________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ गोर्नाम्न्यवोऽक्षे । २९ स्वरे वाऽनक्षे | ३० इन्द्रे | ३१ वात्यsसन्धिः । ३२ प्लुतोऽनितौ । ३३ ३ ३ वा । ३४ ईदूदेद्विवचनम् । ३५ अदो मुमी । ३६ चादिः स्वरो नाङ्। ३७ ओदन्तः । ३८ सौ नवेतौ ३९ ऊँ चोञ् ।
४० अञ्वर्गात् स्वरे वो
ऽसन् ।
४१ अइउवर्णस्यान्तेऽनु १२ स्सटि समः ।
नासिकोऽनीनादेः ।
तृतीयः पादः । १ तृतीयस्य पञ्चमे ।
२ प्रत्यये च । ३ ततो हश्चतुर्थः । ४ प्रथमादधुटि शश्छः
५ रः कखपफयोः ट्रक ) (पौ ।
६ शषसे शषसं वा । ७ चटते सद्वितीये । ८ नोऽप्रशानोऽनुस्वा रानुनासिकौ च पूर्वस्याधुपरे | ९ पुमोऽशिट्यघोषे sख्यागिरः ।
१० नॄनः पेषु वा । ११ द्विः कानः कानि सः।
१३ लुक् ।
१४तौ मुमो व्यञ्जने स्वौ । १५ मनयवलपरे हे ।
१६ सम्राट् ।
For Private and Personal Use Only