Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
*CXCXCXCXCXCXCXCXCXCXX
मार्गः ।
तहेव भत्तपाणेसु, पयणे पयावणेसु य । पाणभूयदयट्ठाए, न पए न पयावए ॥ १० ॥ अनगारस्य जलधन्ननिस्सिया जीवा, पुढवीकट्ठनिस्सिया । हम्मंति भत्तपाणेसु, तम्हा भिक्खू न पयावए ॥११॥ विसप्पे सबओधारे, बहुपाणविणासणे । नत्थि जोइसमे सत्थे, तम्हा जोई न दीवए । १२ ॥ हिरन्नं जायरूवं च, मणसा वि न पत्थए । समलिङ्कुकंचणे भिक्खू, विरए कयविक्कए ॥ १३ ॥ किणतो कइओ होइ, विक्किणंतो अ वाणिओ । कयविक्कयम्मि वतो, भिक्खू हवइ तारिसी ॥ १४ ॥ भिक्खियां न केयवं, भिक्खुणा भिक्खवित्तिणा । कयविक्कए महादोसो, भिक्खावित्ती सुहावहा ॥ समुयाणं उंछमेसेज्जा, जहासुत्तमर्णिदियं । लाभालाभम्मि संतुट्टे, पिंडवायं चरे मुणी ॥ १६ ॥ अलोलो न रसे गिद्धो, जिग्भादंतो अमुच्छिओ। न रसट्ठाए भुंजिज्जा, जवणट्ठाए महामुणी ॥ १७॥ अञ्चणं रयणं चेव, वंदणं पूयणं तहा । इड्डीसक्कारसम्माणं, मणसा वि न पत्थए ॥ १८ ॥ सुक्कं झाणं झियाइजा, अणियाणे अकिंचणे । वोसट्टकाए विहरिज्जा, जाव कालस्स पज्जओ ॥१९॥ णिजूहिऊण आहारं, कालधम्मे उवट्टिए । चइऊण माणुसं बुंदिं, पहू दुक्खा विमुच्चई ॥ २० ॥ निम्ममो निरहंकारो, वीयराओ अणासवो । संपत्तो केवलं नाणं, सासयं परिनिबुडे ॥२१॥ त्ति बेमि ॥
व्याख्या - गृहवासं परित्यज्य प्रव्रज्यामाश्रितो मुनिः 'इमान्' प्रतिप्राणिप्रतीततया प्रत्यक्षान् 'सङ्गान् पुत्रकलत्रादीन् 'विजानीयात्' भवहेतवोऽमीति विशेषेणाऽवबुध्येत ज्ञानस्य च विरतिफलत्वात् प्रत्याचक्षीतेत्युक्तं भवति । सङ्गशब्दव्युत्पत्तिमाह — यैः 'सज्यन्ते' प्रतिबध्यन्ते मानवाः उपलक्षणत्वादन्येऽपि जन्तवः ॥ 'तथे 'ति समुच्चये, 'एवे 'ति पूरणे, हिंसामलीकं चौर्यमब्रह्मसेवनम्, इच्छारूपः कामः इच्छाकामस्तं चाऽप्राप्तवस्तुकाङ्क्षारूपं 'लोभं च' लब्धवस्तुविषयगृद्ध्या
XCXBXCXXXXXXXXX

Page Navigation
1 ... 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798