________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१९ भूङप्राप्तौ णिङ् । ३१ कष्टकक्षकृच्छसत्र. २० प्रयोक्तृव्यापारे गहनाय पापे णिम्।
क्रमणे। २१ तुमर्हादिच्छायां ३२ रोमन्थाव्या.
सन्नतत्सनः। प्यादुच्चर्वणे। २२ द्वितीयायाः काम्यः ३३ फेनोमबाष्पधू२३ अमाव्ययात्क्यन् मादुद्वमने । __च ।
३४ सुखादेरनुभवे । २४ आधाराचोपमा- ३५ शब्दादेः कृतौ वा।
नादाचारे । ३६ तपसः क्यन् । २५ कर्तुः क्विए गल्भ- ३७ नमोवरिवश्चित्र
क्लीबहोडात्तु ङित्। ङोऽर्चासेवाश्चर्ये । २६ क्या । ३८ अङ्गानिरसने णिङ्। २७ सो वा लुक्च।। ३९ पुच्छादुत्परिव्य२८ ओजोऽप्सरसः। सने। २९ च्च्यर्थे भृशादेः ४०भाण्डात्समाचितौ। स्तोः ।
४१ चीवरात्परिधा. ३० डाच लोहितादि- नार्जने।
भ्यः षित् । ४२ णिज्बहुलं नानः
For Private and Personal Use Only