Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 753
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः । 8XOXE ॥३७०॥ लोच्य प्रवर्त्तते साहसिकः चौर्यादिकृदित्यर्थः, नर उपलक्षणत्वात् ख्यादिर्वा ॥ "निद्धंधस" त्ति ऐहिकामुष्मिकापाय- चतुस्त्रिंश शङ्काविकलः परिणामो यस्य सः, तथा "निस्संसो" ति 'नृशंसः' निस्तृशो जीवान् विहिंसन् न मनागपि शङ्कते, अजि- लेश्याख्यतेन्द्रियः, एते च ते योगाश्च-व्यापारा एतद्योगास्तैः समायुक्त:-अन्वित एतद्योगसमायुक्तः कृष्णलेश्यामेव तुशब्दस्या- मध्ययनम् । |ऽवधारणार्थत्वात् परिणमेत् ॥ ईर्ष्या च-परगुणासहनम् अमर्षश्च-अत्यन्ताभिनिवेशः अतपश्च-तपोविपर्ययोऽमीषां समाहारः, 'अविद्या' कुशास्त्ररूपा, 'माया' प्रतीता, 'अहीकता च' असमाचारविषया निर्लज्जता, 'गृद्धिः' विषयेषु लाम्पट्यं, लेश्यानां लक्षण'प्रद्वेषश्च' अभेदोपचाराच्चेह सर्वत्र तद्वान् जन्तुरेवोच्यते, अत एव 'शठः' अलीकभाषणात् , 'प्रमत्तः' प्रकर्षेण जातिमदा-% द्वारम्। सेवनात्, 'रसलोलुपः' सातगवेषकश्च ॥ 'आरम्भात्' प्राण्युपमर्दाद् अविरतः शेषं प्राग्वत् ॥ वक्रः वचसा, वक्रसमाचारः क्रियया, निकृतिमान् मनसा, अनृजुकः कथञ्चिद् ऋजूकर्तुमशक्यतया, “पलिउंचग" त्ति प्रतिकुञ्चकः स्वदोषप्रच्छादकतया, उपधिः-छद्म तेन चरति औपधिकः सर्वत्र व्याजतः प्रवृत्तेः, एकार्थिकानि चैतानि, मिथ्यादृष्टिः | * अनार्यः ॥ "उप्फालग" त्ति उत्प्रासकं यथा पर उत्प्रास्यते दुष्टं च रागादिदोषवद् यथा भवत्येवं वदनशील उत्प्रासक दुष्टवादी, 'चः' समुच्चये, 'स्तेनः' चौरः, 'चः' समुच्चये, 'अपि च' इति पूरणे, मत्सरः-परसम्पदसहनं तद्वान् मत्सरी, शेष प्राग्वत् ॥ "नीयावित्ति" ति 'नीचैर्वृत्तिः' कायमनोवाग्भिरनुत्सिक्तः, योगः-स्वाध्यायादिव्यापारस्तद्वान् 'उपधानवान्' विहितशास्त्रोपचारः, शेषं स्पष्टम् ॥ प्रतनुक्रोधमानः, 'चः' पूरणे, माया लोभश्च प्रतनुको यस्येति शेषः, अत एव प्रशान्तचित्तो दान्तात्मा ॥ 'उपशान्तः' अनुद्भूटतयोपशान्ताकृतिः, शेषं स्पष्टम् ॥ आतरौद्रे वर्जयित्वा धर्मशुक्ले साधयेत् ॥३७०॥ यः स प्रशान्तचित्त इत्यादि, शेषं स्पष्टम् इति सूत्रद्वादशकार्थः ॥२१-२२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२॥ सम्प्रति स्थानद्वारमाह

Loading...

Page Navigation
1 ... 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798