________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
१८९
९० भर्त्सने पर्यायेण। सन्धेयसन्ध्यक्ष ९१ त्यादेः साकाङ्क्ष- रस्यादिदुत्परः।
स्याङ्गेन। १०३ तयो स्वरे ९२ क्षियाशी प्रेषे। संहितायाम् । ९३ चितीवार्थे । १०४ पञ्चम्या निर्दिष्टे ९४ प्रतिश्रवणनिगृ- परस्य।
ह्यानुयोगे। १०५ सप्तम्या पूर्वस्य । ९५ विचारे पूर्वस्य। १०६ षष्ट्याऽन्त्यस्य । ९६ ओमः प्रारम्भे। १०७ अनेकवर्णः सर्वस्य। ९७ हे प्रश्नाख्याने। १०८ प्रत्ययस्य । ९८ प्रश्ने च प्रतिपदम्। १०९ स्थानीवावर्णविधौ। ९९ दूरादामन्यस्य ११० स्वरस्य परे ___ गुरुवैकोऽनन्त्यो- प्राग्विधौ ।
ऽपिलनृत् । १११ न सन्धिङीयक्कि१०० हेहैष्वेषामेव।। द्विदीर्घासद्विधा१०१ अस्त्रीशूद्रे प्रत्य- वस्क्लु कि ।
भिवादे भोगोत्र- ११२ लुप्यवृल्लेनत् ।
नाम्नो वा। ११३ विशेषणमन्तः। १०२ प्रभार्चाविचारेच ११४ सप्तम्या आदिः।
For Private and Personal Use Only