Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 776
________________ संसारिजीववक्तव्यता। वलया पच्चया कुहुणा, जलरुहा ओसही तहा । हरियकाया य बोद्धवा, पत्तेया इति आहिया ॥९॥ साहारणसरीरा उ, गहा ते पकित्तिया। आलूए मूलए चेव, सिंगबेरे तहेव य ॥१६॥ हिरिली सिरिली सिस्सिरिली, जावई केतकंदली। पलंडु-लसणकंदे य, कंदली य कुहवए॥९७॥ लोहिणीहू य थीहू य, कुहगा य तहेव य । कंदे य वजकंदे य, कंदे सूरणए तहा ॥९८॥ अस्सकन्नी य बोद्धवा, सीहकन्नी तहेव य । मुसुंढी य हलिद्दा य, णेगहा एवमायओ ॥ ९९॥ एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया । सुहुमा सबलोगम्मि, लोगदेसे य बायरा॥१०॥ संतई पप्पणाईया, अपज्जवसिया वि य । ठिइं पडच साईया, सपजवसिया वि य ॥ १०१॥ X दस चेव सहस्साइं, वासाणुकोसिया भवे । वणस्सईण आउं तु, अंतोमुहुत्तं जहन्नगं ॥ १०२॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । कायठिई पणगाणं, तं कायं तु अमुंचओ ॥ १०३ ॥ असंखकालमुक्कोसं, अंतोमुहत्तं जहन्नयं । विजढम्मि सए काए, पणगजीवाण अंतरं ॥ १०४॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणादेसओ वा वि, विहाणाइं सहस्ससो॥१०५॥ व्याख्या-स्पष्टान्येव । नवरम्-'वृक्षाः' चूतादयः, 'गुच्छाः' वृन्ताकीप्रभृतयः, 'गुल्माः' नवमालिकादयः, 'लताः' चम्पकलतादयः, 'वल्यः' त्रपुष्यादयः, 'तृणानि' जुञ्जकार्जुनादीनि, “वलय" त्ति 'लतावलयानि' नालिकेरी-कदल्यादीनि, तेषां च शाखान्तराभावेन लतारूपता त्वचो वलयाकारत्वेन च वलयता, 'पर्वगाः' इक्ष्वादयः, 'कुहुणाः' भूमिस्फोटकादयः, 'जलरुहाः' पद्मादयः, 'ओषधयः' शाल्यादयः, 'तथेति समुच्चये, हरितान्येव काया येषां ते 'हरि|तकायाः, तण्डुलेयकादयः, चशब्दः स्वगतानेकभेदसंसूचकः ॥ आलुकादयः प्रायः कन्दविशेषाः ॥ 'पनकानां' पनको

Loading...

Page Navigation
1 ... 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798