________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सीय सीवहि । महे ।
सीमहि । १६ क्रियातिपत्तिः १५ श्वस्तनी ता तारौ स्यत् स्यतां स्यन्,
तारस्, तासि स्यस् स्यतं स्यत, तास्थम् तास्थ, स्यं स्याव स्याम; तास्मि तास्वस् स्यत स्येतांस्यन्त, तास्मस् ता तारौ स्यथास् स्येथां स्य. तारस्, तासे ध्वं, स्ये स्यावहि तासाथे ताध्वे, स्यामहि । ताहे तास्वहे । १७ त्रीणि त्रीण्यऽन्यतास्महे ।
युष्मदस्मदि। १५ भविष्यन्ती स्यति १८ एकद्विबहुषु ।
स्यतस् स्यन्ति, १९ नवाद्यानि शतृकस्यसि स्यथस् सू च परस्मैपदम् । स्यथ, स्यामि २० पराणि कानानशी स्थावस् स्यामस; चात्मनेपदम् ।
तत्साप्यानाप्यास्यसे स्येथे स्यध्वे, कर्मभावे कृत्यस्ये स्यावहे स्याः । क्तखलाश्च ।
TUTTE
स्यते स्टे
For Private and Personal Use Only