________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१७५
१०० ऐषमापरुत्परारि ११५ पूर्वावराधरेभ्योऽवर्षे ।
सऽस्तातौ पुरवध१०१ अनद्यतने हिः। चैषाम् । १०२ प्रकारे था। ११६ परावरात्स्तात् । १०३ कथमित्थम्। ११७ दक्षिणोत्तराचा१०४ सङ्ख्याया धा। तस् । १०५ विचाले च। ११८ अधरापराचात् । १०६ वैकाद्ध्यम । ११९ वा दक्षिणात् प्रथ१०७ द्वित्रे मधौ वा। मासप्तम्या आः। १०८ तद्वति धण। १२० आही दूरे। १०९ वारे कृत्वस्। १२१ वोत्तरात् । ११० द्वित्रिचतुरः सुच। १२२ अदूरे एनः । १११ एकात्सकृचास्य । १२३ लुबञ्चेः । ११२ बहोर्द्धासन्ने। १२४ पश्चोऽपरस्य दि११३ दिक्शब्दादिग्दे- पूर्वस्य चाति।
शकालेषु प्रथमा- १२५ वोत्तरपदेऽर्द्ध ।
पञ्चमीसप्तम्याः। १२६ कृभ्वस्तिभ्यां कर्म ११४ ऊर्ध्वाद्रिरिष्टाता- कर्तृभ्यां प्रागत
वुपश्चास्य । । त्तत्त्वे च्विः।
For Private and Personal Use Only