Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
संसारिजीवका वक्तव्यवा।
दृश्यत इत्युभयथाऽपि करणमनुमतं मन्यामहे । द्वितीये वर्षचतुष्के "विचित्तं तु" विचित्रमेव चतुर्थषष्ठाऽष्टमादिरूपं तपश्चरेत् , अत्र च पारणके सम्प्रदायः-"उगमविसुद्धं सवं कप्पणिजं पारेइ" त्ति ॥ एकेन-चतुर्थलक्षणेन तपसा अनन्तरं-व्यवधानं यस्मिन् तदेकान्तरं 'आयामम्' आचाम्लं कृत्वा संवत्सरौ द्वौ, ततः संवत्सरार्द्ध 'तुः पूरणे 'न' नैव 'अतिविकृष्टम्' अष्टमादि तपश्चरेत्॥ ततः संवत्सराद्धं 'तुः' पुनरर्थे "विगिढंतु" विकृष्टमेव तपश्चरेत् , अत्रैव विशेषमाह"परिमियं चेव" त्ति 'चः' पूरणे, 'परिमितमेव' स्वल्पमेव, द्वादशे हि वर्षे निरन्तरम् आयामम् इह तु चतुर्थादिपारणके एव इत्येवमुक्तम् , 'तस्मिन्' द्विधा विभक्ते संवत्सरे कुर्यात् ।। कोट्या-अग्रे सहिते-मिलिते यस्मिन् तत्कोटीसहितम्। आयामं कृत्वा 'संवत्सरे' प्रक्रमाद् द्वादशे मुनिः “मास" त्ति सूत्रत्वान्मासं भूतो मासिकस्तेन एवमर्द्धमासिकेन "आहारेण" त्ति उपलक्षणत्वाद् आहारत्यागेन 'तपः' इति प्रस्तावाद् भक्तपरिज्ञादिकमनशनं चरेत् ॥ निशीथचूर्णिसम्प्रदायश्चाऽत्र-ऐत्थ बारसस्स वासस्स पच्छिमा जे चत्तारि मासा तेसु तेल्लगंडूसं निसटुं धरेउ खेल्लमल्लए निहुभइ, मा अइरुक्खत्तणओ मुहर्जतविसंवाओ भविस्सइ त्ति, तस्स य विसंवाए नो सम्मं नमोकारमाराहेई" इति सूत्रपश्चकार्थः ॥ २५१-२५२-२५३-२५४-२५५॥ इत्थं प्रतिपन्नाऽनशनस्याऽप्यशुभभावनानां मिथ्यादर्शनानुरागादीनां चानर्थहेतुतां तद्विपर्ययाणां चार्थहेतुतामाहकंदप्पमाभिओगं,किलिसियं मोहमासुरत्तं च। एआओ दुग्गईओ,मरणम्मि विराहिया हुंति॥२५॥ मिच्छादसणरत्ता, सणियाणा हु हिंसगा । इय जे मरंति जीवा, तेर्सि पुण दुल्लहा बोही ॥२५७॥
"उद्गमविशुद्ध सर्व कल्पनीयं पारयति" इति । २ "अत्र द्वादशस्य वर्षस्य पश्चिमा ये चत्वारो मासास्तेषु तैलगण्ड्र्ष निसृष्टं प्रत्वा श्लेष्ममलके निक्षिपति, माऽतिरूक्षत्वात् मुखयत्र विसंवादो भूदिति, तस्य च विसंवादे न सम्यग् नमस्कारमाराधयति"।

Page Navigation
1 ... 788 789 790 791 792 793 794 795 796 797 798