________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
२२४
वचनं तु खलतिकादिर्बह्वाऽत्येति पूर्वपदभूता । स्त्रीपुनपुंसकानां सह वचने स्यात् परं लिङ्गम् ॥१३६॥ नन्ता संख्या डतिर्युष्मदस्मञ्च स्युरलिङ्गकाः । पदं वाक्यमव्ययं चेत्यसंख्यं च तद्बहुलम् ॥१३७॥ निःशेषनामलिङ्गानुशासनान्यमिसमीक्ष्य संक्षेपात् । आचार्यहेमचन्द्रः समभदनुशासनानि लिङ्गानाम् ॥१३८॥
इति कलिकालसर्वज्ञाचार्यश्रीहेमचन्द्रविरचितं
लिङ्गानुशासनं समाप्तम् ॥
For Private and Personal Use Only