________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
रुषोर्मोऽन्तो १२२ सर्वादिविष्वग्देह्रस्वश्च ।
वाडुद्रिःक्व्यञ्चौ। ११२ सत्यागदास्तोः १२३ सहसमः सध्रि
कारे। । समि। ११३ लोकम्पृणमध्य- १२४ तिरसस्तियति।
न्दिनाऽनभ्याश- १२५ नजत् ।
मित्यम् । १२६ त्यादौ क्षेपे । ११४ भ्राष्ट्राग्नेरिन्धे। १२७ नगोऽप्राणिनि वा। ११५ अगिलागिलगि- १२८ नखादयः।
लगिलयोः। १२९ अन् स्वरे। ११६ भद्रोष्णात्करणे। १३० कोः कत्तत्पुरुषे । ११७ नवाखित्कृदन्ते १३१ रथवदे।
रात्रेः। १३२ तृणे जाती। ११८ धेनोभव्यायाम् । १३३ कत्त्रिः । ११९ अषष्ठीतृतीया- १३४ काऽक्षपथोः। ___दन्याहोऽर्थे । १३५ पुरुषे वा । १२० आशीराशास्थि- १३६ अल्पे।
तास्थोत्सुकोतिरागे। १३७ काकवी वोष्णे । १२१ ईयकारके। १३८ कृत्येऽवश्यमोलुक्।
For Private and Personal Use Only