Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 769
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधा ख्या लघु वृत्तिः । ॥ ३७८ ॥ संठाणओ य चउरंसे, भइए से उ वण्णओ । गंधओ रसओ चैव, भइए फासओ वि य ॥ ४५ ॥ जे आययसंठाणे, भइए से उ वण्णओ । गंधओ रसओ चेव, भइए फासओ वि य ॥ ४६ ॥ व्याख्या — सुंगमान्येव ।। १५-१६-१७-१८-१९-२०-२१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२| ३३-३४-३५-३६-३७-३८-३९-४०-४१-४२-४३-४४-४५-४६ ॥ सम्प्रत्युपसंहरन्नुत्तरग्रन्थसम्बन्धमाह - एसा अजीवविभत्ती, समासेण वियाहिया । इत्तो जीवविभत्तिं, वुच्छामि अणुपुवसो ॥ ४७ ॥ व्याख्या – स्पष्टम् ॥ ४७ ॥ यथाप्रतिज्ञातमाह - संसारत्था य सिद्धा य, दुविहा जीवा वियाहिया । सिद्धा णेगविहा वृत्ता, तं मे कित्तयओ सुण ४८ व्याख्या - स्पष्टम् ॥ ४८ ॥ अनेकविधत्वमेव सिद्धानामुपाधिभेदत आह इत्थी पुरिससिद्धा य, तहेब य नपुंसगा । सलिंगे अन्नलिंगे य गिहिलिंगे तहे व य ॥ ४९ ॥ व्याख्या – स्पष्टम् | नवरम् — “गिहिलिंगे तहेव य" त्ति ' तथैवेत्युक्तसमुच्चये, चकारस्तु तीर्थसिद्धाद्यनुक्तभेदसंसूचकः ॥ ४९ ॥ सिद्धानेव अवगाहनतः क्षेत्रतश्चाह १ पूरणगलनधर्माण: पुद्गलाः, अत्र च गन्धौ द्वौ रसाः पञ्च, स्पर्शाः अष्ट, संस्थानानि पञ्च, एते च मीलिताः विंशतिः २०॥ एतावतो भङ्गान् प्रत्येकं पञ्चाऽपि वर्णा लभन्ते जातं शतम् १००। रसादयः अष्टादश पञ्चभिर्वर्णैमलितैः त्रयोविंशतिः २३ । ततश्च गन्धद्वयेन लक्ष्धा भङ्गानां षट्चत्वारिंशत् ४६ । एवं रसपञ्चकसंयोगे शतम् १००। स्पर्शाष्टकसंयोगे षत्रिंशं शतम् १३६ । परिमण्डलसंस्थाने यो वर्त्तते इति शेषः भाज्यः स तु सामान्यप्रक्रमेऽपि स्कन्धः, परमाणूनां संस्थानासम्भवाद् अत्र 'संस्थानपञ्चकसंयोगे शतम् १००। एवं वर्णादीनां सर्वभङ्गसङ्कलनया व्यशीत्यधिकानि चत्वारि शतानि ४८२ ॥ BXaXB षट् त्रिंशं जीवाजीव विभक्ति नामकम ध्ययनम् । जीवप्ररूपणायां सिद्ध जीववक्तव्यता । ॥ ३७८ ॥

Loading...

Page Navigation
1 ... 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798