________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१८
८७ द्विहेतोरस्त्र्यणक | ९९ व्याप्ये क्तेनः । १०० तद्युक्ते हेतौ । १०१ अप्रत्यादावसा
स्य वा ।
८८ कृत्यस्य वा । ८९ नोभयोर्हेतोः । ९० तृन्नुदन्ताव्यय
क्वस्वानातृश्शतृङिणकचूखल
र्थस्य । ९१ क्तयोरसदाधारे ।
| १०४ स्वेशेऽधिना । १०५ उपेनाऽधिकिनि । | १०६ यद्भावो भावल
क्षणम् ।
१०७ गते गम्येऽध्वनोऽन्तेनैकार्थ्य वा ।
षष्ठी वाडनादरे । सप्तमी चाविभागे निर्द्धारणे । ssसेवायाम् । ११० क्रियामध्येऽध्व
९२ वा क्लीबे । ९३ अकमेरुकस्य ।
Acharya Shri Kailassagarsuri Gyanmandir
धुना ।
१०२ साधुना । १०३ निपुणेन चार्चायाम् ।
९४ एष्यहणेनः । ९५ सप्तम्यधिकरणे । | १०८ ९६ नवा सुजयैः काले । १०९
९७ कुशलायुक्तेना
९८ स्वामीश्वराधिप
काले पञ्चमी च ।
तिदायादसाक्षि- १११ अधिकेन भूयस
प्रतिभूप्रसूतैः ।
स्ते ।
For Private and Personal Use Only