः॥ Z9 For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ॥ अनुबन्धफलम् ॥ उच्चारणेऽस्त्यवर्णाद्य आस्त्योरिनिषेधने । इकारादात्मनेपदमीकाराच्चोभयं भवेत् ॥१॥ उदितःस्वरान्नोन्तश्चोक्तादाविटो विकल्पनं । रुपान्त्ये डे परे हव ऋकारादविकल्पकः ॥२॥ लकारादङ्समायात्येः सिचि वृद्धिनिषेधकः। ऐस्क्तयोरिनिषेधः स्यादोस्क्तयोस्तस्य नो भवेत् ॥३॥ औकार इविकल्पार्थेऽनुस्वारोऽनिविशेषणे । लूकारश्च विसर्गश्चानुबन्धे भवतो नहि ॥४॥ कोदादिर्न गुणी प्रोक्तः खे पूर्वस्य मुमागमः । गेनोभयपदी प्रोक्तो घश्च चजोः कगौ कृतौ ॥५॥ आत्मने गुणारोधे डनो दिवादिगणो भवेत् । औ वृद्धौ वर्तमाने क्तः टः स्वादिष्ठद्युकारकः ॥६॥ त्रिमगर्थोडकारःस्याण णचुरादिश्च वृद्धिकृत् । तस्तुदादौ नकारश्चेचापुंसीति विशेषणे ॥७॥ रुधादौ नागमे पो हि मो दामः सम्प्रदानके। यस्तनादेरकारः स्यात् पुंवद्भावार्थसूचकः ॥८॥ For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९२ स्त्रीलिङ्गार्थे लकारो हि उत और्विति वो भवेत् । शः क्रयादिः क्यः शिति प्रोक्तः षः पितोऽविशेषणे ॥ पदत्वार्थे सकारो हि नोक्ता अत्र न सन्ति च । धातुनां प्रत्ययानां चानुबन्धः कथितो मया ॥३०॥ इत्यनुबन्धफलम् । द्युतादेरद्यतन्यां चाङात्मनेपदमिष्यते । वृदादिपञ्चकेऽन्यो वा स्यसनोरात्मनेपदम् ॥१॥ ज्वलादिौँ भवेत्वृद्धि र्यजादेः सम्प्रसारणं । घटादीनां भवेद्हस्वो णौ परेऽजीघटत् सदा ॥२॥ अद्यतन्यां पुषादित्वादङ् परस्मैपदे भवेत् । स्वादित्वाच क्तयोस्तस्य नकारः प्रकटो भवेत् ॥३॥ प्वादिनां गदितो हस्वो ल्वादेस्क्तक्तयोश्च नो भवेत् । युजादयो विकल्पेन ज्ञेयाश्चुरादिके गणे ॥४॥ मुचादेर्नागमोरो च कुटादित्वात् सिचि परे । गुणवृद्धेरभावश्च कथितो हेमसूरिणा ॥५॥ अदन्तानां गुणो वृद्धियचुरादिश्च नो भवेत् । संक्षेपेण फलं चैतदीषितं वानरेण हि ॥६॥ । इति वृत्गणफलम् । For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org १९३ विश्रिडीशीयुरुक्षुक्ष्णुणुस्नुभ्यश्च वृगो वृङः । ऊदृदन्तयुजादिभ्यः स्वरान्ता धातवोऽपरे ||१|| पाठ एकस्वराः स्युर्येऽनुस्वारेत इमे स्मृताः । द्विविधोऽपि शकिश्चैवं वचिर्विचिरिची पचिः ||२|| सिञ्चतिर्मुचिरतोऽपि पृच्छति Acharya Shri Kailassagarsuri Gyanmandir भ्रस्जिमस्जि भुजयोयुजिर्यजिः । ध्वञ्जिरञ्जिरुजयोर्निजिर्विजः पञ्जिभञ्जिभजयः सृजित्यजी ||३|| स्कन्दिविद्यविद्लवित्तयोर्नुदिः स्विद्यतिः शदिसदी भिदिछिदी । तुदी पहिदी खिदिक्षुदी राधिसाधि सुधयो युधिन्यधी ||४|| बन्धि बुध्यरुधयः कुक्षुिधी सिध्यतिस्तदनु हन्तिमन्यती । आपिना तपिशपिक्षिपिछुपो । लुम्पतिः सृपिलिपी वपिस्वपी ||५|| यभिरभिलभियमिरमिनमिगमयः क्रुशिलिशिरुशिरिशिदिशतिदशयः । For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९४ स्पृशिमृशतिविशतिदृशिशिष्लशुषय स्त्विषिपिषिविष्लकृषितुषिदुषिपुषयः॥६॥ श्लिष्यतिविषिरतोषसिवसती रोहतिलुहिरिही अनिङ्गदितौ । देग्धिदोग्धिलिहयोमिहिवहती नातिदेहिरिति स्फुटमनिटः ।।७।। इति अनिट्कारिका ॥ ॥अथ संप्रहश्लोकाः॥ संहितैकपदे नित्या नित्या धातूपसर्गयोः । नित्या समासे वाक्ये तु सा विवक्षामपेक्षते ॥१॥ निमित्तमेकमित्यत्र विभक्त्या नाभिधीयते । तद्वदस्तु यदेकत्वं विभक्तिस्तत्र वर्तते ॥२॥ ऊवं मानं किलोन्मानं परिमाणं तु सर्वतः । आयामस्तु प्रमाणं स्यात् सङ्ख्याबाह्या तु सर्वतः ॥३॥ अविकारो द्रवं मूतं प्राणिस्थं स्वाङ्गमुच्यते । च्युतं च प्राणिनस्तत्तन्निभं च प्रतिमादिषु ॥४॥ For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९५ आकृतिग्रहणाज्जातिर्लिङ्गानां न च सर्वभाक् । सकृदाख्यातनिर्गाह्या गोत्रं च चरणैः सह ॥५॥ सत्वे निविशतेऽपैति पृथग्जातिषु दृश्यते । आधेयश्चाक्रियाजश्च सोऽसत्वप्रकृतिर्गुणः ||६|| इदमस्तु सन्निकृष्टं समीपतरवर्ति चैतदो रूपं । अदसस्तु विप्रकृष्टं तदिति परोक्षे विजानीयात् ||७| नकारजावनुस्वारपश्चमौ धुटि धातुषु । सकारजः शकारचे पट्टिवर्गस्वर्गजः ||८|| उपसर्गेण धात्वर्थो बलादन्यत्र नीयते । विहाराहारसंहारप्रहारप्रतिहारवत् ||९|| धात्वर्थो बाधते कश्चित् कश्चित्तमनुवर्त्तते । तमेव विशिनऽन्योऽनर्थकोऽन्यः प्रयुज्यते ॥ १० ॥ फलव्यापारयोरेक निष्ठतायामकर्मकः । धातुस्तयोर्धर्मिभेदे सकर्मकउदाहृतः ॥ ११ ॥ धातोरर्थान्तरे वृत्तेर्धात्वर्थेनोपसंग्रहात् । प्रसिद्धेरविवक्षातः कर्मणोsकर्मिका क्रिया || १२ | नीव हि कृषोण्यन्तादुहिब्रू पृच्छिभिक्षिचिरुधिशास्वर्थाः । पचियाचिदण्डिकृग्रहम थिजिप्रमुखा द्विकर्माणः ॥ १३ ॥ न्यादीनां कर्मणो मुख्यं प्रत्ययो वक्ति कर्मजः । नयते गौर्द्विजैग्राम भारो ग्राममथोद्यते || १४ || For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir गौणं कर्मदुहादीनां प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन शिष्योऽथं गुरुणोच्यते ॥१५॥ बीजकालेषु सम्बद्धा यथा लाक्षा रसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥१६॥ बुद्धिस्थादपि सम्बद्धात्तथा धातूपसर्गयोः । अभ्यन्तरि कृतो भेदः पदकाले प्रकाश्यते ॥१७॥ निपाताश्चोपसर्गाश्च धातवश्चेत्यमी त्रयः। अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥१८॥ प्रपरापसमन्ववनिर्दुभि, wधिसुदतिनिप्रतिपर्यपयः। उपआङिति विंशतिरेषसखे उपसर्गगणःकथितःकविभिः इति संग्रहश्लोकाः॥ For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलिकालसर्वज्ञ विरचित श्रीसिद्धहेमचंद्र व्याकरणस्थ न्यायसंग्रहः॥ स्वं रूपं शब्दस्याशब्दसंज्ञा ॥१॥ सुसर्वार्द्धदिक्शब्देभ्यो जनपदस्य ॥२॥ ऋतोवृद्धिमद्विधाववयवेभ्यः ॥३॥ स्वरस्य इस्वदीर्घप्लुताः ॥४॥ आद्यन्तवदेकस्मिन् ॥५॥ प्रकृतिवदनुकरणम् ॥६॥ एकदेशविकृतमनन्यवत् ॥७॥ भूतपूर्वकस्तद्वदुपचारः ॥८॥ भाविनि भूतवदुपचारः ॥९॥ यथासङ्ख्यमनुदेशः समानाम् ॥१०॥ विवक्षातः कारकाणि ॥११॥ अपेक्षातोऽधिकारः ॥१२॥ अर्थवशाद्विभक्तिपरिणामः ॥१३॥ अर्थवग्रहणे नानर्थकस्य ॥१४॥ लक्षणप्रतिपदोक्त्योः प्रतिपदोक्तस्यैव ग्रहणम् ॥१५॥ नामग्रहणे लिङ्गविशिष्टस्यापि ॥१६॥ प्रकृतिग्रहणे यन्लुबन्तस्यापि ॥१७॥ For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir १९८ तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च । एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि || १८ || सन्निपातलक्षणो विधिरनिमित्त तद्विघातस्य || १९|| असिद्धं बहिरङ्गमन्तरङ्गे ॥२०॥ न स्वरानन्तर्ये ॥ २१ ॥ गौमुख्ययोर्मुख्ये कार्य संप्रत्ययः ||२२|| कृत्रिमा कृत्रिमयोः कृत्रिमे ||२३|| क्वचिदुभयगतिः || २४ ॥ सिद्धे सत्यारम्भो नियमार्थः ||२५|| धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ||२६|| नक्तं तत्सदृशे ॥ २७ ॥ उक्तार्थानामप्रयोगः ||२८|| निमित्ताभावे नैमित्तिकस्यायाप्यभावः ||२९| सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः॥३०॥ नान्वाचीयमाननिवृत्तौ प्रधानस्य ||३१|| निरनुबन्धग्रहणे न सानुबन्धकस्य ||३२|| एकानुबन्धग्रहणे न व्यनुबन्धकस्य ||३३|| नानुबन्धकृतान्य सारूप्याने कस्वरत्वानेकवर्णत्वानि ॥ समासान्तागमसंज्ञाज्ञापकगणननिर्द्दिष्टान्यनित्यानि ।। For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir पूर्वेऽपवादा अनन्तरान् विधीन् बाधन्ते नोत्तरान् । मध्येऽपवादाः पूर्वान विधीन बाधन्ते नोत्तरान॥३७॥ यं विधिं प्रत्युपदेशोऽनर्थकः स विधिर्बाध्यते ॥३८॥ यस्य तु विधेनिमित्तमस्ति नासौ विधिर्बाध्यते॥३९॥ येन नाप्राप्ते यो विधिरारभ्यते स तस्यैव बाधकः॥ बलवन्नित्यमनित्यात् ॥४१॥ अन्तरङ्गं बहिरङ्गात् ॥४२॥ निरवकाशं सावकाशात् ।।४३॥ वार्णात्प्राकृतम् ॥४४॥ स्वृद् वृदाश्रयं च ॥४५॥ उपपदविभक्तेः कारकविभक्तिः ॥४६॥ लुबन्तरङ्गेभ्यः ॥४७॥ सर्वेभ्यो लोपः॥४८॥ लोपात्स्वरादेशः॥४९॥ आदेशादागमः ॥५०॥ आगमात्सर्वादेशः॥५१॥ परानित्यम् ॥५२॥ नित्यादन्तरङ्गम् ॥५३॥ अन्तरङ्गाच्चानवकाशम् ॥५४॥ उत्सर्गादपवादः ॥५५॥ For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २०० अपवादात् क्वचिदुत्सर्गोऽपि ॥ ५६ ॥ नानिष्टार्था शास्त्रप्रवृत्तिः ॥५७॥ Acharya Shri Kailassagarsuri Gyanmandir प्रकृतिग्रहणे स्वार्थिकप्रत्ययान्तानामपि ग्रहणम् ||५८|| प्रत्ययाप्रत्यययोः प्रत्ययस्यैव ॥ ५९ ॥ अदाद्यनदाघोरनदादेरेव ||६० || प्राकरणिकाप्राकरणिकयोः प्राकरणिकस्यैव ॥६९॥ निरनुबन्धग्रहणे सामान्येन ॥६२॥ साहचर्यात् सदृशस्यैव ।।६३॥ वर्णग्रहणे जातिग्रहणम् ||६४|| वर्णैकदेशोऽपि वर्णग्रहणेन गृह्यते ॥ ६५ ॥ तन्मध्यपतितस्तग्रहणेन गृह्यते ॥ ६६ ॥ आगमा यद्गुणीभूतास्तग्रहणेन गृह्यन्ते ||६७ || स्वाङ्गमव्यवधायि || ६८॥ उपसर्गो न व्यवधायी ॥ ६९ ॥ येन नाव्यवधानं तेन व्यवहितेऽपि स्यात् ॥ ७० ॥ ऋकारापदिष्टं कार्य लकारस्यापि ॥ ७१ ॥ सकारापदिष्टं कार्य तदादेशस्य शकारस्यापि ॥ ७२ ॥ | ह्रस्वदीर्घापदिष्टं कार्य न प्लुतस्य ॥७३॥ संज्ञोत्तरपदाधिकारे प्रत्ययग्रहणे प्रत्ययमात्रस्यैव ग्रहणं न तदन्तस्य ॥७४॥ For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०१ ग्रहणवता नाम्ना न तदन्तविधिः ॥७५।। अनिनस्मन्ग्रहणान्यर्थवताऽनर्थकेन च तदन्तविधि प्रयोजयन्ति ॥७॥ गामादाग्रहणेष्वविशेषः ॥७७।। श्रुतानुमितयोः श्रौतो विधिर्बलीयान् ॥७८॥ अन्तरङ्गानपि विधीन् यबादेशोबाधते ॥७९॥ सकृद्गते स्पर्द्ध यदाधितं तद्बाधितमेव ।।८।। द्वित्वे सति पूर्वस्य विकारेषु बाधको न बाधकः।। कृतेऽन्यस्मिन् धातुप्रत्ययकार्ये पश्चाद् वृद्धिस्तबाध्योऽट् च ।।८२॥ पूर्व पूर्वोत्तरपदयोः कार्य कार्य पश्चात्सन्धिकार्यम् ।। संज्ञा न संज्ञान्तरबाधिका ॥८४॥ सापेक्षमसमर्थम् ॥८५॥ प्रधानस्य तु सापेक्षत्वेऽपि समासः ॥८६॥ तद्धितीयो भावप्रत्ययः सापेक्षादपि ॥८७।। गतिकारकङस्युक्तानां विभक्त्यन्तानामेव कृदन्तैर्वि__ भक्त्युत्पत्तेः प्रागेव समासः ॥८८॥ समासतद्धितानां वृत्तिर्विकल्पेन वृत्तिविषये च नित्यैवापवादवृत्तिः ।।८९॥ आदशभ्यः सङ्ख्या सङ्ख्येये वर्त्तते न सङ्ख्याने ॥१०॥ For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०२ एकशब्दस्यासङ्ख्यावं कचित् ॥११॥ णौ यत्कृतं कार्य तत्सर्व स्थानिवद्भवति ।।९२॥ द्विर्बद्धं सुबद्धं भवति ।।९३॥ आत्मनेपदमनित्यम् ॥१४॥ किपि व्यञ्जनकार्यमनित्यम् ॥१५॥ स्थानिवद्भावपुंवद्भावैकशेषद्वन्द्वैकत्वदीर्घत्वा न्यनित्यानि ॥९६॥ अनित्यो णिज्चुरादीनाम् ॥१७॥ णिलोपोऽप्यनित्यः ॥९८॥ णिच्सनियोगे एव चुरादीनामदन्तता ।।९९।। धातवोऽनेकार्थाः ॥१०॥ गत्यार्था ज्ञानार्थाः ॥१०॥ नाम्नां व्युत्पत्तिरव्यवस्थिता ॥१०२॥ उणादयो अव्युत्पन्नानि नामानि ॥१०३॥ शुद्धधातूनामकृत्रिम रूपम् ॥१०४॥ क्किबन्ता धातुखं नोज्झन्ति शब्दवं च प्रतिपद्यन्ते ॥ उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक् ॥१०६॥ अवयवे कृतं लिङ्गं समुदायमपि विशिनष्टि चेतं समुदायं सोऽवयवो न व्यभिचरति ॥१०७॥ For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir येन धातुना युक्ताः प्रादयस्तं प्रत्येवोपसर्गसंज्ञाः॥ यत्रोपसर्गवं न सम्भवति तत्रोपसर्गशब्देन प्रादयो लक्ष्यन्ते न तु सम्भवत्युपसर्गत्वे ॥१०९॥ शीलादिप्रत्ययेषु नासरूपोत्सर्गविधिः ॥११०।। त्यादिष्वन्योऽन्यं नासरूपोत्सर्गविधिः ॥११॥ स्त्रीखलना अलो बाधकाः स्त्रियाः खलनौ ॥११२॥ यावत्सम्भवस्तावद्विधिः ॥११३॥ सम्भवे व्यभिचारे च विशेषणमर्थवत् ।।११४।। सर्व वाक्यं सावधारणम् ॥११५॥ परार्थे प्रयुज्यमानः शब्दो वतमन्तरेणापि वदर्थ गमयति ॥११६॥ द्वौ नौ प्रकृतमर्थ गमयतः ॥११७॥ चकारो यस्मात्परस्तत्सजातीयमेव समुच्चिनोति ॥११८॥ चानुकुष्टं नानुवर्त्तते ।।११९।। चानुकृष्टेन न यथासङ्ख्यम् ।।१२०॥ व्याख्यातो विशेषार्थप्रतिपत्तिः ॥१२१॥ यत्रान्यत्क्रियापदं न श्रूयते तत्रास्तिर्भवन्तीपरः प्रयुज्यते ॥१२२॥ यदुपाधेर्विभाषा तदुपाधेः प्रतिषेधः ।।१२३॥ For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०४ यस्य येनाभिसम्बन्धो दूरस्थस्यापि तेन सः॥१२४॥ येन विना यन्न भवति तत्तस्यानिमित्तस्यापि निमिसम् ॥१२५॥ नामग्रहणे प्रायेणोपसर्गस्य न ग्रहणम् ॥१२६।। सामान्यातिदेशे विशेषस्य नातिदेशः॥१२७॥ सर्वत्रापि विशेषेण सामान्य बाध्यते न तु सामान्येन विशेषः ॥१२८॥ डिन्वेन कित्त्वं बाध्यते ॥१२९।। परादन्तरङ्ग बलीयः॥१३०॥ प्रत्ययलोपेऽपि प्रत्ययलक्षणं कार्य विज्ञायते ॥१३१॥ विधिनियमयोर्विधिरेव ज्यायान् ॥१३२॥ अनन्तरस्यैव विधिनिषधो वा ॥१३३।। पर्जन्यवल्लक्षणप्रवृत्तिः ॥१३४॥ न केवला प्रकृतिः प्रयोक्तव्या ॥१३५॥ किबथं प्रकृतिरेवाह ॥१३६॥ द्वन्द्वात्परः प्रत्येकमभिसम्बध्यते ॥१३७॥ विचित्राः शब्दशक्तयः ॥१३८॥ किं हि वचनान्न भवति ॥१३९॥ न्यायाः स्थविरयष्टिप्रायाः॥१४॥ For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलिकालसर्वज्ञ श्रीहेमचन्द्राचार्यविरचितंलिङ्गानुशासनम् । -aroo पुंलिङ्गं कटणथपभमयरषसस्वन्तमिमनलौ किश्तिव । ननङौ घघौ दः किर्भावे खोऽकर्तरि च कः स्यात् ॥१॥ हस्तस्तनौष्ठनखदन्तकपोलगुल्फ केशाध्वुगुच्छदिनसर्तुपतद्ग्रहाणाम् । निर्यासनाकरसकण्ठकुठारकोष्ठ हैमारिवर्षविषबोलरथाशनीनाम् ॥२॥ श्वेतप्लवात्ममुरजासिकफाभ्रपङ्क मन्थत्विषां जलधिशेवधिदेहभाजाम् । मानद्रुमादिविषयाशुगशोणमास धान्याध्वराग्निमरुतां सभिदां तु नाम ॥३॥ बर्होऽच्छदेऽहिर्वप्रे बीहग्न्योर्हायनबर्हिषौ । मस्तुः सक्तौ स्फटिकेऽच्छो, नीलमित्रौ मणीनयोः ॥४।। कोणेऽस्त्रश्चषके कोशस्तलस्तालचपेटयोः । अनातोये घनो भूम्नि, दारप्राणासुवल्वजाः ॥५॥ कान्तश्चन्द्रार्कनामायःपरो यानार्थतो युगः । यश्च स्यादसमाहारे, द्वन्द्वोऽश्ववडवाविति ॥६॥ For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०६ वाकोत्तरा नत्तकरल्लकाङ्का, न्युह्वोत्तरा सङ्गतरङ्गरङ्गाः । परागपूगौ सृगमस्तुलुङ्गकुडङ्गकालिङ्गतमङ्गमङ्गाः ॥७॥ वेगसमुद्रावपाङ्गवर्गौ घार्घा मञ्चसपुच्छपिच्छगच्छाः । वाजौजकिलिञ्जपुञ्जमुना अवटः पट्टहठप्रकोष्ठकोष्टाः ॥८॥ अङ्गुष्ठगण्डौ लगुडप्रगण्डकरण्डकूष्माण्डगुडाः शिखण्डः । वरण्डरुण्डौ च पिचण्डनाडीत्रणौ गुणभ्रूणमलक्तकुन्तौ ॥९॥ पोतः पिष्टातः पृषतश्चोत्पातवातावर्थकपी । बुबुदगदमगदो मकरन्दो, जनपदगन्धस्कन्धमगाधः ॥१०॥ अर्धसुदर्शनदेवनमहाभिजनजनाः परिधातनफेनौ । पूपापूपौ सूपकलापौ रेफः शोफः स्तम्बनितम्बौ ॥११॥ शम्बाम्बौ पाञ्चजन्यतिष्यौ पुष्यः सिचयनिकाय्यरात्रवृत्राः । मन्त्रामित्रौ कटप्रपुण्ड्राऽऽराः कल्लोलोल्लौ च खल्लतल्लो ॥