Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
संसारिजीववक्तव्यता।
| 'ऊषः' क्षारमृत्तिका, 'वज्रं च' हीरकः ।। 'सासकः' धातुविशेषः, 'अञ्जनं समीरकं, 'प्रवालं' विद्रुमः, 'अभ्रपटलं' प्रतीतम् , 'अभ्रवालुका' अभ्रपटलमिश्रा वालुका, 'बादरकाये' बादरपृथिवीकायेऽमी भेदा इति शेषः, “मणि विहाण" चि चस्य गम्यमानत्वाद् 'मणिविधानानि च' मणिभेदाः॥ कानि पुनस्तानि ? इत्याह-"गोमेजए"त्यादि, इह च पृथिव्यादयश्चतुर्दश हरितालादयोऽष्टौ गोमेद्यकादयश्च कचित् कस्यचित् कथञ्चिदन्तर्भावाच्चतुर्दशेति, अमी मीलिताः षट्त्रिंशद्भवन्तीति सूत्रसप्तकार्थः ॥ ७०-७१-७२-७३-७४-७५-७६ ॥ प्रकृतोपसंहारपूर्वकं सूक्ष्मपृथिवीकायानाहएए खरपुढवीए, भेया छत्तीसमाहिया । एगविहमणाणत्ता, सुहमा तत्थ वियाहिया ॥७७॥ । व्याख्या-स्पष्टम् । नवरम्-“एगविह" ति आर्षत्वाद् एकविधाः, किमित्येवंविधाः १ यतः 'अनानात्वाः' |अभेदाः 'तत्रे'ति पृथिवीजीवेषु ।। ७७ ॥ पृथिवीकायानेव क्षेत्रत आहसुहुमा य सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, तेसिं बुच्छं चउविहं ॥७८॥ __व्याख्या-स्पष्टम् ॥ ७८ ।। अधुना कालत आह-- संतई पप्पऽणाईया, अपजवसिया वि य । ठिई पडुच्च साईया, सपज्जवसिया वि य ॥ ७९ ॥ बावीससहस्साई, वासाणुकोसिया भवे । आउठिई पुढवीणं, अंतोमुहत्तं जहन्निया ॥८॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । कायठिई पुढवीणं, तं कायं तु अमुंचओ ॥८१॥ __ व्याख्या-स्पष्टम् । नवरम्-'स्थिति' भवस्थिति-कायस्थितिरूपाम् ॥ "तं कायं तु अमुचउ' त्ति 'तं' पृथिवीरूपं कायममुञ्चतामेव ॥ ७९-८०-८१ ॥ कालान्तर्गतमेवान्तरमाहअणंतकालमुक्कोसं, अंतोमुहत्तं जहन्नगं । विजढम्मि सए काए, पुढवीजीवाण अंतरं॥८२॥

Page Navigation
1 ... 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798