Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
अथ एकोनांत्रशं सम्यक्त्वपराक्रमाख्यमध्ययनम् ।
एकोनत्रिंश सम्यक्त्वपराक्रमाख्यमध्ययनम्।
श्रीउत्तराध्ययनसूत्रे श्रीनेमिच
न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३२४॥
सम्यक्त्व
पराक्रमा
ध्ययनस्य फलम् ।
अनन्तराऽध्ययने मोक्षमार्गगतिरुक्ता, सा च वीतरागत्वपूर्विकेति यथा तद्भवति तथाऽधुनाऽभिधीयत इति सम्बद्धस्यैकोनत्रिंशाध्ययनस्य सम्यक्त्वपराक्रमाख्यस्याऽऽदिसूत्रम्
सुयं मे आउसं! तेणं भगवया एवमक्खायं-इह खलु सम्मत्तपरक्कमे नामज्झयणे समणेणं भगवया महावीरेणं कासवेणं पवेइए, जं सम्मं सद्दहइत्ता पत्तियाइत्ता रोयइत्ता फासइत्ता पालइत्ता तीरइत्ता किदृइत्ता सोहइत्ता आराहइत्ता आणाए अणुपालइत्ता बहवे जीवा सिझंति बुज्झंति मुचंति परिनिघायंति सचदुक्खाणमंतं करेंति ॥१॥ व्याख्या-श्रुतं 'मे' मया 'आयुष्मन् !' इति शिष्यामश्रणम् , एतच्च सुधर्मस्वामी जम्बूस्वामिनमाह । 'तेने'ति यः सर्वजगत्प्रतीतः, 'भगवता' प्रक्रमात् महावीरेण 'एवमिति वक्ष्यमाणप्रकारेणाऽऽख्यातम् । तमेव प्रकारमाह-'इह' अस्मिन् प्रवचने 'खलु' निश्चितं सम्यक्त्वे सति पराक्रमः-उत्तरोत्तरगुणप्रतिपत्त्या कर्मारिजयसामथ्येलक्षणोऽर्थात् जीवस्य वयेतेऽस्मिन्निति सम्यक्त्वपराक्रम नामाध्ययनमस्तीति गम्यते, तच्च केन प्रणीतम् ? इत्याह-श्रमणेन भगवता महावीरण काश्यपेन प्रवेदितम् , स्वतः प्रविदितमेव भगवता ममेदमाख्यातं इत्युक्तं भवति । अस्यैव फलमाह-'यदिति प्रस्तुताऽध्ययनं सम्यक् 'श्रद्धाय' शब्दार्थोभयरूपं सामान्येन प्रतिपद्य 'प्रतीत्य विशेषत इत्थमेवेति निश्चित्य 'रोचयित्वा' तध्ययनादिविषयमभिलाषमात्मन उत्पाद्य, स्पृष्ट्वा' योगत्रिकेण, तत्र मनसा सूत्रार्थयोश्चिन्तनेन, वचसा वाचनादिना, कायेन भङ्गकरचनादिना, 'पालयित्वा' परावर्तनादिनाऽमिरक्ष्य 'तीरयित्वा' अध्ययनादिना परिसमाप्य 'कीर्तयित्वा' गुरोविनय
॥३२४॥

Page Navigation
1 ... 659 660 661 662 663 664 665 666 667 668 669 670 671 672 673 674 675 676 677 678 679 680 681 682 683 684 685 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798