________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१०७ लुगातोsनापः । १०८ अनोऽस्य । १०९ ईङौ वा ।
१४
११० षादिहन् धृतराज्ञोऽणि ।
१११ न वमन्तसंयोगात्। ११२ हनो हो घ्नः । ११३ लुगस्यादेत्यपदे । ११४ डित्यन्त्यस्वरादेः । ११५ अवर्णादश्नोऽन्तो वातुरी ङयोः ।
११६ श्यशवः । ११७ दिव औः सौ । ११८ उः पदान्तेऽनूत् ।
द्वितीयः पादः ।
१ क्रियाहेतुः कार कम् । २ स्वन्त्रः कर्त्ता ।
Acharya Shri Kailassagarsuri Gyanmandir
३ कर्त्तव्यं कर्म । ४ वा कर्मणामणिकर्त्ता णौ ।
५ गतिबोधाहारार्थ
शब्दकर्मनित्याsकर्मणामनीखाद्यदिवाशब्दायकन्दाम् ।
६ भक्ष हिंसायाम् । ७ वहेः प्रवेयः ।
८ होर्नवा |
९ दृश्यभवदोरा
हमने ।
१० नाथः । ११ स्मृत्यर्थदयेशः । १२ कृगः पतियत्ने । १३ रुजाऽर्थस्याऽज्व
रिसन्तापेर्भावे कर्त्तरि ।
For Private and Personal Use Only