________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४ १०७ सन्महत्परमोत्त- दिना।
मोत्कृष्टं पूजायाम्।११६ मयूरव्यंसकेत्या१०८ वृन्दारकनागकु- दयः।
अरैः। ११७ चार्थे द्वन्द्वः १०९ कतरकतमौ जा- सहोक्तौ ।
तिप्रश्ने। ११८ समानामर्थेनैकः ११० किंक्षेपे।
शेषः। १११ पोटायुवतिस्तोक- ११९ स्यादावसंख्येयः।
कतिपयगृष्टिधेनु- १२० त्यदादिः । वशावेहबष्क- १२१ भ्रातृपुत्राः स्वस. यणीप्रवक्तृश्रो. दुहितृभिः । त्रियाध्यायकधूर्त-१२२ पिता मात्रा वा।
प्रशंसारूढर्जातिः।१२३ श्वशुरः श्वश्रूभ्यां ११२ चतुष्पाद्गर्भिण्या। वा। ११३ युवा खलतिपलि- १२४ वृद्धो यूना तन्मा.
तजरद्वलिनैः। त्रभेदे। ११४ कृत्यतुल्याख्यम- १२५ स्त्री पुंवच्च ।
. जात्या। १२६ पुरुषः स्त्रिया। ११५ कुमारः श्रमणा- १२७ ग्राम्याशिशुद्वि
For Private and Personal Use Only