________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१०
रुचिः सूचिसाची खनिः खानिखारी, खलिः कीलितूली क्लमिर्वापिधूली । कृषिः स्थालिहिण्डी त्रुटिर्वेदिनान्दी,
किकि: कुक्कुटिः काकलिः शुक्तिपंक्ती ||४३||
किविस्ताडिकम्बी द्युतिः शारिरातिस्तटिः कोटिविष्टी वटिर्गृष्टिवीथी ।
दरिर्वल्लरिर्मञ्जरिः पुञ्जिभेरी,
शरारिस्तुरः पिण्डिमादी मुषुण्ढिः || ४४ ||
राटिराटिरटविः परिपाटिः,
फालिगालिजनिका किनिकानि ।
चारिहानिवलभि प्रधिकम्पी,
चुल्लिण्टितरयोंऽहतिशाणी ॥ ४५ ॥
सनिः सानिमेनी मरिमरिरश्रयो
धी विद्रधिर्झल्लरिः परिरभ्रिः । शिरोधिः कविः कीर्तिगन्त्रीकबर्यः, कुमार्याढकी स्वेदनी हादिनीली ॥ ४६ ॥
हरिण्यश्मरी कर्तनीस्थग्यपट्यः, करीर्येकपद्यक्षवत्यः प्रतोली ।
कृपाणीकदल्यौ पलालीहसन्यौ, वृसी गृध्रसी घर्घरी कर्परी च ॥ ४७ ॥
For Private and Personal Use Only