________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
शफसङ्घ स्त्री । वतन्यामनुवादे ।
प्रायः। १३९ अक्लीबेऽध्वर्युक्रतो। १२८ क्लीबमन्येनैकं च १४० निकटपाठस्य । वा।
१४१ नित्यवरस्य । १२९ पुष्यार्थाने पुनः १४२ नदीदेशपुरां विवंसुः।
लिङ्गानाम् । १३० विरोधिनामद्रव्या-१४३ पात्र्यशूद्रस्य ।
णांनवा द्वन्द्वःस्वैः।१४४ गवाश्वादिः। १३१ अश्ववडवपूर्वाप- १४५ न दधिपयआदिः।
राधरोत्तराः। १४६ संख्याने। १३२ पशुव्यञ्जनानाम् । १४७ वान्तिके । १३३ तरुतृणधान्यमृग- १४८ प्रथमोक्तं प्राक् ।
पक्षिणां बहुत्वे । १४९ राजदन्तादिषु । १३४ सेनाङ्गक्षुद्रजन्तू. १५० विशेषणंसादिनाम्।
संख्यं बहुव्रीहौ। १३५ फलस्य जातो। १५१ क्ताः।। १३६ अप्राणिपश्वादेः। १५२ जातिकालसुखादे१३७ प्राणितूर्याङ्गाणाम्। नवा।। १३८ चरणस्य स्थेणोऽ- १५३ आहिताग्न्यादिषु।
For Private and Personal Use Only