________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०
द्वितीयोऽध्यायः ।
प्रथमः पादः ।
१ त्रिचतुरस्ति सृचत स्यादौ ।
२ ऋतो रः स्वरेऽनि ।
Acharya Shri Kailassagarsuri Gyanmandir
८ शेषे लुक् । ९ मोर्वा । १० मन्तस्य युवाव द्वयोः । ११ त्वमौ प्रत्ययोत्तरपदे चैकस्मिन् ।
१२ त्वमहं सिना प्राक्चाकः ।
१३ यूयं वयं जसा |
१४ तुभ्यं मह्यं ङया । १५ तवमम ङसा । १६ अमौ मः ।
१७ शसो नः ।
१८ अभ्यम् भ्यसः ।
३ जराया जरस्वा । ४ अपोदमे ।
१९ ङसेश्चाद् ।
५ आ रायो व्यञ्जने । २० आम आकम् ।
६ युष्मदस्मदोः । ७ टाङोसि यः ।
२१ पदाद्यग्विभक्त्यैकवाक्ये वस्नसौ बहुत्वे | २२ द्वित्वे वाम्नौ ।
२३ ङेङसा ते मे।
२४ अमा त्वा मा । २५ असदिवामन्त्र्यं
पूर्वम् । २६ जस्विशेष्यं वाम
न्ये ।
२७ नाऽन्यत् ।
For Private and Personal Use Only