१२।। कण्डोलपोटगलपुद्गलकालबाला वेला गलो जगलहिंगुलगोलफालाः । स्यादेवलो बहुलतण्डलपत्रपाल वातूलतालजडुला भृमलो निचोलः ॥१३॥ कामलकुद्दालावयवस्वाः, सुवरौरवयावाः शिवदावौ । माधवपणवादीनवहावध्रुवकोटीशांशाः स्पशवंशौ ॥१४॥ कुशोड्डीशपुरोडाशवृषकुल्मासनिष्कुहाः । अहनिर्वृहकलहाः, पक्षराशिवराश्यृषिः ॥१५॥ For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०७ दुंदुभिर्वमतिवृष्णिपाण्यविज्ञातिरालिकलयोऽञ्जलिघृणिः । अग्निवह्निकृमयोऽहि रीदिविग्रन्थिकुक्षितयोऽईनिर्ध्वनिः ॥१६॥ गिरिशिश्रुजायुको हाहाहूहूश्च नग्नहूर्गर्मुत् । पादश्मानावामा पाप्मस्थेमोष्मयक्ष्माणः ॥१७॥ इति पुल्लिङ्गाधिकारः॥ स्त्रीलिङ्गं योनिमम्रीसेनावल्लितडिन्निशाम् । वीचितन्द्रावटुग्रीवाजिह्वाशस्त्रीदयादिशाम् ॥१८॥ शिंशपाद्या नदीवीणाज्योत्स्नाचीरीतिथीधियाम् । अङ्गुलीकलशीकङ्गुहिङ्गुपुत्रीसुरानसाम् ।।१९।। रास्नाशिलावचालालाशिम्बाकृष्णोष्णिकाश्रियाम् । स्पृकापण्याऽतसीधाय्यासरघारोचनाभवाम् ॥२०॥ हरिद्रामांसिदूर्वाऽऽलूबलाकाकृष्णलागिराम् । इत्त प्राण्यङ्गवाचि स्यादीदूदेकस्वरं कृतः ॥२१॥ पात्रादिवर्जितादन्तोत्तरपदः समाहारे । द्विगुरन्नाबन्तान्तो वाऽन्यस्तु सवों नपुंसकः ॥२२॥ लिन्मिन्यनिण्यणिस्त्रयुक्ताः, कचित्तिगल्पहस्वकप् । विंशत्याद्याशताद्वन्द्वे, सा चैक्ये द्वन्द्वमेययोः ॥२३॥ झुग्गीतिलताभिदि ध्रुवा, विडनरि वारि घटीभबन्धयोः । शल्यध्वनिवाघभित्सु तु, क्ष्वेडा दुन्दुभिरक्षबिन्दुषु ॥२४॥ For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०८ गृह्या शाखापुरेऽश्मन्तेऽन्तिका कीला रताहतौ । रजौ रश्मिर्यवादिर्दोषादौ गञ्जा सुरागृहे ॥२५॥ अहंपूर्विकादिर्वर्षा, मघा अकृत्तिका बहौ। वा तु जलौकोऽप्सरसः, सिकतासुमनःसमाः ॥२६॥ गायत्र्यादय इष्टका बहतिका संवर्तिका सर्जिकादूषीके अपि पादुका झिरुकया पर्यस्तिका मानिका । नीका कञ्चुलिकाऽलुका कलिकया राका पताकाऽन्धिकाशूका पूपलिका त्रिका चविकयोल्का पञ्जिका पिण्डिका ॥२७॥ ध्रुवका क्षिपका कानिका, शम्बूका शिविका गवेधुका । कणिका केका विपादिका, मिहिका यूका मक्षिकाऽष्टका ॥२८॥ कूर्चिका कूचिका टीका, कोशिका केणिकोर्मिका । जलौका प्राविका धूका, कालिका दीर्घिकोष्ट्रिका ॥२९॥ शलाका वालुकेषीका, विहङ्गिकेषिके उखा । परिखा विशिखा शाखा, शिखा भङ्गा सुरुङ्गया ॥३०॥ जङ्घा चञ्चा कच्छा पिच्छा, पिञ्जा गुञ्जा खजा प्रजा । झञ्झा घंटा जटा घोण्टा, पोटा भिस्सटया छटा ॥३१॥ विष्ठा मञ्जिष्ठया काष्टा, पाठा शुण्डा गुडा जडा। बेडा वितण्डया दाढा, राढा रीढाऽवलीढया ॥३२॥ घृणोर्णा वर्वणा स्थूणा, दक्षिणा लिखिता लता । तृणता त्रिवृता त्रेता, गीता सीता सिता चिसा ॥३३॥ For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २०९ मुक्ता वार्ता लूताऽनन्ता, प्रसृता मार्जिताऽमृता 1 कन्था मर्यादा गदेक्षुगन्धा गोधा स्वधा सुधा || ३४ ॥ सास्ना सूना धाना पम्पा, झम्पारम्पा प्रपा शिफा । कम्बा भम्भा सभा हम्भा, सीमा पामारुमे उमा ||३५|| चित्या पद्या पर्या योग्या, छाया माया पेया कक्ष्या । दूष्या नस्या शम्या संध्या, रथ्या कुल्या ज्या मङ्गल्या ||३६|| उपकार्या जलार्द्रेरा, प्रतिसीरा परम्परा । कण्डराऽसृग्धरा होरा, वागुरा शर्करा सिरा ||३७|| गुन्द्रा मुद्रा क्षुद्रा भद्रा, भस्त्रा छत्वा यात्रा मात्रा । दंष्ट्रा फेला वेला मेला, गोला दोला शाला माला ||३८|| मेखला सिमला लीला, रसाला सर्वला बला । कुहाला शंकुला हेला, शिला सुवर्चला कला ॥ ३९ ॥ उपला शारिवा मूर्वा, लट्ठा खट्टा शिवा दशा । कशा कुशेशा मञ्जूषा, शेषा मूषेषया स्नसा ||४० ॥ वस्नसा विस्रसाभिस्सा, नासा वाहा गुहा स्वाहा । कक्षाऽऽमिक्षा रिक्षा राक्षा, भङ्गचावल्यायतित्रोटिः ॥ ४१ ॥ पेशिर्वासिर्वसतिविपणी नाभिनाल्यालिपालि लिः पल्लिकुटिशकटी चर्चरिः शाटिभाटी । खाटिर्वर्त्तिर्व्रततिवमिशुण्ठीतिरीतिर्वितर्दिदैर्विनीविच्छविलिविशठिश्रेठिजात्या जिराजिः ॥ ४२ ॥ For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१० रुचिः सूचिसाची खनिः खानिखारी, खलिः कीलितूली क्लमिर्वापिधूली । कृषिः स्थालिहिण्डी त्रुटिर्वेदिनान्दी, किकि: कुक्कुटिः काकलिः शुक्तिपंक्ती ||४३|| किविस्ताडिकम्बी द्युतिः शारिरातिस्तटिः कोटिविष्टी वटिर्गृष्टिवीथी । दरिर्वल्लरिर्मञ्जरिः पुञ्जिभेरी, शरारिस्तुरः पिण्डिमादी मुषुण्ढिः || ४४ || राटिराटिरटविः परिपाटिः, फालिगालिजनिका किनिकानि । चारिहानिवलभि प्रधिकम्पी, चुल्लिण्टितरयोंऽहतिशाणी ॥ ४५ ॥ सनिः सानिमेनी मरिमरिरश्रयो धी विद्रधिर्झल्लरिः परिरभ्रिः । शिरोधिः कविः कीर्तिगन्त्रीकबर्यः, कुमार्याढकी स्वेदनी हादिनीली ॥ ४६ ॥ हरिण्यश्मरी कर्तनीस्थग्यपट्यः, करीर्येकपद्यक्षवत्यः प्रतोली । कृपाणीकदल्यौ पलालीहसन्यौ, वृसी गृध्रसी घर्घरी कर्परी च ॥ ४७ ॥ For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २११ काण्डी खल्ली मदी घटी, गोणी पण्डाल्येषणी द्रुणी। तिलपर्णी केवली खटी, नद्धीरवत्यौ च पातली ॥४८१६ वाली गन्धोली काकली गोष्ठयजाजी न्द्राणी मत्स्यण्डी दामनी शिञ्जिनी च । शृङ्गी कस्तूरी देहली मौर्व्यतिभ्या सन्दी क्षैरेय्यः शष्कुलीदर्दुपY ॥४९॥ कर्णान्दुकच्छू तनुरज्जुचञ्चु स्नायुर्जुहूः सीमधुरौ स्फिगर्वाक् । द्वाद्योंदिवौ मुक्त्वगृचः शरद्वाश्छदिर्दरत्पामदृषदृशो नौः ।।५०॥ इति स्त्रीलिङ्गाधिकारः। नलस्तुतत्तसंयुक्तरुयान्तं नपुंसकम् । वेधआदीन् विना सन्तं, द्विस्वरं मन्नकर्तरि ॥५१॥ धनरत्ननभोऽन्नहृषीकतमोघुसृणाङ्गणशुक्तशुभाम्बुरुहाम् । अघगूथजलांशुकदारुमनोबिलपिच्छधनुर्दलतालुहृदाम् ॥५२॥ हलदुःखसुखागुरुहिङ्गुरुचत्वचभेषजतुत्थकुसुम्भदृशाम् । मरिचास्थिशिलाभवसृक्कयकृन्नलदान्तिकवल्कलसिध्मयुधाम् ॥५३ सौवीरस्थानकद्वारक्लोमधौतेयकासृजाम् । लवणव्यञ्जनफलप्रसूनद्रवतां सभित् ॥५४॥ For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१२ पुरं समाङ्गयोश्छत्रशीर्षयोः पुण्डरीकके । मधु द्रवे ध्रुवं शश्वत्तर्कयोः खपुरं घटे ॥५५॥ अयूपे दैवेऽकार्यादौ, युगं दिष्टं तथा कटु । असे द्वन्द्वं स्थले धन्वारिष्टमद्रुमपक्षिणोः ॥५६॥ धर्म दानादिके तुल्यभागेऽधं ब्राह्मणं श्रुतौ । न्याय्ये सारं पद्ममिभबिन्दौ काममनुमतौ ॥५७॥ खलं भुवि तथा लक्षं, वेध्येऽहः सुदिनैकतः । भूमोऽसंख्यात एकार्थे, पथः संख्याव्ययोत्तरः ॥५८॥ द्वन्द्वैकत्वाव्ययीभावौ, क्रियाऽव्ययविशेषणे । कृत्याः क्तानाः खल जिन्भावे, आ त्वात्त्वादिः समूहजः ॥५९। गायत्र्याधण्स्वार्थेऽव्यक्तमथानकर्मधारयः । तत्पुरुषो बहूनां चेच्छाया शालां विना सभा ॥६०॥ राजवर्जितराजार्थराक्षसादेः परापि च । आदावुपक्रमोपत्रे, कन्थोशीनरनामनि ॥६१॥ सेनाशालासुराच्छायानिशं वोर्णा शशात्परा । भाद्गणो गृहतः स्थूणा, संख्याऽदन्ता शतादिका ॥१२॥ मौत्तिकं माक्षिकं सौप्तिकं क्लीतकं, नाणकं नाटकं खेटकं तोटकम् । आहिकं रूपकं जापकं जालकं, वेणुकं गैरकं कारकं वास्तुकम् ॥६३॥ For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१३ रुचकं धान्याकनिःशलाकाऽली कालिकशल्कोपसूर्यकाल्कम् । कवककिबुकतोकतिन्तिडीकै __ डूकं छत्राकत्रिकोल्मुकानि ॥६४॥ मार्कीककदम्बके बुकं चिबुकंकुतुकमनूकचित्रके । कुहुकं मधुपर्कशीर्षके, शालूकं कुलकं प्रकीर्णकम् ॥