________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२०२
एकशब्दस्यासङ्ख्यावं कचित् ॥११॥ णौ यत्कृतं कार्य तत्सर्व स्थानिवद्भवति ।।९२॥ द्विर्बद्धं सुबद्धं भवति ।।९३॥ आत्मनेपदमनित्यम् ॥१४॥ किपि व्यञ्जनकार्यमनित्यम् ॥१५॥ स्थानिवद्भावपुंवद्भावैकशेषद्वन्द्वैकत्वदीर्घत्वा
न्यनित्यानि ॥९६॥ अनित्यो णिज्चुरादीनाम् ॥१७॥ णिलोपोऽप्यनित्यः ॥९८॥ णिच्सनियोगे एव चुरादीनामदन्तता ।।९९।। धातवोऽनेकार्थाः ॥१०॥ गत्यार्था ज्ञानार्थाः ॥१०॥ नाम्नां व्युत्पत्तिरव्यवस्थिता ॥१०२॥ उणादयो अव्युत्पन्नानि नामानि ॥१०३॥ शुद्धधातूनामकृत्रिम रूपम् ॥१०४॥ क्किबन्ता धातुखं नोज्झन्ति शब्दवं च प्रतिपद्यन्ते ॥ उभयस्थाननिष्पन्नोऽन्यतरव्यपदेशभाक् ॥१०६॥ अवयवे कृतं लिङ्गं समुदायमपि विशिनष्टि चेतं
समुदायं सोऽवयवो न व्यभिचरति ॥१०७॥
For Private and Personal Use Only