________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
वा।
स्तकक्। ६३ रालापाकाभ्यः ७८ भियो द्वे च । कित्।
७९ हरुहिपिण्डिभ्य ६४ कुलिचिरिभ्यामि ईतकः ।
| ८० कुषेः कित्। ६५ कलेरविङ्कः। ८१ बलिबिलिशलि६६ ऋमेरेलकः। दमिभ्य आहकः। ६७ जोवेरातृकोजैव च। ८२ चण्डिभल्लिभ्या६८ हृभूलाभ्य आणका मातकः। ६९ प्रियः कित्। ८३ श्लेष्मातकाम्रात. ७० धालू शिङ्घिभ्यः। कामिलातकपिष्टा ७१ शीभीराजेश्चानक तकादयः। ७२ अणेर्डित् । | ८४ शमिमनिभ्यां खः। ७३ कनेरीनक। ८५ श्यतेरिच वा। ७४ गुङ ईधुकधुको। | ८६ पूमुहोः पुन्मूरौ च। ७५ वृतेस्तिकः। ८७ अशेर्डित् । ७६ कृतिपुतिलतिभि-८८ उपेः किल्लुक्
दिभ्यः कित्।। च। ७७ इष्यशिमसिभ्य- । ८९ महेरुचास्य वा।
For Private and Personal Use Only