६५॥ हल्लीसकपुष्पके खलिङ्ग, स्फिगमङ्गप्रगचोचबीजपिञ्जम् । रिष्टं फाण्टं ललाटमिष्टव्युष्टकरोटकृपीटचीनपिष्टम् ॥६६॥ शृङ्गाटमोरटपिटान्यथ पृष्ठगोष्ठः, भाण्डाण्डतुण्डशरणग्रहणेरिणानि । पिङ्गाणतीक्ष्णलवणद्रविणं पुराणं, त्राणं शणं हिरणकारणकार्मणानि ॥६७॥ पर्याणर्णघ्राणपारायणानि, ___ श्रीपर्णोष्णे धोरणझूणभूतम् । प्रादेशान्ताश्मन्तशीतं निशान्तं वृन्तं तूस्तं वार्तवाहित्थमुक्थम् ॥६८॥ अच्छोदगोदकुसिदानि कुसीदतुन्द वृन्दास्पदं दपदनिम्नसशिल्पतल्पम् । कूर्पत्रिविष्टपपरीपवदन्तरीप रूपं च पुष्पनिकुरुम्बकुटुम्बशुल्बम् ॥६९॥ For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रसभनलभशुष्माध्यात्मधामेर्मसूक्ष्म, किलिमतलिमतोमं युग्मतिग्मं त्रिसंध्यम् । किसलयशयनीये सायखेयेन्द्रियाणि, द्रुवयभयकलत्रद्वापरक्षेत्रसत्त्रम् ॥७०।। शृङ्गबेरमजिराभ्रपुष्करं, तीरमुत्तरमगास्नागरे । स्फारमक्षरकुकुन्दुरोदरप्रान्तराणि शिबिरं कलेवरम् ॥७१॥ सिन्दूरमण्डूरकटीरचामर क्रूराणि दूरास्वैरचत्वरम् । औशीरपातालमुलूखलातवे, ___ सत्त्वं च सान्त्वं दिवकिण्वपौतवम् ॥७२॥ विश्वं वृशं पलिशमर्पिशकिल्विषानु तर्पिषं मिषमृचीषजीषशीर्षे । पीयूषसाध्वसमहानससाहसानि __कासीसमत्सतरसं यवसं बिसं च ॥७३॥ मन्दाक्षवीक्षमथ सक्थि शयातु यातु, ___ स्वाद्वाशु तुम्बुरु कशेरु शलालु चालु । संयत्ककुन्महदहानि पृषत्पुरीतत् , पर्वाणि रोम च भसच्च जगल्ललाम ॥७॥ इति नपुंसकलिङ्गाधिकारः। For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१५ पुंस्त्रीलिङ्गश्चतुर्दशेऽके शङ्कुर्निरये च दुर्गतिः । दोमूले कक्ष आकरे गञ्जो भूरुहि बाणपिप्पलौ ।।७५॥ नाभिः प्राण्यङ्गके प्रधिर्नेमौ कचन वलिगुहे कुटः । श्रोण्यौषध्योः कटो भ्रमो मोहे पिण्डो वृन्दगोलयोः ।।७६।। भकनीनिकयोस्तारो, भेऽश्लेषहस्तश्रवणाः । कणः स्फुलिङ्गे लेशे च, वराटो रज्जुशस्त्रयोः ॥७७॥ कुम्भः कलशे तरणिः, समुद्राांशुयष्टिषु । भागधेयो राजदेये, मेरुजम्ब्वां सुदर्शनः ॥७८|| करेणुर्गजहस्तिन्योरल्याख्यापत्यतद्धितः । लाजवस्त्रदशौ भूम्नीहाद्याः प्रत्ययभेदतः ॥७९|| शुण्डिकचर्मप्रसेवको सल्लकमल्लकवृश्चिका अपि । शल्यकधुटिको पिपीलिकश्चुलुकहुडुक्कतुरुष्कतिन्दुकाः ॥८॥ शृङ्गोऽथ लश्चभुजशाटसटाः सपाटः, कीटः किटस्फटघटा वरटः किलाटः । चोटश्चपेटफटशुण्डगुडाः सशाणाः, । स्युरिपर्णफणगर्तरथाजमोदाः ॥८१॥ विधकूपकलम्बजित्यवर्धाः, सहचरमुद्रनालिकेरहाराः । बहुकर कृसरौ कुठारशारौ, वल्लरशफरमसूरकीलरालाः ॥८२॥ पटोलः कम्बलो भल्लो, दंशो गण्डूषवेतसौ । लालसो रभसो वर्तिवितस्तिकुटयस्तृटिः ।।८३॥ For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१६ ऊर्मिम्यौ रत्यरत्नी अवीचि - लव्यण्याणिश्रेणयः श्रोण्यरण्यौ । पाष्णशल्यौ शाल्मलियष्टिमुष्टी, योनीमुन्यौ स्वातिगव्यूति बस्त्यः ||८४ ॥ मेथिमिशी मषीषुधी ऋष्टिः पाटलिजाटली अहिः । पृश्निस्तिध्यशनी मणिः सृणिमलिः केलिहलीमरीचयः ॥ ८५ । हन्वाखूः कर्कन्धुः सिन्धुर्मृत्युमन्ववद्वेर्वारुः । ऊरुः कन्दुः काकुः किष्कुर्बाहुर्गवेधू रा गौर्भाः || ८६ ॥ इति स्त्रीपुंसा धिकारः । पुंनपुंसकलिङ्गोऽब्ज:, शङ्ख पद्मोऽब्जसंख्ययोः । कंसोsपुंसि कुशो बर्हिर्बालो हीबेरकेशयोः ||८७|| द्वापर : संशये छेदे, पिप्पलो विष्टशेतरौ । अब्दो वर्षे दरस्त्रासे, कुकूलस्तुषपावके ॥ ८८ ॥ परीवादपर्यङ्कयोर्जन्यतल्पौ, तपोधर्मवत्सानि माघोष्णहृत्सु । वटस्तुल्यतागोलभक्ष्येषु वर्णः, सितादिस्वराद्यो रणे संपरायः ||८९ || सैन्धवो लवणे भूत, प्रेते तमो विधुन्तुदे । स्वदायौ कस्वरे कृच्छ्रं ते शुक्रोऽग्निमासयोः॥ ९ For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१७ कर्पूरस्वर्णयोश्चन्द्र, उडावृक्षं छदे दलः । धर्मः स्वभावे रुचको, भूषाभिन्मातुलुङ्गयोः ॥९१।। पाताले वाडवो वर्द्धः, सीसे आमलकः फले । पिटजङ्गलसत्त्वानि, पिटकामांसजन्तुषु ॥९२।। मधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे, तथा सूतककूलकौ ॥९३।। वैनीतकभ्रमरको मरको वलीक वल्मीकवल्कपुलकाः फरकव्यलीको । किअल्ककल्कमणिकस्तबका वितङ्क वर्चस्कचूचुकतडाकतटाकतङ्काः ।।९४॥ बालकः फलकमालकालक, मूलकस्तिलकपङ्कपातकाः । कोरकः करककन्दुकान्दुका ऽनीकनिष्कचषका विशेषकः ॥१५॥ शाटककण्टकटङ्कविटङ्का, मञ्चकमेचकनाकपिनाकाः । पुस्तकमस्तकमुस्तकशाका, वर्णकमोदकमूषिकमुष्काः ॥१६॥ चण्डातकश्चरकरोचककञ्चुकानि, मस्तिष्कयावककरण्डकतण्डकानि । आतङ्कशूकसरकाः कटकः सशुल्कः, पिण्याकझर्झरकहंसकशङ्खपुङ्खाः ॥९७॥ For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २१८ नखमुखमधिकाङ्गः संयुगः पद्मरागो, ___ भगयुगमथ टङ्गोद्योगशृङ्गा निदाघः । क्रकचकवचकूर्चार्धर्चपुच्छोञ्छकच्छाः, व्रजमुटजनिकुञ्जौ कुञ्जभूर्जाम्बुजाश्च ॥९८॥ ध्वजमलयजकूटाः कालकूटारकूटौ, कवटकपटखेटाः कर्पटः पिष्टलोष्टौ । नटनिकटकिरीटाः कर्बटः कुक्कुटाटी, कुटजकुटविटानि त्र्यङ्गटः कोट्टकुष्ठौ ॥९९।। कमठो वारुण्डखण्डषण्डा, निगडाक्रीडनडप्रकाण्डकाण्डाः । कोदण्डतरण्डमण्डमुण्डा, दण्डाण्डौ दृढवारबाणबाणाः ॥१०॥ कर्षापणः श्रवणपक्कणकंकणानि, द्रोणापराह्मचरणानि तृणं सुवर्णम् । स्वर्णवणौ वृषणभूषणदूषणानि, भाणस्तथा किणरणप्रवणानि चूर्णः ॥१०१॥ तोरणपूर्तनिकेतनिवाताः, पारतमन्तयुतप्रयुतानि । क्ष्वेडितमक्षतदैवतवृत्तैरावतलोहितहस्तशतानि ।।१०२।। व्रतोपवीतौ पलितो वसन्तध्वान्तायुतद्यूतनृतानि पुस्तः । शुद्धान्तबुस्तौ रजतो मुहूर्तद्वियूथयथानि वरूथगूथौ ॥१०३।। For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir प्रस्थं तीथे प्रोथमलिन्दः, ककुदः कुकुदाष्टापदकुन्दाः । गुददोहदकुमुदच्छदकन्दाधुंदसौधमथोत्सेधकबन्धौ ।।१०४॥ श्राद्धायुधान्धौषधगन्धमादन प्रस्फोटना लग्नपिधानचन्दनाः । वितानराजादनशिश्नयौवना पीनोदपानासनकेतनाशनम् ॥१०५॥ नलिनपुलिनमौना वर्धमानः समानौ दनदिनशतमाना हायनस्थानमानाः । धननिधनविमानास्ताउनस्तेनवस्ना, भवनभुवनयानोद्यानवातायनानि ॥१०६।। अभिधानद्वीपिनौ निपानं, शयनं लशुनरसोनगृञ्जनानि । खलिनखलीनानुमानदीपाः, कुणपः कुतपावापचापशूर्पाः ॥१०७॥ स्तूपोडुपौ विटपमण्डपशष्पबाष्प द्वीपानि विष्टपनिपौ शफडिम्बबिम्बाः । जम्भः कुसुम्भककुभौ कलभो निभार्म संक्रामसंक्रमललामहिमानि हेमः ॥१०८॥ उद्यमकामोद्यामाश्रमकुटिमकुसुमसंगमा गुल्मः । क्षेमक्षौमौ कम्बलिवाह्यो मैरयतूर्यौ च ॥१०९॥ For Private and Personal Use Only Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२० पूयाऽजन्यप्रमयसमया राजसूयो हिरण्या रण्ये संख्यं मलयवलयौ वाजपेयः कषायः । शल्यं कुत्र्याव्ययकवियवद्गोमयं पारिहार्यः, पारावारातिखरशिखराः क्षत्रवस्त्रोवस्त्राः ॥ ११०॥ अलिंजरः कुबरकुरवेरनीहारहिञ्जीरसहस्त्रमेदाः । संसारसीरौ तुवरश्च सूत्र शृङ्गारपदान्तरकर्णपूराः ॥ १११ ॥ नेत्रं वक्त्रपवित्रपत्त्रसमरोशीरान्धकारा वरः, केदारप्रवरौ कुलीरशिशिरावाडम्बरो गह्वरः । क्षीरं कोटरचक्रचुक्रतिमिराङ्गारास्तुषारः शर, भ्राष्ट्रोपहररा' ट्रत जठरार्द्राः कुञ्जरः पञ्जरः ॥ ११२ ॥ कर्पूरनूपुरकुटीरविहारवारकान्तारतोमरदुरोदरवासराणि । कासारके सरकरीरशरीरजीर मञ्जीरशेखरयुगंधरवज्रवप्राः ॥ ११३ ॥ आलवालपलभालपलालाः, पल्वलः खलचपालविशालाः । शूलमूलमुकुलास्तलतैलौ, तूलकुड्मलतमालकपालाः ॥ ११४ ॥ कवलप्रवालबलशम्बलोत्पलोपलशीलशैलशकलाङ्गुलाञ्चलाः । कमलं मलं मुसलसालकुण्डलाः, कललं नलं निगलनीलमङ्गलाः ॥ ११५ ॥ For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२१ काकोलहलाहलौ हलं, कोलाहलकङ्कालवल्कलाः । सौवर्चलधूमले फलं, हालाहलजम्बालखण्डलाः ॥११६॥ लाङ्लगरलाविन्द्रनीलगाण्डीवगाण्डिवाः । उल्वः पारशवः पार्थापूर्वत्रिदिवताण्डवाः ॥११७॥ निष्ठेवः प्रग्रीवः शरावरावौ भावक्लीवशवानि । दैवः पूर्वः पल्लवनल्वौ, पाशं कुलिशं कर्कशकोशौ ॥११८॥ आकाशकाशकणिशाङ्कुशशेषवेषो ष्णीषाम्बरीषविषरौहिषमाषमेषाः । प्रत्यूषयूषमथ कोषकरीषकर्ष वोमिषा रसबुसेत्थुसचिक्कसाश्च ॥११९॥ कर्पास आसो दिवसावतंसवीतंसमांसाः पनसोपवासौ । निर्यासमासौ चमसांसकांसस्नेहानि बों गृहगेहलोहाः ॥१२०॥ पुण्याहदेही पटहस्तनूरहो, लक्षाऽररिस्थाणुकमण्डलूनि च । चाटुश्चटुर्जन्तुकशिप्वनुस्तथा, जीवातु कुस्तुम्बरु जानु सानु च ॥१२१॥ कम्बुः सक्तुर्वगुरुर्वास्तु पलाण्डुहिङ्गुः शिदोस्तितउः सीध्वथ भूमा । For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२२ Acharya Shri Kailassagarsuri Gyanmandir म प्रेम ब्रह्म गरुल्लोम विहायः, कर्माष्ठीयत्पक्ष्मधनुर्नाम महिम्नी ॥ १२२ ॥ इति पुन्नपुंसकालिङ्गाधिकारः । स्त्री क्लबयोर्नखं शुक्तौ, विश्वं मधुकमौषधे, माने लक्षं मधौ कल्यं, क्रोडो, तिन्दुकं फले ॥ तरलं यवाग्वां पुष्पे, पाटलं पटलं चये । वसन्ततिलकं वृत्ते, कपालं भिक्षुभाजने ॥ १२३ ॥ अर्धपूर्वपदो नावष्टयणकर्त्रनटौ कचित् । चोराद्यमनोज्ञाद्यकञ्, कथानककशेरुके ॥ १२४॥ वंशिकवक्रोष्ठिककन्यकुब्जपीठानि नक्तमवहित्थम् । रशनं रसनाच्छोदन शुम्बं तुम्बं महोदयं कांस्यम् ॥ १२५ ॥ मृगव्यये च वणिज्यवीर्य नासीरगात्रापरमन्दिराणि । तस्त्रिशस्त्रे नगरं मसूरत्वक्क्षीर कादम्बरकाहलानि ॥ १२६ ॥ स्थालीकदल्यौ स्थलजालपित्तला गोलायुगल्यौ बडिश च छर्दि च । अलाबु जम्बूडुरुषः सरः सदो, रोदोऽर्चिषी दाम गुणे त्वयट् तयट् ॥१२७॥ इति स्त्रीनपुंसकलिङ्गाधिकारः । For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२३ स्वतस्त्रिलिङ्गः सरकोऽनुतर्षे शललः शले । करकोऽब्दोपले कोशः, शिम्बा खड्गपिधानयोः ।।१२८॥ जीवः प्राणेषु केदारे, वलजः पवने खलः। बहुलं वृत्तनक्षत्रपुरायाभरणाभिधाः ॥१२९॥ भल्लातक आमलको, हरीतकबिभीतको । तारकाढकपिटकस्फुलिङ्गा विडङ्गतटौ ॥१३०॥ पटः पुटो वटो वाटः, कपाटशकटौ कटः । पेटो मठः कुण्डनीडविषाणास्तूणकङ्कतौ ॥१३१॥ मुस्तकुथेङ्गुदजम्भदाडिमाः, पिठरप्रतिसरपात्रकंदराः । नखरो वल्लरो दरः पुरश्छत्रकुवलमृणालमण्डलाः॥१३२॥ नालप्रणालपटलागलशृङ्खलकन्दलाः । पूलावहेलो कलशकटाही षष्टिरेण्विषु ॥१३३॥ इति स्वतस्त्रिलिङ्गाधिकारः । परलिङ्गो द्वन्द्वोऽशी डेऽर्थो वाच्यवदपत्यमिति नियताः । अस्त्रयारोपाभावे गुणवृत्तेराश्रयाद्वचनलिङ्गे ॥१३४॥ प्रकृतेर्लिङ्गवचने बाधन्ते स्वार्थिकाः कचित् । प्रकृतिहरीतक्यादिर्न लिङ्गमतिवर्तते ॥१३५॥ For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२४ वचनं तु खलतिकादिर्बह्वाऽत्येति पूर्वपदभूता । स्त्रीपुनपुंसकानां सह वचने स्यात् परं लिङ्गम् ॥१३६॥ नन्ता संख्या डतिर्युष्मदस्मञ्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ॥१३७॥ निःशेषनामलिङ्गानुशासनान्यमिसमीक्ष्य संक्षेपात् । आचार्यहेमचन्द्रः समभदनुशासनानि लिङ्गानाम् ॥१३८॥ इति कलिकालसर्वज्ञाचार्यश्रीहेमचन्द्रविरचितं लिङ्गानुशासनं समाप्तम् ॥ For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir श्री काव्यानुशासनसूत्राणि । १ अकृत्रिमस्वादुपदां परमार्थाभिधायिनीम् । सर्वभाषापरिणतां जैनीं वाचमुपास्महे ||१|| २ शब्दानुशासनेऽस्माभिः साध्व्यो वाचो विवेचिताः । तासामिदानीं काव्यखं यथावदनुशिष्यते ||२|| ३ काव्यमानन्दाय यशसे कान्तातुल्यतयोपदेशाय च । ४ प्रतिभाऽस्य हेतुः । ५ सावरणक्षयोपशममात्रात्सहजा । ६ मत्रापाधिकी। ७ व्युत्पत्यभ्यासाभ्यां संस्कार्या । ८ लोकशास्त्रकाव्येषु निपुणता व्युत्पत्तिः । ९ काव्यविच्छिक्षया पुनः पुनः प्रवृत्तिरभ्यासः । १० सतोऽप्यनिबन्धोऽसतोऽपि निबन्धो नियम छायाद्युपजीवनादयश्च शिक्षाः । ११ अदोषौ सगुणौ सालंकारौ च शब्दार्थौ काव्यम् । १२ रसस्योत्कर्षापकर्ष हेतू गुणदोषौ भक्त्या शब्दार्थयोः । १३ अङ्गाश्रिता अलंकाराः । For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २२६ Acharya Shri Kailassagarsuri Gyanmandir १४ तत्परत्वे काले ग्रहत्यागयोर्नातिनिर्वाहे निर्वाहsप्यङ्गत्वे रसोपकारिणः । १५ मुख्यगौणलक्ष्यव्यङ्ग्यार्थ भेदान्मुख्यगौणलक्षकव्यञ्जकाः शब्दाः । १६ साक्षात्संकेतविषयो मुख्यः । १७ मुख्यार्थबाधे निमित्ते प्रयोजने च भेदाभेदाभ्यामारोपितो गौणः । १८ मुख्यार्थसंबद्धस्तत्त्वेन लक्ष्यमाणो लक्ष्यः । १९ मुख्याद्व्यतिरिक्तः प्रतीयमानो व्यङ्गयो ध्वनिः । २० मुख्याद्यास्तच्छक्तयः । २१ वऋादिवैशिष्ट्यादर्थस्यापि व्यञ्जकत्वम् । २२ व्यङ्ग्यः शब्दार्थशक्तिमूलः । २३ नानार्थस्य मुख्यस्य शब्दस्य संसर्गादिभिरमुख्यस्य च मुख्यार्थबाधादिभिर्नियमिते व्यापारे वस्त्वलंकारयोर्वस्तुनश्च व्यञ्जकत्वे शब्दशक्तिमूलः पदवाक्ययोः । २४ वस्त्वलंकारयोस्तद्व्यञ्जकत्वेऽर्थशक्तिमूलः प्रबन्धेऽपि । २५ रसादिश्च । इति प्रथमोऽध्यायः । For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२७ १ विभावानुभावव्यभिचारिभिरभिव्यक्तः स्थायी भावो रसः । २ शृङ्गारहास्यकरुणा रौद्रवीरभयानका बीभत्साद्भुतशान्ता नव रसाः । ३ स्त्रीपुंस माल्यादिविभावा जुगुप्सालस्यौय्यवर्जव्यभिचारिका रतिः संभोगविप्रलम्भात्मा शृङ्गारः । ४ सुखमयधृत्यादिव्यभिचारी रौमाश्चाद्यनुभावः सम्भोगः । ५ शङ्कादिव्यभिचारी सन्तापाद्यनुभावोऽभिलाषमानप्रवासरूपो विप्रलम्भः । ६ देवपावश्याभ्यामाद्यो द्वेधा । ७ प्रणयेयभ्यां मानः । ८ कार्यशापसम्भ्रमैः प्रवासः । ९ विकृतवेषादिविभावो नासास्पदनाद्यनुभावो निद्रादिव्यभिचारी हासो हास्यः । १० उत्तममध्यमाधमेषु स्मितविहसितापहसितैः स आत्मस्थ त्रेधा । ११ एतत्संक्रमजैर्हसितोपहसितातिहसितैः परस्थोऽपि । १२ इष्टनाशादिविभावो देवोपालम्भाद्यनुभावो दुःख For Private and Personal Use Only Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२८ मयव्यभिचारी शोकः करुणः। १३ दारापहारादिविभावो नयनरागाद्यनुभाव औय्या दिव्यभिचारी क्रोधो रौद्रः। १४ नयादिविभावः स्थैर्याद्यनुभावो धृत्यादिव्यभि चार्युत्साहो धर्मदानयुद्धभेदो वीरः । १५ विकृतस्वरश्रवणादिविभावं करकम्पाद्यनुभावं शङ्कादिव्यभिचारि भयं भयानकः । १६ अहृद्यदर्शनादिविभावाङ्गसंकोचाधनुभावापस्मारा दिव्यभिचारिणी जुगुप्सा बीभत्सः। १७ दिव्यदर्शनादिविभावो नयनविस्ताराद्यनुभावो हर्षादिव्यभिचारी विस्मयोऽद्भुतः। १८ वैराग्यादिविभावो यमनियमाध्यात्मशास्त्रचिन्त नाद्यनुभावो धृत्यादिव्यभिचारी शमः शान्तः। १९ रतिहासशोकक्रोधोत्साहभयजुगुप्साविस्मयशमाः स्थायिनो भावाः। २० धृतिस्मृतिमतिब्रीडाजाज्यविषादमदव्याधिनिद्रा सुप्तौत्सुक्याऽवहित्थशङ्काचापलाऽऽलस्यहर्षगौंग्र्यप्रबोधग्लानिदैन्यश्रमोन्मादमोहचिन्ताऽमर्षत्रासाऽपस्मारनिर्वेदाऽऽवेगवितर्काऽस्यामृतयःस्थि