________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
७६
१२४ बहुविध्वरुस्तिला- १३४ शमो नान्यः ।
| १३५ पार्श्वादिभ्यः शीङः ।
तपाऽजहाकः ।
|
१३६ उर्ध्वादिभ्यः कर्तुः ।
१२६ असूर्योग्राद् दृशः ।
तुदः I
१२५ ललाटवातशर्द्धा
Acharya Shri Kailassagarsuri Gyanmandir
१३७ आधारात् ।
१२७ इरम्मदः । १२८ नग्नपलितप्रिया- १३८ चरेष्टः ।
न्धस्थूलसुभगा- १३९ भिक्षासेनादा
व्यतदन्ताच्व्य
र्थेऽच्वेर्भुवः खि sugrat |
यात् । १४० पुरोऽग्रतोऽग्रे सः । १४१ पूर्वात् कर्तुः ।
१२९ कृगः खनट् करणे । १४२ स्थापास्नात्रः कः ।
१३० भावे चाशिताद्
१४३ शोकापनुदतुन्द. परिमृजस्तम्बेरमकर्णेजपंप्रिया
भुवः खः ।
१३१ नाम्नो गमः खड़ौ
च विहायसस्तु विहः । १३२ सुगदुर्गमाधारे । १४५ दुहेघः । १३३ निर्गी देशे । | १४६ भजो विणू |
लस हस्तिसूचके । १४४ मूलविभुजादयः ।
For Private and Personal Use Only