Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 765
________________ DXOXO श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । ॥३७६॥ आगासे तस्स देसे य, तप्पएसे य आहिए। अद्धासमए चेव, अरूवी दसहा भवे ॥६॥ पत्रिंशं व्याख्या-स्पष्टम् । नवरम्-देशः-त्रिभागादिः, प्रदेशस्तु-निरंशः ॥४-५-६ ॥ सम्प्रत्येतानेव क्षेत्रत आह- जीवाजीवधम्माधम्मे य दोऽवेए,लोगमित्ता वियाहिया।लोगालोगेय आगासे, समए समयखेत्तिए॥७॥ विभक्तिव्याख्या-स्पष्टम् ॥ ७॥ एतानेव कालत आह नामकमधम्माधम्मागासा, तिन्नि वि एए अणाइया। अपज्जवसिया चेव, सबद्धं तु वियाहिया ॥८॥ ध्ययनम् । समए वि संतई पप्प, एवमेव वियाहिया। आएसं पप्प साईए, सपज्जवसिए वि य ॥९॥ व्याख्या-धर्माधर्माकाशानि त्रीण्यपि 'एतानि' द्रव्याणि, अनादिकानि अपर्यवसितानि चैव, अत एव "सबद्धं तु" क्षेत्रतः कालतश्चा'सर्वाद्धामेव' सर्वदा स्वस्वरूपापरित्यागतो नित्यानीति यावत् ॥ 'सन्ततिम्' अपरापरोत्पत्तिरूपप्रवाहात्मिकां प्राप्य' आश्रित्य 'एवमेव' अनाद्यपर्यवसितत्वलक्षणेनैव प्रकारेण व्याख्यातः, 'आदेश' विशेष प्रतिनियतव्यक्त्यात्मकं शेषं स्पष्टम् ॥८-९॥ रूप्यजीवसम्प्रत्यमूर्त्तत्वेनाऽमीषां पर्यायाः प्ररूप्यमाणा अपि न संवित्तिमानेतुं शक्या इति भावतः प्ररूपणामनादृत्य द्रव्यतो रूपिणः वक्तव्यता। प्ररूपयितुमाह द्रव्यतो खंधा य खंधदेसा य, तप्पएसा तहेव य । परमाणुणो य बोद्धबा, रूविणो य चउबिहा ॥१०॥ रूप्यजीवव्याख्या-स्पष्टम् ॥ १०॥ इह च देशप्रदेशानां स्कन्धेष्वेवान्तर्भावात् स्कन्धाः परमाणवश्चेति समासतो द्वावेव वक्तव्यता। रूपिद्रव्यभेदौ, तयोश्च किं लक्षणम् ? इत्याहएगत्तेण पुहुत्तेण, खंधा य परमाणुणो। ॥३७६॥ व्याख्या-'एकत्वेन' समानपरिणतिरूपेण 'पृथक्त्वेन' परमाण्वन्तरैरसङ्घातरूपेण लक्ष्यन्त इति शेषः, स्कन्धाः|* चस्य भिन्नक्रमत्वात् परमाणवश्च । एतानेव क्षेत्रत आह

Loading...

Page Navigation
1 ... 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798