Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala
View full book text
________________
चरणविधानम्।
मुंजइ सबलो एसो, इगवीसो होइ नायवो २१॥१०॥ द्वाविंशतौ परीषहेषु प्राक्कथितेषु यो भिक्षुर्यतते॥ त्रयोविंशत्यध्ययनयोगात् त्रयोविंशतिसूत्रकृतं तस्मिन् , त्रयोविंशतिसूत्रकृताध्ययनानि चेमानि-*"पुंडरिय किरियठाणं आहारपरिन्न पञ्चक्खाणकिरिया य । अणेगार अद्द नालंद सोलसाई च तेवीसं ॥१॥" तथा रूपम्-एकस्तदद्धिकेषु प्रक्रमात् सूत्रकृताध्ययनेभ्यः 'सुरेषु च' भवनपति-व्यन्तर-ज्योतिष्क-वैमानिकरूपेषु दशाष्टपञ्चैकविधेषु यो भिक्षुर्यतते यथावत्प्ररूपणादिना ॥ "पणवीस" त्ति पञ्चविंशतो "भावणाहिं" ति सुब्व्यत्ययाद् भावनासु' महाव्रतविषयासु, उक्तं हि
पणवीसं भावणाओ पन्नत्ताओ, तं जहा-ईरियासमिइ मणगुत्ती वयगुत्ती आलोइऊण पाणभोयणं आयोणभंडमत्तनिक्खेवणासमिई पढमवए । अणुवीइभासणया कोहेविवेगे लोहविवेगे भैयविवेगे होसविवेगे बिइयवए। उग्गहअणुन्नवणया उग्गहसीमजायणया सयमेव उग्गहअणुगिण्हणया साहम्मियउग्गहं अणुण्णविय परिभुजणया साहारणभत्तपाणं अणुन्नविय परिभुंजणया तईयवए । इत्थि-पसु-पंडगसंसत्तसयणाऽऽसणवजणया इत्थीकहविवजणया इत्थीण इंदियाण आलोयणवजणया पुत्वरयपुबकी लियाणं विसयाणं असरणया पणीयाहारविवज्जणयों चउत्थवए ।
भनक्ति शबल एष एकविंशतितमो भवति ज्ञातव्यः ॥१०॥" * “पौण्डरी क्रियास्थानमाहारपरिज्ञा प्रत्याख्यानक्रिया च । अनगार आों नालन्दः षोडश च प्रयोविंशतिः ॥१॥" "पञ्चविंशतिर्भावनाः प्रज्ञप्ताः। तद्यथा-ईर्यासमितिः १ मनोगुप्तिः २ वचोगुप्तिः ३ आलोक्य पान-भोजनम ॐ आदानभाण्डमात्रनिक्षेपणासमितिः ५ प्रथमव्रते । अनुवीचीभाषणता क्रोधबिवेकः २ लोभविवेकः ३ भयविवेकः | हास्यविवेकः ५ द्वितीयव्रते । अवग्रहानुज्ञापनता १ अवग्रहसीमयाचनता २ स्वयमेवाऽवग्रहानुग्रहणता ३ साधर्मिकावग्रहमनुज्ञाप्य
परिभुजनता ४ साधारणभक्तपानमनुज्ञाप्य परिभुअनता ५ तृतीयव्रते। १ स्त्री-पशु-पण्डकसंसक्तशयनासनवर्जनता स्वीकथाविवर्ज. उ०म०५९नता मी
नता २ स्त्रीणाम् इन्द्रियाणामालोकनवर्जनता ३ पूर्वरत-पूर्वक्रीडितानां विषयाणामसरणता ४ प्रणीताऽऽहारविवर्जनता ५ चतुर्थव्रते ।

Page Navigation
1 ... 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798