For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २२९ त्युदयप्रशमसंधिशबलखधर्माणस्त्रयस्त्रिंशयभि चारिणः । २१ ज्ञानादेतिरव्यग्रभोगकृत। २२ सदृशदर्शनादेः स्मृतिभ्रंक्षेपादिकृत् । २३ शास्त्रचिन्तादेर्मतिः शिष्योपदेशादिकृत् । २४ अकार्यकरणज्ञानादे/डा वैवादिकृत् । २५ इष्टानिष्टदर्शनादेर्जाडयं तूष्णीभावादिकृत् । २६ कार्यभङ्गाद्विषादः सहायान्वेषणमुखशोषादिकृत् । २७ मद्योपयोगान्मदः स्वापहास्याऽस्मरणादिकृत् । २८ विरहादेर्मनस्तापो व्याधिर्मुखशोषादिकृत। २९ क्लमादेर्निद्रा जृम्भादिकृत्। ३० निद्रोद्भवं सुप्तमुत्स्वप्नायितादिकृत् । ३१ इष्टानुस्मरणादेरौत्सुक्यं त्वरादिकृत् । ३२ लज्जादेरवाहित्थमन्यथा कथनादिकृत् । ३३ चौर्यादेः स्वपरयोः शङ्का पार्श्वविलोकनादिकृत् । ३४ रागादेवापलं वाक्पारुष्यादिकृत् । ३५ श्रमादेरालस्यं निद्रादिकृत् । ३६ प्रियागमादेहर्षो रोमाञ्चादिकृत् । ३७ विद्यादेर्गर्वोऽस्यादिकृत् । For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ३८ चौर्यादेशैय्यं वधादिकृत् । ३९ शब्दादेः प्रबोधो जृम्भादिकृत् । ४० व्याध्यादेग्लानिवैवादिकृत् । ४१ दौर्गत्यादेर्दैन्यममृजादिकृत् । ४२ व्यायामादेः श्रमोऽङ्गभङ्गादिकृत् । ४३ इष्टवियोगादेरुन्मादोऽनिमित्तस्मितादिकृत् । ४४ प्रहारादेमोहो भ्रमणादिकृत् । ४५ दारियादेश्चिन्ता संतापादिकृत् । ४६ आक्षेपादेरमर्षः स्वेदादिकृत् । ४७ निर्घातादेस्त्रासोऽङ्गसंक्षेषादिकृत् । ४८ ग्रहादेरपस्मारः कम्पादिकृत् । ४९ रोगादेनिर्वेदो रुदितादिकृत् । ५० उत्पातादिभ्यः आवेगो विस्मयादिकृत् । ५१ संदेहादेवितर्कः शिरःकम्पादिकृत् । ५२ परोत्कर्षादेरसूयावज्ञादिकृत् । ५३ व्याध्यभिघाताभ्यां मृतिर्हिक्काकार्यादिकृत् । ५४ स्तम्भम्वेदरोमाञ्चस्वरभेद(स्वर)कम्पवैवाश्रुप्रल या अष्टौ सात्त्विकाः। ५५ नरिन्द्रियेषु तिर्यगादिषु चारोपाद्रसभावाभासौ। For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३१ ५६ अनौचित्याच। ५७ व्यङ्गस्य प्राधान्ये काव्यमुत्तमम् । ५८ असत्संदिग्धतुल्यप्राधान्ये मध्यमं त्रेधा। ५९ अव्यङ्गयमवरम् । इति द्वितीयोऽध्यायः । १ रसादेः खशब्दोक्तिः क्वचित्संचारिवर्ज दोषः। २ अबाध्यले आश्रयैक्ये नैरन्तर्येऽनङ्गवे च विभावा दिप्रातिकूल्यम् । ३ विभावानुभावक्लेशव्यक्तिः पुनःपुनर्दीप्त्याकाण्डप्रथाच्छेदाऽङ्गातिविस्तराऽङ्गयऽननुसंधानान गाभिधानप्रकृतिव्यत्ययाश्च । ४ निरर्थकासाधुत्वे पदस्य। ५ विसंधिन्यूनाधिकोक्ताऽस्थानस्थपदपतत्प्रकर्षस माप्तपुनराऽत्ताविसर्गहतवृत्तसंकीर्णगर्भितभनप्रकमानन्वितत्वानि वाक्यस्य । ६ अप्रयुक्ताऽश्लीलाऽसमर्थानुचितार्थश्रुतिकटुक्लिष्टा विमृष्टविधेयांशविरुद्धबुद्धिकृत्त्वान्युभयोः । ७ कष्टाऽपुष्टव्याहतग्राम्याऽश्लीलसाकाङ्क्षसंदिग्धाऽक्रमपुनरुक्तभिन्नसहचरविरुद्धव्यङ्गयप्रसिद्धिवि For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३२ द्याविरुद्धत्यक्तपुनरात्तपरिवृत्तनियमानियमविशे पसामान्यविध्यनुवादत्वान्यर्थस्य । ८ नानुकरणे। ९ वक्त्राद्यौचित्ये च । १० क्वचिद्गुणः । इति तृतीयोऽध्यायः । १ माधुयौंजःप्रसादास्त्रयो गुणाः। २ द्रुतिहेतुर्माधुर्य शृङ्गारे। ३ शान्तकरुणविप्रलम्भेषु सातिशयम । ४ तत्र निजाऽन्त्याक्रान्ता अटवर्गा वर्गा इस्वाऽन्त__रितौ रणावसमासो मृदुरचना च । ५ दीप्तिहेतुरोजो वीरबीभत्सरौद्रेषु क्रमेणाधिकम् । ६ आद्यतृतीयाऽऽक्रान्तौ द्वितीयतुयॊ युक्तो रेफ___ स्तुल्यश्च टवर्गशषा वृत्तिदैर्ध्यमुद्धतो गुम्फश्चात्र । ७ विकासहेतुः प्रसादः सर्वत्र । ८ इह श्रुतिमात्रेणार्थप्रत्यायका वर्णवृत्तिगुम्फाः । ९ वक्तृवाच्यप्रबन्धौचित्याद्वर्णादीनामन्यथात्वमपि । इति चतुर्थोऽध्यायः । For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir शब्दालंकाराः । १ व्यञ्जनस्यावृत्तिरनुप्रासः । २ तात्पर्यमात्रभेदिनो नाम्नः पदस्य वा लाटानाम् । ३ सत्यर्थेऽन्यार्थानां वर्णानां श्रुतिक्रमैक्ये यमकम् । ४ तत्पादे भागे वा। ५ स्वरव्यञ्जनस्थानगत्याकारनियमच्युतगूढादि चित्रम् । ६ अर्थभेदभिन्नानां भङ्गाभङ्गाभ्यां युगपदुक्तिःश्लेषः। ७ अर्थैक्ये यादिभाषाणां च । ८ उक्तस्यान्येनान्यथाश्लेषादुक्तिर्वक्रोक्तिः। ९ भिन्ना कृतेः शब्दस्यैकार्थतेव पुनरुक्ताभासः । इति पञ्चमोऽध्यायः । अर्थालंकाराः। १ हृद्यं साधर्म्यमुपमा। २ सोपमानोपमेयधर्मोपमावाचकानामुपादाने पूर्णा ___ वाक्ये वृत्तौ च । ३ एकद्वित्रिलोपे लुप्ता । ४ असद्धर्मसंभावनमिवादिद्योत्योत्प्रेक्षा । ५ सादृश्ये भेदेनारोपो रूपकमेकानेकविषयम् । For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३४ ६ इष्टार्थसिद्ध्यै दृष्टान्तो निदर्शनम् । ७ प्रकृताप्रकृतानां धर्मैक्यं दीपकम् । ८ सामान्यविशेषे कार्ये कारणे प्रस्तुते तदन्यस्य तुल्ये तुल्यस्य चोक्तिरन्योक्तिः । ९ व्यङ्गयस्योक्तिः पर्यायोक्तम् । १० विशेषविवक्षया भेदाभेदयोगायोगव्यत्ययोऽतिशयोक्तिः । ११ विवक्षितस्य निषेध इवोपमानस्याऽऽक्षेपश्चाक्षेपः । १२ अर्थानां विरोधाभासो विरोधः । १३ सहार्थबलाद्धर्मस्यान्वयः सहोक्तिः । १४ श्लिष्टविशेषणैरुपमानधीः समासोक्तिः । १५ स्वभावाख्यानं जातिः । १६ स्तुतिनिन्दयोरन्यतरपरता व्याजस्तुतिः । १७ वाक्यस्यार्थनेकार्थता श्लेषः । १८ उत्कर्षापकर्ष हेत्वोः साम्यस्य चोक्तावनुक्तौ चोपमेयस्याधिक्यं व्यतिरेकः । १९ विशेषस्य सामान्येन साधर्म्यवैधम्र्म्याभ्यां समर्थनमर्थान्तरन्यासः । २० स्तुत्यै संशयोक्तिः ससंदेहः । For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २३५ Acharya Shri Kailassagarsuri Gyanmandir २१ प्रकृताप्रकृताभ्यां प्रकृतापलापोऽपहनुतिः । २२ पर्यायविनिमयौ परावृत्तिः । २३ हेतोः साध्यावगमोऽनुमानम् । २४ सदृशदर्शनात्स्मरणं स्मृतिः । २५ त्रियर्ययो भ्रान्तिः । २६ क्रियाफलाभावोऽनर्थश्च विषमम् । २७ योग्यतया योगः समम् । २८ हेतौ कार्य चैकत्र हेतुकार्यान्तरोक्तिर्युगपद्गुणक्रि याश्च समुच्चयः । २९ पृष्टेऽपृष्टे वान्यापोहपरोक्तिः परिसंख्या | ३० यथोत्तरं पूर्वस्य हेतुत्वे कारणमाला | ३१ स्वातन्त्र्याङ्गत्वसंशयैकपद्येरेपामेकत्र स्थितिः संकरः । इति षष्ठोऽध्यायः । १ समग्रगुणः कथाव्यापी नायकः । २ शोभाविलास मधुरललितमाधुर्य स्थैर्य गाम्भीयौदार्यतेजांस्यष्टौ सवजास्तद्गुणाः । ३ दाक्ष्यशौर्योत्साहनी चजुगुप्सोत्तमस्पर्धागमिका शोभा । For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३६ ४ धीरे गतिदृष्टी समितं वचो विलासः । ५ मृदुशृङ्गारचेष्टा ललितम् । ६ क्षोभेप्यनुल्बणं माधुर्यम् । ७ विघ्नेप्यचलं स्थैर्यम् । ८ हर्षादिविकारानुपलम्भकृद्गाम्भीर्यम् । ९ स्वपरेषु दानाभ्युपपत्तिसंभाषणान्यौदार्यम् । १० पराऽधिक्षेपाचसहनं तेजः। ११ धीरोदात्तललितशान्तोद्धतभेदात्स चतुर्धा । १२ दक्षिणधृष्टानुकूलशठभेदादेकैकश्चतुर्धा । १३ गूढगर्वः स्थिरो धीरः क्षमावान् अविकत्थनः महा___सत्त्वो दृढव्रतो धीरोदात्तः । १४ कलासक्तः सुखी शृङ्गारी मृदुनिश्चिन्तो धीर ललितः। १५ विनयोपशमवान् धीरशान्तः । १६ शूरो मत्सरी मायी विकत्थनश् छद्मवान् रौद्रो___ऽवलिप्तो धीरोद्धतः। १७ ज्येष्ठायामपि सहृदयो दक्षिणः । १८ व्यक्तापराधो धृष्टः। १९ एकभार्योऽनुकूलः। For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३७ २० गूढापराधः शठः। २१ व्यसनी पापकुल्लुब्धः स्तन्धो धीरोद्धतः प्रति नायकः। २२ तद्गुणा स्वपरसामान्या नायिका त्रेधा । २३ स्वयमूढा शीलादिमती स्वा । २४ वयाकौशलाभ्यां मुग्धा मध्या प्रौढेति सा त्रेधा। २५ धीरा धीराधीरा ऽधीराभेदादन्त्ये त्रेधा । २६ षोढापि ज्येष्ठाकनिष्ठाभेदाद् द्वादशधामध्यागौ___ढ्योः प्रत्येकं त्रिभेदत्वम् । २७ सोत्पासवक्रोक्त्या सवाष्पया वाक्यारुष्येण क्रोधि न्यो मध्याधीराद्याः।। २८ उपचारावहित्थाभ्यामानुकूल्यौदासीन्याभ्यां संत जनधाताभ्यां प्रौढाधीरायाः। २९ परोढा परस्त्री कन्या च । ३० गणिका सामान्या । ३१ स्वाधीनपतिका प्रोषितभर्तृका खण्डिता कलहान्तरिता वासकसज्जा विरहोत्कण्ठिता विप्रल ब्धा अभिसारिका चेति स्वस्त्रीणामष्टावस्थाः। ३२ अन्त्यव्यवस्था परस्त्री। For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३८ ३३ ईर्ष्याहेतुः सपत्नी प्रतिनायिका । ३४ सत्त्वजा विंशतिः स्त्रीणामलंकाराः । ३५ ते चायनजाः। ३६ भावहावहेलास्त्रयोऽङ्गजा अल्पभूयोविकारात्मकाः। ३७ लीलादयो दश स्वाभाविकाः । ३८ वाग्वेष चेष्टितैः प्रियस्यानुकृतिीला । ३९ स्थानादीनां वैशिष्ट्यं विलासः । ४० गर्वादल्पाकल्पन्यासः शोभाकृद्विच्छित्तिः । ४१ इष्टेऽप्यवज्ञा विवोकः। ४२ वागणभूषणानां व्यत्यासो विभ्रमः । ४३ स्मितहसितरुदितभयरोषगर्वदुःखश्रमाभिलाष ___संकरः किलिकिंचितम् । ४४ प्रियकथादौ तद्भावभावनोत्था चेष्टा मोट्टायितम् । ४५ अधरादिग्रहादुःखेऽपि हर्षः कुट्टमितम् । ४६ मसृणोऽङ्गन्यासो ललितम् । ४७ कर्त्तव्यवशादायते एव हस्तादिकर्मणि यद्वैचित्र्यं स विलासः। ४८ व्याजादेः प्राप्ताकालस्याप्यवचनं विहृतम् । ४९ शोभादयः सप्तायनजाः। ५० रूपयौवनलावण्यैः पुंभोगोपबृंहितैर्मन्दमध्यतीवा For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २३९ गच्छाया शोभा कान्तिर्दीप्तिश्च । ५१ चेष्टामसृणवं माधुर्यम् । ५२ अचापलाविकत्थनत्वे धैर्यम् । ५३ प्रश्रय औदार्यम् । ५४ प्रयोगे निःसाध्वसत्वं प्रागल्भ्यम् । इति सप्तमोऽध्यायः । १ कव्यं प्रेक्ष्यं श्रव्यं च। २ प्रेक्ष्यं पाठ्यं गेयं च। ३ पाठ्यं नाटकप्रकरणनाटिकासमवकारेहामृगडिम व्यायोगोत्सृष्टिकाङ्कप्रहसनभाणवीथीसट्टकादि । ४ गेयं डोम्बिकाभाणप्रस्थानशिङ्गमाणिकाप्रेरणरामा क्रीडहल्लीसकरासकगोष्ठीश्रीगदितरागकाव्यादि । ५ श्रव्यं महाकाव्यमाख्यायिका कथा चम्पूरनिबद्धं च। ६ पद्यं प्रायः संस्कृतप्राकृतापभ्रंशग्राम्यभाषानिबद्ध भिन्नान्त्यवृत्तसर्गाश्वाससंध्यवस्कन्धकबन्धं सत्संधिशब्दार्थवैचित्र्योपेतं महाकाव्यम् । ७ यत्र बीजसमुत्पत्तिर्नानार्थरससंभवा । For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४० काव्ये शरीरानुगता तन्मुखं परिचक्षते ॥ ८ बीजस्योद्घाटनं यत्र दृष्टनष्टमिव क्वचित् । मुखन्यस्तस्य सर्वत्र तद्वै प्रतिमुखं स्मृतम् ।। ९ उद्भेदस्तस्य बीजस्य प्राप्तिरप्राप्तिरेव वा । पुनश्चान्वेषणं यत्र स गर्भ इति संज्ञितः ।। १० गर्भनिभिन्नबीजार्थो विलोभनकृतोऽपि वा । क्रोधव्यसनजो वापि स विमर्शः प्रकीर्तितः॥ ११ समानयनमर्थानां मुखाद्यानां सबीजिनाम् । नानाभावोत्तराणां यद्भवेनिर्वहणं तु तत् ।। १२ नायकाख्यातस्ववृत्ताभाव्यर्थशंसिवक्त्रादिः सो च्छ्वासा संस्कृता गद्ययुक्ताख्यायिका। १३ धीरशान्तनायका गद्येन पद्येन वा सर्वभाषा १४ गद्यपद्यमयी साङ्का सोच्छ्वासा चम्पूः । १५ अनिबद्धं मुक्तकादि । १६ एकद्वित्रिचतुश्छन्दोभिर्मुक्तकसंदानितकविशेषक कलापकानि। १७ पञ्चादिभिश्चतुर्दशान्तैः कुलकम् । इति अष्टमोऽध्यायः। कथा। For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता ॥ अयोगव्यवच्छेदिका ॥ अगम्यमध्यात्मविदामवाच्यं ___ वचस्विनामक्षवतां परोक्षम् । श्रीवर्धमानाभिधमात्मरूप महं स्तुतेर्गोचरमानयामि ॥१॥ स्तुतावशक्तिस्तव योगिनां न किं गुणानुरागस्तु ममापि निश्चलः। इदं विनिश्चित्य तव स्तवं वदन्न बालिशोऽप्येष जनोऽपराध्यति । २॥ क सिद्धसेनस्तुतयो महा अशिक्षितालापकला क चैषा । तथापि यथाधिपतेः पथिस्थः स्खलद्गतिस्तस्य शिशुन शोच्यः॥३॥ जिनेन्द्र ! यानेव विवाधसे स्म दुरंतदोषान् विविधैरुपायैः। त एव चित्रं त्वदसूययेव कृताः कृतार्थाः परतीर्थनाथैः ॥४॥ For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४३ यथास्थितं वस्तु दिशन्नधीश ! न तादृशं कौशलमाश्रितोऽसि । तुरङ्गशृंगाण्युपपादयद्द्भ्यो नमः परेभ्यो नवपण्डितेभ्यः ||५|| जगन्त्यनुध्यानबलेन शश्वत् कृतार्थयत्सु प्रसभं भवत्सु । किमाश्रितोऽन्यैः शरणं त्वदन्यः स्वमांसदानेन वृथा कृपालुः ॥६॥ स्वयं कुमार्गग्लपिता नु नाम प्रलम्भमन्यानपि लम्भयन्ति । सुमार्गगं तद्विदमादिशन्त मसूययान्धा अवमन्वते च ॥७॥ प्रादेशिकेभ्यः परशासनेभ्यः पराजयो यत्तव शासनस्य । खद्योतपोतद्युतिडम्बरेभ्यो विडम्बनेयं हरिमण्डलस्य ||८|| शरण्य ! पुण्ये तव शासनेऽपि संदेग्धि यो विप्रतिपद्यते वा । स्वादौ स तथ्ये स्वहिते च पथ्ये संदेग्धि वा विप्रतिपद्यते वा ॥९॥ For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २४३ हिंसाद्य सत्कर्मपथोपदेशादसर्वविन्मूलतया प्रवृत्तेः । नृशंस दुर्बुद्धिपरिग्रहाच्च Acharya Shri Kailassagarsuri Gyanmandir ब्रूमस्त्वदन्यागममप्रमाणम् ॥ १० ॥ हितोपदेशात्सकलज्ञक्लृप्तेमुमुक्षु मत्साधुपरिग्रहाच्च । पूर्वापरार्थेप्यविरोधसिद्धे स्त्वदागमा एव सतां प्रमाणम् ॥ ११ ॥ क्षिप्येत वान्यैः सदृशीक्रियेत वा तवाङ्घ्रिपीठे लुठनं सुरेशितुः । इदं यथावस्थितवस्तुदेशनं परैः कथंकारमपाकरिष्यते ॥ १२ ॥ तद्दुःषमाकालखलायितं वा पचेलिमं कर्म भवानुकूलम् । उपेक्षते यत्तव शासनार्थ मयं जनो विप्रतिपद्यते वा || १३|| परः सहस्राः शरदस्तपांसि युगान्तरं योगमुपासतां वा । तथापि ते मार्गमनापतन्तो न मोक्ष्यमाणा अपि यान्ति मोक्षम् ॥ १४ ॥ For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४४ अनाप्तजाड्यादिविनिर्मितित्व संभावनासंभविविप्रलम्भाः। परोपदेशाः परमाप्तक्लप्त पथोपदेशे किमु संरभन्ते ॥१५॥ यदार्जवादुक्तमयुक्तमन्यै स्तदन्यथाकारमकारि शिष्यैः । न विप्लवोऽयं तव शासनेऽभू दहो अधृष्या तव शासनश्रीः॥१६॥ देहाद्ययोगेन सदाशिववं शरीरयोगादुपदेशकर्म। परस्परस्पर्धि कथं घटेत परोपक्लप्तेष्वधिदैवतेषु ॥१७॥ प्रागेव देवांतरसंश्रितानि रागादिरूपाण्यवमान्तराणि । न मोहजन्यां करुणामपीश! समाधिमाध्यस्थ्ययुगाश्रितोऽसि ॥१८॥ जगन्ति भिन्दन्तु सृजन्तु वा पुन येथा तथा वा पतयः प्रवादिनाम् । त्वदेकनिष्ठे भगवन् भवक्षय क्षमोपदेशे तु परं तपस्विनः ॥१९॥ For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir वपुश्च पर्यकशयं श्लथं च __दृशौ च नासानियते स्थिरे च । न शिक्षितेयं परतीर्थनाथै जिनेन्द्र ! मुद्रापि तवान्यदास्ताम् ॥२०॥ यदीयसम्यक्त्वबलात् प्रतीमो भवादृशानां परमस्वभावम् कुवासनापाशविनाशनाय . नमोऽस्तु तस्मै तव शासनाय ॥२१॥ अपक्षपातेन परीक्षमाणा द्वयं द्वयस्याप्रतिम प्रतीमः । यथास्थितार्थप्रथनं तवैत दस्थाननिबंधरसं परेषाम् ॥२२॥ अनाधविद्योपनिषत्रिषण्ण विशृंखलैश्चापलमाचरद्भिः। अमूढलक्ष्योऽपि पराक्रिये य त्वकिकरः किं करवाणि देव! ॥