________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२८ पादाद्योः। । ४३ अदसो दः सेस्तु २९ चाहहवैवयोगे। डौ।। ३० दृश्यर्थैश्चिन्तायाम्। ४४ असुको वाऽकि । ३१ नित्यमन्वादेशे। ४५ मोऽवर्णस्य । ३२ सपूर्वात प्रथमा- ४६ वाद्रौ ।
न्ताद्वा। | ४७ मादुवर्णोऽनु। ३३ त्यदामेनदेतदो द्वि- ४८ प्रागिनात् ।
तीयाटौस्यवृत्त्यन्ते। ४९ बहुष्वेरीः। २४ इदमः। ५० धातोरिवर्णोवर्ण३५ अभ्यञ्जने। स्येयुव स्वरे प्रत्यये। ३६ अनक् । ५१ इणः। ३७ टौस्यनः। | ५२ संयोगात्। ३८ अयमियम् पुंस्त्रि- ५३ भ्रूश्नोः ।
योः सौ। ५४ स्त्रियाः । ३९ दोमः स्यादौ। ५५ वाम्शसि । ४० किमः कस्तसादौ । ५६ योऽनेकस्वरस्य । च।
| ५७ स्यादौ वः। ४१ आ द्वेरः। ५८ क्विवृत्तेरसुधि४२ तः सौ सः। । यस्तो ।
For Private and Personal Use Only