________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
गौणं कर्मदुहादीनां प्रत्ययो वक्ति कर्मजः । गौः पयो दुह्यतेऽनेन शिष्योऽथं गुरुणोच्यते ॥१५॥ बीजकालेषु सम्बद्धा यथा लाक्षा रसादयः । वर्णादिपरिणामेन फलानामुपकुर्वते ॥१६॥ बुद्धिस्थादपि सम्बद्धात्तथा धातूपसर्गयोः । अभ्यन्तरि कृतो भेदः पदकाले प्रकाश्यते ॥१७॥ निपाताश्चोपसर्गाश्च धातवश्चेत्यमी त्रयः। अनेकार्थाः स्मृताः सर्वे पाठस्तेषां निदर्शनम् ॥१८॥ प्रपरापसमन्ववनिर्दुभि, wधिसुदतिनिप्रतिपर्यपयः। उपआङिति विंशतिरेषसखे उपसर्गगणःकथितःकविभिः
इति संग्रहश्लोकाः॥
For Private and Personal Use Only