Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
संसारिजीववक्तव्यता।
व्याख्या-स्पष्टानि । नवरम्-'अङ्गारः' भास्वररूपः, 'मुर्मुरः' भस्ममिश्राग्निकणरूपः, 'अग्निः' उक्तभेदातिरिक्तः, al'अर्चिः' मूलप्रतिबद्धा, 'ज्वाला' छिन्नमूला ॥ १०८-१०९-११०-१११-११२-११३-११४-११५-११६ ॥ वायु
सूत्रनवकम्दुविहा वाउजीवा य, सुहमा बायरा तहा । पज्जत्तमपजत्ता, एवमेते दुहा पुणो ॥ ११७॥ बायरा जे उ पज्जत्ता, पंचहा ते पकित्तिया। उकलिया-मंडलिया-घण-गुंजा-सुद्धवाया य॥११८॥ संवगवाए य, णेगहा एवमायओ । एगविहमणाणत्ता, सुहुमा तत्थ वियाहिया ॥ ११९॥ सुहुमा सबलोगम्मि, लोगदेसे य बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउविहं॥१२०॥ |संतई पप्पणादीया, अपज्जवसिया वि य । ठिइं पडुच्च सादीया, सपज्जवसिया वि य ॥ १२१ ॥ | तिन्नेव सहस्साइं, वासाणुकोसिया भवे । आउठिई वाऊणं, अंतोमुहत्तं जहन्नयं ॥ १२२॥ असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । कायठिई वाऊणं, तं कायं तु अमुंचओ॥१२३ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं । विजढम्मि सए काए, वाउजीवाण अंतरं ॥ १२४ ॥ एएसिं वन्नओ चेव, गंधओ रसफासओ । संठाणादेसओ वा वि, विहाणाई सहस्ससो॥ १२५॥ _व्याख्या-सुगमम् । नवरम्-'पञ्चधे'त्युपलक्षणम्, अत्रैवास्य अनेकधेत्यभिधानात्, उत्कलिकावाता:-ये स्थित्वा स्थित्वा वान्ति, मण्डलिकावाताः-बातोलीरूपाः, घनवाताः-रत्नप्रभाद्याधाराः, गुञ्जावाता:-ये गुञ्जन्तो वान्ति, शुद्धवाताः-यथोक्तविशेषविकला मन्दानिलादयः। 'संवर्तकवाताश्च' ये बहिःस्थितमपि तृणादि विवक्षितक्षेत्रान्तः क्षिपन्ति ॥ ११७-११८-११९-१२०-१२१-१२२-१२३-१२४-१२५ ।। उदारत्रसाभिधित्सयाऽऽह

Page Navigation
1 ... 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798