Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
चर्मचटकाः, 'रोमपक्षिणः' हंसादयः, 'समुद्पक्षिणः' समुद्काकारपक्षवन्तः ते च मानुषोत्तराद् बहिर्भवन्ति, 'वितत-| संसारिजीवपक्षिणः' ये सर्वदा विस्तारिताभ्यां पक्षाभ्यामासते ॥ १७०-१७१-१७२-१७३-१७४-१७५-१७६-१७७-१७८-१७९- वक्तव्यता। १८०-१८१-१८२-१८३-१८४-१८५-१८६-१८७-१८८-१८९-१९०-१९१-१९२-१९३-१९४ ॥ मनुष्यानाहमणुया दुविहभेया उ,ते मे कित्तयओ सुण। सम्मुच्छिमा य मणुया, गन्भवतिया तहा ॥१९५॥ गन्भवतिया जे उ, तिविहा ते वियाहिया । अकम्म-कम्मभूमा य, अंतरद्दीवया तहा ॥१९६॥ पण्णरस-तीसइविहा, भेया अट्टवीसई । संखा उ कमसो तेसिं, इति एसा वियाहिया ॥१९७॥ * सम्मुच्छिमाण एसेव, भेओ होइ आहिओ। लोगस्स एगदेसम्मि, ते सत्वे वियाहिया ॥१९८॥ |संतई पप्पऽणाईया, अपज्जवसिया वि य । ठिई पडुच्च साईया, सपजवसिया वि य ॥१९९॥ पलिओवमाइं तिन्नि उ, उक्कोसेण वियाहिया । आउठिई मणुयाणं, अंतोमुहुत्तं जहन्निया॥२०॥ पलिओवमाइं तिन्नि उ, उक्कोसेण वियाहिया । पुवकोडिपुहुत्तेणं, अंतोमुहुत्तं जहन्निया ॥२०१॥ कायठिई मणुयाणं, अंतरं तेसिमं भवे । अणंतकालमुक्कोसं, अंतोमुहुत्तं जहन्नगं ॥२०२॥ एएसिं वण्णओ चेव, गंधओ रसफासओ। संठाणभेदओ वा वि, विहाणाई सहस्ससो॥२०३॥ ___ ब्याख्या स्पष्टम् । नवरम्-"अकम्म-कम्मभूमा य” त्ति भूमशब्दस्य प्रत्येकममिसम्बन्धाद् अकर्मभूमाः कर्म-IX भूमाश्च, इह च क्रमत इत्युक्तावपि पश्चान्निर्दिष्टानामपि कर्मभूमानां मुक्तिसाधकत्वेन प्राधान्यतः प्रथमं भेदाभिधानम् , पठन्ति च-"तीसइपन्नरसविह" त्ति । "अंतरदीवय" त्ति भेदा अष्टाविंशतिरन्तरद्वीपजानामिति विभक्तिविपरिणामेन सम्बन्धनीयम्, अष्टाविंशतिसङ्ख्यात्वं चैषामेतत्सङ्ख्यात्वादन्वरद्वीपानां, ते हि हिमवतः पूर्वापरप्रान्तविदिप्रसृतकोटिषु

Page Navigation
1 ... 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798