Book Title: Visheshavashyak Bhashya Part 05
Author(s): Jinbhadragani Kshamashraman, Chaturvijay
Publisher: Harakchand Bhurabhai Shah
View full book text ________________
बृहद्वत्तिः ।
विशेषा०
८१२॥
गतार्था ॥ १९५८॥ अथ प्रेरकः प्राहजीवो विण्णाणमओ तं चाणिचं ति तो न परलोगो। अह विण्णाणादण्णो तो अणभिण्णो जहागासं ॥१९५९॥ इत्तो च्चिय न स कत्ता भोत्ता य अओ विनत्थि परलोगो। जं च न संसारी सो अण्णाणा-ऽमुत्तिओ खं व ॥१९६०॥
व्याख्या-जीवो विज्ञानमयस्तावद् युष्माभिरिष्यते विज्ञानादभिन्न इत्यर्थः । तच्च विज्ञानमनित्यं विनश्वरम् , अतस्तदभिन्नस्य जीवस्यापि विनश्वरत्वाद् न भवान्तरगमनलक्षणः परलोकः । अथ विज्ञानादन्यो जीवस्ततोऽनित्ये विज्ञाने जीवाद् भिन्ने सति स्वयं नित्योऽसाविति न परलोकाभावः। यद्येवम् , तर्हि अनभिज्ञो जीवः, विज्ञानादन्यत्वात् , आकाशवत् , काष्ठादिवद् वा । अत एव च नित्यत्वादेवासी जीवो न कर्ता, नापि भोक्ता । नित्यस्य कर्तृत्वाद्यभ्युपगमे हि सर्वदैव तद्भावप्रसङ्गः, तस्य सदैवैकरूपत्वात् । कर्तृत्वाभावे च न परलोकः, अकृतस्य तस्याभ्युपगमे सिद्धानामपि तत्मसङ्गात् । भोक्तृत्वाभावेऽपि न परलोकः, अभोक्तुः पर लोकहेतुभूतकर्मभोगायोगात् । इतोऽपि च न परलोकः । कुतः ? इत्याह- 'जं चेत्यादि' यस्माच नासौ संसारी, नास्य ज्ञानाद् भिन्नस्य जीवस्य भवाद् भवान्तरगमनलक्षणं संसरणमस्तीत्यर्थः । कुतः! इत्याह- स्वयमज्ञानत्वात् , काष्ठखण्डवत् । तथा, अमूर्तत्वात् , आकाशवदिति ॥ १९५९ ॥ १९६० ॥
अनोत्तरमाह-- __ मैन्नसि विणासि चेओ उप्पत्तिमदादिओ जहा कुंभो। नणु एवं चिय साहणमविणासित्ते विसे सोम्म!॥१९६१॥
ननु 'जीवो विण्णाणमओ तं चाणिचं' इति ब्रुवाणो नूनं त्वमेवं मन्यसे- विनाशि विनश्वरं चेतश्चेतना चैतन्यं विज्ञानमिति यावत् । उत्पत्तिमत्त्वादिति हेतुः। यथा कुम्भ इति दृष्टान्तः । आदिशब्दात् 'पर्यायत्वात्' इत्यादिकोऽपि हेतुर्वक्तव्यः । यो हि पर्यायः स सर्वोऽप्यनित्यः, यथा स्तम्भादीनां नव-पुराणादिपर्यायः। ततश्चानित्याच्चैतन्यादभिन्नत्वे जीवस्याप्यनित्यत्वात् परलोकाभाव इति तवाभिप्रायः। न चायं युक्तः, यतो हन्त ! नैकान्तेन विज्ञानमनित्यम् , यतोऽविनाशित्वेऽपि 'से' तस्य विज्ञानस्यैतदेव सौम्य ! त्वदुक्तं साधनं प्रमाण
१जीवो विज्ञानमयस्तच्चानित्यमिति ततो न परलोकः । अथ विज्ञानादन्यस्ततोऽनभिज्ञो यथाऽऽकाशम् ।। १९५९ ॥
इत एव न स कर्ता भोक्ता चातोऽपि नास्ति परलोकः । यच्च न संसारी सोऽज्ञाना-ऽमूर्तितः खमिव ॥१९६०॥ २ घ. छ. 'त इत्यत आहे'। ३ मन्यसे विनाशि चेत उत्पत्तिमदादितो यथा कुम्भः । नन्वेतदेव साधनमविनाशित्वेऽपि तस्य सौम्य ! ॥१९६१॥४ गाथा १९५९ ।
॥८१
Loading... Page Navigation 1 ... 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 ... 202