________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
। उपोद्घातः। अस्ति खलु सर्वासाम् भाषाणामाद्यजननी विबुधभारती। तत्र च सर्वथैवोपयुज्यमानं मन्दामन्दमतिसाधारणं शब्दानुशासनं लिङ्गानुशासनं काव्यानुशासनादि च भगवता कलिकालसर्वज्ञेनाऽऽचार्यहेमचन्द्रेण व्यरचि । तच्चेदं सर्व मूलमात्रं स्व. श्रेष्ठिवर्य नेमचंद्र पोपटलाल महाशयसद्व्यसाहाय्येन प्रकाश्यमानमस्माभिः शिशूनामभ्याससौकर्यायेति विज्ञापयति
'श्री ऋषभदेवजी छगनीरामजी' नाम्नी संस्था ।
पृष्ठः
विषयानुक्रमः।
_पृष्टः विषयः १-१९० प्रथमाध्यायत १९७-२०४ न्यायसंग्रहः।
उणादिना सह २०५-२४ लिङ्गानुशासनम्। सप्तमाध्यायप- २२५-४० काव्यानुशासनयन्तम्।
सूत्राणि । १९१-९२ अनुबन्धफलम्। २४१ अन्ययोगव्य १९२ वृत्गणफलम्।
द्वात्रिंशिका। १९२-९४ अनिट्कारिका। अयोगव्य० १९४-९६ संग्रहश्लोकाः। द्वात्रिंशिका।
For Private and Personal Use Only