________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२१७ कर्पूरस्वर्णयोश्चन्द्र, उडावृक्षं छदे दलः । धर्मः स्वभावे रुचको, भूषाभिन्मातुलुङ्गयोः ॥९१।। पाताले वाडवो वर्द्धः, सीसे आमलकः फले । पिटजङ्गलसत्त्वानि, पिटकामांसजन्तुषु ॥९२।। मधुपिण्डौ सुरातन्वोर्नाम शेवालमध्ययोः । एकाद्रात्रः समाहारे, तथा सूतककूलकौ ॥९३।।
वैनीतकभ्रमरको मरको वलीक
वल्मीकवल्कपुलकाः फरकव्यलीको । किअल्ककल्कमणिकस्तबका वितङ्क
वर्चस्कचूचुकतडाकतटाकतङ्काः ।।९४॥ बालकः फलकमालकालक,
मूलकस्तिलकपङ्कपातकाः । कोरकः करककन्दुकान्दुका
ऽनीकनिष्कचषका विशेषकः ॥१५॥ शाटककण्टकटङ्कविटङ्का, मञ्चकमेचकनाकपिनाकाः । पुस्तकमस्तकमुस्तकशाका, वर्णकमोदकमूषिकमुष्काः ॥१६॥
चण्डातकश्चरकरोचककञ्चुकानि,
मस्तिष्कयावककरण्डकतण्डकानि । आतङ्कशूकसरकाः कटकः सशुल्कः, पिण्याकझर्झरकहंसकशङ्खपुङ्खाः ॥९७॥
For Private and Personal Use Only