Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 708
________________ CXCXCXC विंशतिः, तथा चाsse - * दवदवचारी - दुयं दुयं वचंतो इहेव अप्पाणं पवडणाइणा अन्ने य सत्ते वावायणाइणा असमाहीए जोयइ परलोगे य अप्पयं सत्तवहजणियकम्मुणा असमाहीए जोयइ १, एवमन्येष्वपि असमाधिस्थानत्वं भावनीयम् । अपमज्जिए ठाणनिसीयणाइ करेइ २, एवं दुप्पमज्जिए वि ३, अइरित्ताए सेज्जाए आसणे वा निवसइ निसीयइ वा ४, राइणिए परिभवइ ५, थेरोवघाई - सीलाई दोसेहिं थेरे उवहणइ त्ति वृत्तं हवइ ६, भूओवघाई - अणट्ठाए एगिंदियाइए उवहणइ त्ति वुत्तं हवइ ७, मुहुत्ते मुहुत्ते संजलइ ८, सई कुद्धो य अचंतकुद्धो हवइ ९, पिट्ठिमंसिए १०, अभिक्खणमोहारिणि भासइ जहा दासो तुमं चोरो वत्ति ११, नवाई अहिगरणाई करेइ १२, उवसंताणि य उईरेई १३, ससरक्खपाए अथंडिलाओ थंडिलं संकमइ, ससरक्खेहिं वा हत्थेहिं भिक्खं गेण्हइ १४, अकाले सज्झायं करेइ १५, असंखडस करेइ राईए वा महया सद्देण उल्लवइ १६, कलहं करेइ, तं वा करेइ जेण कलहो हवइ १७, तारिसं भासइ करेइ वा जेण सचो गणो झंझविओ अच्छइ १८, सूरोदयाओ अत्थमणं जाव भुंजइ १९, एसणासमिदं न पालेइ २०, यो भिक्षुर्यतते । एकविंशतौ शबलयन्ति - कर्बुरीकुर्वन्ति चारित्रमिति शबलाः- क्रियाविशेषास्तेषु, तथा चाऽऽगमः - * द्रुतद्रुतचारी - द्रुतं द्रुतं व्रजन् इहैवाऽऽत्मानं प्रपतनादिना अन्यांश्च सत्वान् व्यापादनादिनाऽसमाधौ योजयते, परलोके च आत्मानं सश्ववधजनितकर्मणाऽसमाधौ योजयति १, अप्रमार्जिते स्थान निषदनादिकं करोति २, एवं दुष्प्रमार्जितेऽपि ३, अतिरिक्तायां शय्यायां आसने वा निवसति निषीदति वा ४, रानिकान् परिभवति ५, स्थविरोपघाती-शीलादिदोषैः स्थविरान् उपहन्ति इत्युक्तं भवति ६, भूतोपघाती - अनर्थाय एकेन्द्रियादिकान् उपहन्ति इत्युक्तं भवति ७, मुहूर्ते मुहूर्त्ते संज्वलति ८, सकृत् क्रुद्धश्वात्यन्तक्रुद्धो भवति ९, पृष्ठमांसिकः १०, अभीक्ष्णमवधारिणीं भाषते - यथा दासत्वं चौरो वा इति ११, नघानि अधिकरणानि करोति १२, उपशान्तानि च उदीरयति १३, सरजस्कपाद अस्थण्डिलात् स्थण्डिलं सङ्क्रामति, सरजस्काभ्यां वा हस्ताभ्यां भिक्षां गृह्णाति १४, अकाले स्वाध्यायं करोति १५, असंस्कृतशब्दं करोति, रात्रौ वा महता शब्देन उलपति १६, कलहं करोति, तद् वा करोति येन कलहो भवति १७, तादृशं भाषते करोति वा येन सर्वो गणो झंझवित आस्ते १८, सूर्योदयाद् अस्तमनं यावद् भुते १९, एषणासमितिं न पालयति २० ॥ चरणविधानम् ।

Loading...

Page Navigation
1 ... 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798