________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०९
मुक्ता वार्ता लूताऽनन्ता, प्रसृता मार्जिताऽमृता 1 कन्था मर्यादा गदेक्षुगन्धा गोधा स्वधा सुधा || ३४ ॥ सास्ना सूना धाना पम्पा, झम्पारम्पा प्रपा शिफा । कम्बा भम्भा सभा हम्भा, सीमा पामारुमे उमा ||३५|| चित्या पद्या पर्या योग्या, छाया माया पेया कक्ष्या । दूष्या नस्या शम्या संध्या, रथ्या कुल्या ज्या मङ्गल्या ||३६|| उपकार्या जलार्द्रेरा, प्रतिसीरा परम्परा । कण्डराऽसृग्धरा होरा, वागुरा शर्करा सिरा ||३७||
गुन्द्रा मुद्रा क्षुद्रा भद्रा, भस्त्रा छत्वा यात्रा मात्रा । दंष्ट्रा फेला वेला मेला, गोला दोला शाला माला ||३८|| मेखला सिमला लीला, रसाला सर्वला बला । कुहाला शंकुला हेला, शिला सुवर्चला कला ॥ ३९ ॥ उपला शारिवा मूर्वा, लट्ठा खट्टा शिवा दशा । कशा कुशेशा मञ्जूषा, शेषा मूषेषया स्नसा ||४० ॥ वस्नसा विस्रसाभिस्सा, नासा वाहा गुहा स्वाहा । कक्षाऽऽमिक्षा रिक्षा राक्षा, भङ्गचावल्यायतित्रोटिः ॥ ४१ ॥ पेशिर्वासिर्वसतिविपणी नाभिनाल्यालिपालि
लिः पल्लिकुटिशकटी चर्चरिः शाटिभाटी । खाटिर्वर्त्तिर्व्रततिवमिशुण्ठीतिरीतिर्वितर्दिदैर्विनीविच्छविलिविशठिश्रेठिजात्या जिराजिः ॥ ४२ ॥
For Private and Personal Use Only