________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२२२
Acharya Shri Kailassagarsuri Gyanmandir
म प्रेम ब्रह्म गरुल्लोम विहायः, कर्माष्ठीयत्पक्ष्मधनुर्नाम महिम्नी ॥ १२२ ॥ इति पुन्नपुंसकालिङ्गाधिकारः ।
स्त्री क्लबयोर्नखं शुक्तौ, विश्वं मधुकमौषधे, माने लक्षं मधौ कल्यं, क्रोडो, तिन्दुकं फले ॥ तरलं यवाग्वां पुष्पे, पाटलं पटलं चये । वसन्ततिलकं वृत्ते, कपालं भिक्षुभाजने ॥ १२३ ॥ अर्धपूर्वपदो नावष्टयणकर्त्रनटौ कचित् । चोराद्यमनोज्ञाद्यकञ्, कथानककशेरुके ॥ १२४॥ वंशिकवक्रोष्ठिककन्यकुब्जपीठानि नक्तमवहित्थम् । रशनं रसनाच्छोदन शुम्बं तुम्बं महोदयं कांस्यम् ॥ १२५ ॥ मृगव्यये च वणिज्यवीर्य नासीरगात्रापरमन्दिराणि । तस्त्रिशस्त्रे नगरं मसूरत्वक्क्षीर कादम्बरकाहलानि ॥ १२६ ॥ स्थालीकदल्यौ स्थलजालपित्तला
गोलायुगल्यौ बडिश च छर्दि च । अलाबु जम्बूडुरुषः सरः सदो,
रोदोऽर्चिषी दाम गुणे त्वयट् तयट् ॥१२७॥ इति स्त्रीनपुंसकलिङ्गाधिकारः ।
For Private and Personal Use Only