________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२ इडितः कर्तरि । । ३६ आशिषि नाथः । २३ क्रियाव्यतिहारेऽग- ३७ भुनजोऽत्राणे ।
तिहिंसाशब्दार्थ- ३८ हृगोगतता. हसो हृवहश्चान- च्छील्ये।
न्योऽन्यार्थे । ३९ पूजाचार्यकभृत्यु. २४ निविशः।
क्षेपज्ञानविगण२५ उपसर्गादस्योहो नव्यये नियः।
वा। | ४० कर्तृस्थामूर्त्ता२६ उत्स्वराघुजेरयज्ञ- प्यात् । तत्पात्रे।
४१ शदेः शिति । २७ परिव्यवाक्रियः। ४२ म्रियतेरद्यतन्या. २८ परावेजें।
शिषि च। २९ समः क्ष्णोः। ४३ क्यङ्गो नवा। ३० अपस्किरः। ४४ धुझ्योऽद्यतन्याम्। ३१ उदश्चरः साप्यात्। ४५ वृद्भ्यः स्यसनोः। ३२ समस्तृतीयया। ४६ कृपः श्वस्तन्याम् । ३३ क्रीडोकूजने। ४७ क्रमोऽनुपसर्गात् । ३४ अन्वाङ्परेः। ४८ वृत्तिसर्गतायने । ३५ शप उपलम्भने । ४९ परोपात् ।
For Private and Personal Use Only