Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम्।
*
संसारिजीववक्तव्यता।
श्रीउत्तरा
पलक्षितानां सामान्यवनस्पतीनाम् ॥ ९२-९३-९४-९५-९६-९७-९८-९९-१००-१०१-१०२-१०३-१०४-१०५॥ ध्ययनसूत्रे प्रकृतमुपसंहरन्नुत्तरग्रन्थं सम्बन्धयितुमाहश्रीनेमिच-1 इच्चेए थावरा तिविहा, समासेण वियाहिया । इत्तो उ तसे तिविहे, वुच्छामि अणुपुवसो॥१०६॥
न्द्रीया __ व्याख्या-स्पष्टम् ॥ १०६॥ सुखबोधा- तेऊ वाऊ य बोद्धवा, ओराला य तसा तहा । इच्चेए तसा तिविहा, तेसि भेए सुणेह मे ॥१०७॥ ख्या लघु- __व्याख्या स्पष्टम् । नवरम्--'इत्येते' अनन्तरोक्ताः, त्रस्यन्ति-चलन्तीति त्रसाः तत्र तेजोवाय्वोर्गतित उदाराणां च वृत्तिः । द्वीन्द्रियादीनां लब्धितः त्रसत्वम् ॥ १०७ ॥ तत्र तेजोजीवानाह
दुविहा तेउजीवा उ, सुहुमा बायरा तहा । पज्जत्तमपज्जत्ता, एवमेए दुहा पुणो ॥१०८॥ बायरा जे उ पजत्ता, णेगहा ते वियाहिया । इंगाले मुम्मुरे अगणी, अचिं जाला तहेव य॥१०९॥ उक्का विजू य बोधवा, णेगहा एवमायओ। एगविहमणाणत्ता, सुहमा ते वियाहिया ॥ ११०॥ मुहुमा सबलोगम्मि, एगदेसम्मि बायरा । इत्तो कालविभागं तु, तेसिं वुच्छं चउविहं ॥१११॥ संतई पप्पऽणाईया, अपजवसिया वि य । ठिई पड्डुच्च सादीया, सपजवसिया वि य ॥११२॥ तिन्नेव अहोरत्ता, उक्कोसेण वियाहिया। आउठिई तेऊणं, अंतोमुहत्तं जहन्नयं ॥ ११३ ।। असंखकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । कायठिई तेऊणं, तं कायं तु अमुंचओ ॥ ११४ ॥ अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नयं । विजढम्मि सए काए, तेउजीवाण अंतरं ॥११५॥ एएसिं वन्नओ चेव, गंधओ रसफासओ। संठाणादेसओ वा वि, विहाणाई सहस्ससो॥११६॥
॥३८२॥

Page Navigation
1 ... 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798