२३॥ विमुक्तवैरव्यसनानुबन्धाः __श्रयंति यां शाश्वतवैरिणोऽपि । परैरगम्यां तव योगिनाथ ! तां देशनाभूमिमुपाश्रयेऽहम् ।।२४॥ For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४६ मदेन मानेन मनोभवेन, क्रोधेन लोभेन च संमदेन । पराजितानां प्रसभं सुराणां धृथैव साम्राज्यरुजा परेषाम् ॥२५॥ स्वकण्ठपीठे कठिनं कुठारं परे किरन्तः प्रलपन्तु किंचित् । मनीषिणां तु त्वयि वीतराग! न रागमात्रेण मनोऽनुरक्तम् ॥२६॥ सुनिश्चित मत्सरिणो जनस्य न नाथ! मुद्रामतिशेरते ते । माध्यस्थ्यमास्थाय परीक्षका ये मणौ च काचे च समानुबंधाः ॥२७॥ इमां समक्ष प्रतिपक्षसाक्षिणा मुदारघोषामवघोषणां ब्रूवे । न वीतरागात्परमस्ति दैवतं न चाप्यनेकान्तमृते नयस्थितिः ॥२८॥ न श्रद्धयैव त्वयि पक्षपातो न द्वेषमात्रादरुचिः परेषु । यथावदाप्सत्वपरीक्षया तु त्वामेव वीर प्रभुमाश्रिताः स्मः ॥२९॥ For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ૨૩૭ Acharya Shri Kailassagarsuri Gyanmandir तमः स्पृशामप्रतिभासभाज भवन्तमप्याशु विविन्दते याः । महेम चन्द्रांशुशावदाता स्तास्तर्कपुण्या जगदीशवाचः ॥ ३०॥ • यत्र तत्र समये यथा तथा योsसि सोsस्यभिधया यया तया । वीतदोष कलुषः स चेद्भवा नेक एव भगवन्नमोऽस्तु ते ॥ ३१ ॥ [ उपसंहारकाव्यम् ] इदं श्रद्धामात्रं तदथ परनिन्दां मृदुधियो विगाहन्तां हन्त प्रकृतिपरवादव्यसनिनः । अरक्तद्विष्टानां जिनवर ! परीक्षाक्षमधियामयं तवालोकः स्तुतिमयमुपाधिं विधृतवान् ||३२|| For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २४८ कलिकालसर्वज्ञश्रीहेमचन्द्राचार्यविरचिता॥अन्ययोगव्यवच्छेदिका ॥ अनन्तविज्ञानमतीतदोष ___ मबाध्यसिद्धान्तममर्त्यपूज्यम् । श्रीवर्धमानं जिनमाप्तमुख्यं, स्वयम्भुवं स्तोतुमहं यतिष्ये ॥१॥ अयं जनो नाथ ! तव स्तवाय गुणान्तरेभ्यः स्पृहयालुरेव । विगाहतां किन्तु यथार्थवाद मेकं परीक्षाविधिदुर्विदग्धः ॥२॥ गुणेष्वसूयां दधतः परेऽमी __ मा शिश्रियन्नाम भवन्तमीशम् । तथापि संमील्य विलोचनानि विचारयन्तां नयवर्त्म सत्यम् ॥३।। खतोऽनुवृत्तिव्यतिवृत्तिभाजो भावा न भावान्तरनेयरूपाः । परात्मतत्त्वादतथात्मतवाद् द्वयं वदन्तोऽकुशलाः स्खलन्ति ॥४॥ For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir आदीपमाव्योम समस्वभावं ___ स्याद्वादमुद्रानतिभेदिवस्तु । तनित्यमेवैकमनित्यमन्य दिति त्वदाज्ञाद्विषतां प्रलापाः ॥५॥ कर्तास्ति कश्चिद् जगतः स चैकः स सर्वगः स ववशः स नित्यः । इमाः कुहेवाकविडम्बनाः स्यु स्तेषां न येषामनुशासकस्त्वम् ॥६॥ न धर्मधमित्वमतीवभेदे वृत्त्यास्ति चेन्न त्रितयं चकास्ति । इहेदमित्यस्ति मतिश्च वृत्तौ न गौणभेदोऽपि च लोकबाधः ॥७॥ सतामपि स्यात् क्वचिदेव सत्ता चैतन्यमौपाधिकमात्मनोऽन्यत् । न संविदानन्दमयी च मुक्तिः सुसूत्रमासूत्रितमत्वदीयैः ॥८॥ यत्रैव यो दृष्टगुणः स तत्र कुम्भादिवनिष्पतिपक्षमेतत् । तथापि देहाद् बहिरात्मतत्त्व मतत्त्ववादोपहताः पठन्ति ॥९॥ For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५० स्वयं विवादग्रहिले वितण्डा पाण्डित्यकण्डूलमुखे जनेऽस्मिन् । मायोपदेशात् परमर्मभिन्दन अहो ! विरक्तो मुनिरन्यदीयः ॥१०॥ न धर्महेतुर्विहितापि हिंसा नोत्सृष्टमन्यार्थमपोद्यते च । स्वपुत्रघातान्नृपतित्वलिप्सा सब्रह्मचारिस्फुरितं परेषाम् ॥११॥ स्वार्थावबोधक्षम एव बोधः प्रकाशते नार्थकथान्यथा तु । परे परेभ्यो भयतस्तथापि प्रपेदिरे ज्ञानमनात्मनिष्ठम् ॥१२॥ माया सती चेद् द्वयतत्त्वसिद्धि रथासती हन्त कुतः प्रपंचः । मायैव चेदर्थसहा च तत्कि ___ माता च वन्ध्या च भवत्परेषाम् ॥१३।। अनेकमेकात्मकमेव वाच्यं द्वयात्मक वाचकमप्यवश्यम् । अतोऽन्यथा वाचकवाच्य क्लप्सावतावकानां प्रतिभाप्रमादः॥१४॥ For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५१ चिदर्थशून्या च जडा च बुद्धिः शब्दादितन्मात्रजमम्बरादि । न बन्धमोक्षौ पुरुषस्य चेति कियञ्जडैर्न ग्रथितं विरोधि ॥ १५ ॥ न तुल्यकालः फलहेतुभावो हेतौ विलीने न फलस्य भावः । न संविदद्वैतपथेऽर्थसंविद् विलूनशीर्णं सुगतेन्द्रजालम् ||१६|| Acharya Shri Kailassagarsuri Gyanmandir विना प्रमाणं परवन्न शून्यः स्वपक्षसिद्धेः पदमश्नुवीत । कुप्येत्कृतान्तः स्पृशते प्रमाण महो सुदृष्टं त्वदसूदृष्टम् ||१७|| कृतप्रणाशा कृतकर्मभोग भवप्रमोक्षस्मृतिभङ्गदोषान् । उपेक्ष्य साक्षात् क्षणभङ्गमिच्छ महो महासाहसिकः परस्ते || १८ || सा वासना सा क्षणसन्ततिश्च नाभेदभेदानुभयैर्घते । ततस्तटादर्शिशकुन्तपोत न्यायावदुक्तानि परे श्रयन्तु ॥ १९ ॥ For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५२ विनानुमानेन पराभिसन्धि मसंविदानस्य तु नास्तिकस्य । न साम्प्रतं वक्तुमपि क चेष्टा __क दृष्टमा च हहा प्रमादः ॥२०॥ प्रतिक्षणोत्पादविनाशयोगि स्थैिरकमध्यक्षमपीक्षमाणः । जिन ! त्वदाज्ञामवमन्यते यः स वातकी नाथ ! पिशाचकी वा ॥२१॥ अनन्तधर्मात्मकमेव तत्त्व मतोऽन्यथा सत्त्वमसूपपादम् । इति प्रमाणान्यपि ते कुवादि... कुरङ्गसंत्रासनसिंहनादाः ।।२२।। अपर्यय वस्तु ममस्यमान - मद्रव्यमेतञ्च विविच्यमानम् । आदेशभेदोदितसप्तभङ्ग मदीदृशस्त्वं बुधरूपवेद्यम् ॥२३॥ उपाधिभेदोपहित विरुद्धं नार्थेष्वसत्त्वं सदवाच्यते च । इत्यप्रबुध्यैव विरोधभीता जडास्तदेकान्तहताः पतन्ति ।।२४॥ For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir २५३ स्यान्नाशि नित्यं सदृशं विरूपं ___ वाच्यं न वाच्यं सदसत्तदेव । विपश्चितां नाथ ! निपीततत्त्र सुधोद्गतोद्गारपरम्परेयम् ॥२५॥ य एव दोषाः किल नित्यवादे विनाशवादेऽपि समास्त एव । परस्परध्वंसिषु कण्टकेषु जयत्यधृष्यं जिन ! शासनं ते ॥२६॥ नैकान्तवादे सुखदुःखभोगौ __ न पुण्यपापे न च बन्धमोक्षौ । दुर्नीतिवादव्यसनासिनैवं परैविलुप्तं जगदप्यशेषम् ।।२७।। सदेव सत् स्यात्सदिति त्रिधार्थो मीयेत दुर्नीतिनयप्रमाणः । यथार्थदर्शी तु नयप्रमाण पथेन दुर्नीतिपथं त्वमास्थः ॥२८॥ मुक्तोऽपि वाभ्येतु भवं भवो वा भवस्थशून्योऽस्तु मितात्मवादे । षड्जीवकायं त्वमनन्तसङ्ख्य माख्यस्तथा नाथ ! यथा न दोषः ॥२९॥ For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org २५४ Acharya Shri Kailassagarsuri Gyanmandir अन्योऽन्यपक्षप्रतिपक्षभावाद् यथा परे मत्सरिणः प्रवादाः | नयानशेषान विशेषमिच्छन् न पक्षपाती समयस्तथा ते ||३०|| वाग्वैभवं ते निखिलं विवेक्तुमाशास्महे चेन्महनीय मुख्य ! | लङ्केम जङ्घालतया समुद्रं वहेम चन्द्रद्युतिपानतृष्णाम् ||३१|| [ उपसंहारकाव्यम् ] इदं वचव्यतिकरकरालेऽन्धतमसे जगन्मायाकारैरिव हतपरर्हा ! विनिहितम् । तदुद्धर्तुं शक्तो नियतमविसंवादिवचन-स्त्वमेवातस्त्रातस्त्वयि कृतसपर्याः कृतधियः ||३२|| For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir * पुस्तकप्राप्तिस्थानम् । ॐ | श्री ऋषभदेवजी छगनरामजी की पेढी. ठि. श्री सिद्धचक्राराधनतीर्थ, दहेरा खिड़की, खाराकुवा; ____ उजैन (मालवा-C. I. ). For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 610-yuseombuipuevuuek6 9LL180 и svчиг 8u1.1.5 For Private and Personal Use Only