________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१६
ऊर्मिम्यौ रत्यरत्नी अवीचि - लव्यण्याणिश्रेणयः श्रोण्यरण्यौ ।
पाष्णशल्यौ शाल्मलियष्टिमुष्टी, योनीमुन्यौ स्वातिगव्यूति बस्त्यः ||८४ ॥ मेथिमिशी मषीषुधी ऋष्टिः पाटलिजाटली अहिः । पृश्निस्तिध्यशनी मणिः सृणिमलिः केलिहलीमरीचयः ॥ ८५ । हन्वाखूः कर्कन्धुः सिन्धुर्मृत्युमन्ववद्वेर्वारुः । ऊरुः कन्दुः काकुः किष्कुर्बाहुर्गवेधू रा गौर्भाः || ८६ ॥ इति स्त्रीपुंसा धिकारः ।
पुंनपुंसकलिङ्गोऽब्ज:, शङ्ख पद्मोऽब्जसंख्ययोः । कंसोsपुंसि कुशो बर्हिर्बालो हीबेरकेशयोः ||८७|| द्वापर : संशये छेदे, पिप्पलो विष्टशेतरौ । अब्दो वर्षे दरस्त्रासे, कुकूलस्तुषपावके ॥ ८८ ॥
परीवादपर्यङ्कयोर्जन्यतल्पौ, तपोधर्मवत्सानि माघोष्णहृत्सु ।
वटस्तुल्यतागोलभक्ष्येषु वर्णः,
सितादिस्वराद्यो रणे संपरायः ||८९ || सैन्धवो लवणे भूत, प्रेते तमो विधुन्तुदे । स्वदायौ कस्वरे कृच्छ्रं ते शुक्रोऽग्निमासयोः॥ ९
For Private and Personal Use Only