Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 773
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच- न्द्रीया सुखबोधाख्या लघुवृत्तिः । षट्त्रिंशं जीवाजीवविभक्तिनामकमध्ययनम् । संसारिजीववक्तव्यता। ॥३८ ॥ XOXOXOXOXOXOXOXOXOXOXOXO) संसारत्था उ जे जीवा, दुविहा ते वियाहिया । तसा य थावरा चेव, थावरा तिविहा ती व्याख्या-स्पष्टम् ॥ ६८ ॥ त्रैविध्यमेवाहपुढवी आउजीवा य, तहेव य वणस्सई । इच्चेए थावरा तिविहा, तेसिं भेए सुणेह मे ॥ ६९ ॥ व्याख्या-स्पष्टम् ।। ६९ ॥ तत्र पृथिवीभेदानाहदुविहा पुढविजीवा उ, सुहमा बायरा तहा । पज्जत्तमप्पज्जत्ता, एवमेए दुहा पुणो ॥७॥ बायरा जे उ पज्जत्ता, दुविहा ते वियाहिया। सहा खरा य बोवा, सण्हा सत्तविहा तहिं॥७॥ किण्हा नीला य रुहिरा य, हालिद्दा सुकिला तहा। पंडुपणगमहिया, खरा छत्तीसईविहा ॥७२॥ पुढवी य सकरा वालुया य उवले सिला यलोणूसे । अय-उय-तंब-सीसंग-रुप्पे-सुवण्णे ययरे य॥ हरियोले हिंगुलए मैंणोसिला,सासगंजणपाले। अब्भपडलऽभवालय,बायरकाए मणिविहाणा। गोमिजए यरुयगे, "अंके फलिहे य लोहियक्खे योमरगय-मसारगल्ले, भुंयमोयग इंदैनीले य ७५ चंदण गेरुय हंसग), पुलैए सोगंधिए य बोद्धवे। चंदप्पभ वेरुलिए, जैलकते सूरकते य ॥७६॥ व्याख्या-स्पष्टम् । नवरम् -'लक्ष्णा' इह चूर्णितलोष्टकल्पा मृदुः पृथिवी तदात्मिका जीवा अप्युपचारतः श्लक्ष्णाः, एवमुत्तरत्राऽपि । 'खराः' कठिनाः ॥ सप्तविधत्वमेवाह-"किण्हे"त्यादि, "पंडु" त्ति पाण्डवः' आपाण्डुराः-आ-ईषत् | शुभ्रत्वभाज इत्यर्थः, इत्थं वर्णभेदेन पडिधत्वम् । इह च पाण्डुग्रहणं कृष्णादिवर्णानामपि स्वस्थानभेदान्तरसम्भवसूचकम् । पनक:-अत्यन्तसूक्ष्मरजोरूपः स एव मृत्तिका पनकमृत्तिका, पनकस्य च नभसि विवर्त्तमानस्य लोके पृथिवीत्वेनारूढत्वाद् भेदेनोपादानम् ॥ 'पृथिवी'ति शुद्धपृथिवी, 'शर्करा' लघूपलशकलरूपा, 'उपलः' गण्डशैलादिः, 'शिला च' वट्टा, XXXXXXXXXXXXX ॥३८॥

Loading...

Page Navigation
1 ... 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798