________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४२
१३९ समस्ततहिते वा । । १५३ इदक्किमीत्की । १४० तुमश्च मनःकामे । १५४ अनञः क्तवो यप् । १४१ मांसस्यानङ्घनि १५५ पृषोदरादयः । पचि नवा । १५६ वावाप्योस्तनिक्री१४२ दिक्शब्दात्तीरस्य धानोर्वपी ।
Acharya Shri Kailassagarsuri Gyanmandir
तारः ।
१४३ सहस्य सोऽन्यार्थे ।
१४४ नाम्नि |
१४५ अदृश्याधिके । १४६ अकालेऽवजयी
भावे ।
१४७ ग्रन्थाऽन्ते ।
१४८ नाशिष्यगोवत्स | ६ वर्त्तमानाति तम्,
हले ।
१४९ समानस्य धर्मादिषु ।
१५० सब्रह्मचारी |
१५१ ग्राहक्षे |
१५२ अन्यत्यदादेराः ।
तृतीय पादः ।
१ वृद्धिरारैदौत् ।
२ गुणोऽरेदोत् । ३ क्रियार्थो धातुः ।
४ न प्रादिरप्रत्ययः ।
५ अवौ दाधौ दा ।
अन्ति, सिव् थस् थ, मिवू वस्
मस्; ते आते अ
न्ते, से आये ध्वे ए वहे महे |
७ सप्तमी यात् यातां
For Private and Personal Use Only