________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९८
तिवा शवाऽनुबन्धेन निर्दिष्टं यद् गणेन च ।
एकस्वरनिमित्तं च पञ्चैतानि न यङ्लुपि || १८ || सन्निपातलक्षणो विधिरनिमित्त तद्विघातस्य || १९|| असिद्धं बहिरङ्गमन्तरङ्गे ॥२०॥ न स्वरानन्तर्ये ॥ २१ ॥ गौमुख्ययोर्मुख्ये कार्य संप्रत्ययः ||२२|| कृत्रिमा कृत्रिमयोः कृत्रिमे ||२३|| क्वचिदुभयगतिः || २४ ॥
सिद्धे सत्यारम्भो नियमार्थः ||२५|| धातोः स्वरूपग्रहणे तत्प्रत्यये कार्यविज्ञानम् ||२६|| नक्तं तत्सदृशे ॥ २७ ॥
उक्तार्थानामप्रयोगः ||२८||
निमित्ताभावे नैमित्तिकस्यायाप्यभावः ||२९| सन्नियोगशिष्टानामेकापायेऽन्यतरस्याप्यपायः॥३०॥
नान्वाचीयमाननिवृत्तौ प्रधानस्य ||३१||
निरनुबन्धग्रहणे न सानुबन्धकस्य ||३२|| एकानुबन्धग्रहणे न व्यनुबन्धकस्य ||३३|| नानुबन्धकृतान्य सारूप्याने कस्वरत्वानेकवर्णत्वानि ॥ समासान्तागमसंज्ञाज्ञापकगणननिर्द्दिष्टान्यनित्यानि ।।
For Private and Personal Use Only