Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 793
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिचन्द्रीया सुखबोधा ख्या लघुवृत्तिः । ॥ ३९० ॥ निष्ठुरवक्रोक्त्यादिरूपाः, कन्दर्पकथा - कामस्य कथा, कौकुच्यं द्विधा - कायेन वाचा, तथा च "भूनयणवयणदसणच्छएहिं | करचरणकण्णमाईहिं । तं तं करेइ जह जह, हसइ परो अत्तणा अहसं ॥ १ ॥ वायाए कोक्कुइओ, तं जंपइ जेण | हस्सए अन्नो । नाणाविहजीवरुए, कुबइ मुहतूरए चैव ॥ २ ॥ " " तह" ति येन प्रकारेण परस्य विस्मय उपजायते तथा यच्छीलं च - फलनिरपेक्षा वृत्तिः स्वभावश्च - पर विस्मयोत्पादनाभिसन्धिनैव तत्तन्मुखविकारादिकं स्वरूपं हसनं |च - अट्टाट्टहासादि विकथाश्च - परविस्मापक विविधोल्लापरूपाः शीलस्वभावहासविकथास्ताभिर्विस्मापयन् परं "कंदप्पं" ति | कन्दर्पयोगात्कन्दर्पाः ते च प्रस्तावाद् देवास्तेषामियं कान्दर्पी तां 'भावनां' तद्भावाऽभ्यासरूपां करोति ॥ "मंतायोगं” ति | सूत्रत्वात् मन्त्राश्च योगाश्च - तथाविधद्रव्यसंयोगा मन्त्रयोगं तत् कृत्वा भूत्या - उपलक्षणत्वात् मृदा सूत्रेण च कर्म-रक्षार्थं क्रिया भूतिकर्म, चशब्दात् कौतुकादि च “जे पउंजंति” त्ति प्राकृतत्वाद् यः प्रयुङ्क्ते 'सातरसर्द्धिहेतो:' साताद्यर्थमिति भावः, अनेन पुष्टालम्बने निःस्पृहस्यैतत्कुर्वतः प्रत्युत गुण इति ज्ञापयति, स आभियोगीं भावनां करोति ॥ नाणे" त्यादि | प्रकटम् । नवरम् - ज्ञानस्याऽवर्णवादी, यथा – “काया वयाय ते श्चिय, ते चेव पमायमप्पमाया य । मोक्खाहिगारियाणं, जोइसजोणीहिं किं कज्जं १ ॥ १ ॥" धर्माचार्यस्य – “जैच्चाईहिं अवन्नं, विहसइ वट्टइ न यावि उववाए । अहिओ छिद्दप्पेही, पगासवाई अणणुकूलो ॥ १ ॥ साधूनां च - " अविसहणाऽतुरियगई, अणाणुवत्ती इमे गुरूणं पि । १ “भ्रूनयनवदनदशनच्छदैः करचरणकर्णादिभिः । तत्तत्करोति यथा यथा हसति पर आत्मनाऽहसन् ॥१॥ वाचा कौत्कुचिकस्तजल्पति येन हसत्यभ्यः । नानाविधजीवरुतान् करोति मुखर्याणि वा ॥ २॥” २ " कायाव्रतानि च तान्येव तावेव प्रमादाप्रमादौ च । मोक्षाधिकारिणां ज्योतिर्योनिभिः किं कार्यम् ? ॥१॥" ३ " जात्यादिभिरवणं विहसति वर्त्तते न चाप्युपपाते। अहित छिमेक्षी प्रकाशवाद्यननुकूलः ॥ १॥" ४ "अविषहणाऽश्वरितगतयोऽननुवृत्तयश्चे मे गुरूणामपि ।" षट्त्रिंशं जीवाजीवविभक्ति - नामकम ध्ययनम् । संसारिजीववक्तव्यता । ॥ ३९० ॥

Loading...

Page Navigation
1 ... 791 792 793 794 795 796 797 798