Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 752
________________ लेश्यानी लक्षणद्वारम् । तिविहं वा नवविहं वा सत्तावीसइविहं वा एक्कासीइविहं वा वि जाव तेयालदुसयविहं वा बहु वा बहुविहं वा परिणामं परिणमइ, एवं जाव सुक्कलेसा" इति सूत्रार्थः ॥ २०॥ लक्षणमाहपंचासवप्पवत्तो, तीहिं अगुत्तो छसू अविरओ य । तिवारंभपरिणओ, खुद्दो साहस्सिओ नरो २१ निद्धंधसपरिणामो, निस्संसो अजिइंदिओ। एयजोयसमाउत्तो, कण्हलेसं तु परिणमे ॥ २२॥ ईसाअमरिसअतवो, अविज माया अहीरिया य । गेही पओसे य सढे, पमत्ते रसलोलुए ॥ २३ ॥ आरंभओ अविरओ, खुद्दो साहस्सिओ नरो । एयजोगसमाउत्तो, नीललेसं तु परिणमे ॥२४॥ वंके वंकसमायारे, नियडिल्ले अणुजुए। पलिउंचग ओवहिए, मिच्छद्दिट्ठी अणारिए ॥२५॥ उप्फालगवाई य, तेणे आवि य मच्छरी । एयजोगसमाउत्तो, काउलेसं तु परिणमे ॥ २६॥ नीयावित्ती अचवले, अमाई अकुऊहले । विणीयविणए दंते, जोगवं उवहाणवं ॥२७॥ पियधम्मे दढधम्मे, वजभीरू हिएसए । एयजोगसमाउत्तो, तेउलेसं तु परिणमे ॥२८॥ पयणुक्कोहमाणे य, मायालोभे य पयणुए। पसंतचित्ते दंतप्पा, जोगवं उवहाणवं ॥२९॥ तहा य पयगुवाई य, उवसंते जिइंदिए। एयजोयसमाउत्तो, पम्हलेसं तु परिणमे ॥ ३०॥ अदृरुद्दाणि वजित्ता, धम्मसुक्काणि साहए । पसंतचित्ते दंतप्पा, समिए गुत्ते य गुत्तिसु ॥३१॥ सरागे वीयरागे वा, उवसंते जिइंदिए । एयजोगसमाउत्तो, सुक्कलेसं तु परिणमे ॥ ३२॥ | व्याख्या-पञ्चाश्रवप्रवृत्तः 'त्रिभिः' प्रस्तावान्मनोवाक्कायैः अगुप्तः 'षट्सु' जीवनिकायेषु अविरतः, तीव्राः-उत्कटाः |स्वरूपतोऽध्यवसायतो वा आरम्भाः-सावधव्यापारास्तत्परिणतः-तस्मिन्निरतः 'क्षुद्रः' सर्वस्यैवाऽहितैषी, सहसा-अप

Loading...

Page Navigation
1 ... 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798