________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
दीर्घ
द्वितीयः पादः। । १४ प्रस्यैषैष्योढोढयूहे १ समानानां तेन । स्वरेण ।
| १५ स्वरस्वैर्यक्षौहि२ ऋलति ह्रस्वो वा। ण्याम् । ३ लत रल ऋलभ्यां १६ अनियोगे लुगेवे। वा।
१७ वौष्ठौतौ समासे । ४ ऋतो वा तौ च। १८ ओमाङि । ५ ऋस्तयोः।
१९ उपसर्गस्यानिणे६ अवर्णस्येवर्णादि- धेदोति।
नैदोदरल् । २० वा नाम्नि। ७ ऋणे प्रदशार्णवस- २१ इवर्णादेरस्वे स्वरे
नकम्बलवत्सरव. यवरलम्। त्सतरस्यार। २२ इस्वोऽपदे वा । ८ ऋते तृतीयासमासे २३ एदैतोऽयाय् । ९ऋत्यारुपसर्गस्य।। २४ ओदौतोऽवात् । १० नाम्नि वा। | २५ श्यक्ये। ११ लत्याल्वा। | २६ ऋतो रस्तद्धिते । १२ ऐदौत्सन्ध्यक्षरैः। २७ एदोतः पदान्तेऽस्य १३ ऊटा।
लुक्।
For Private and Personal Use Only