Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 737
________________ श्रीउत्तराध्ययनसूत्रे श्रीनेमिच न्द्रीया सुखबोधाख्या लघुवृत्तिः।। द्वात्रिंश प्रमादस्थानाख्यमध्ययनम् । प्रमादस्य स्थानानि । ॥३६२॥ गए व" त्ति करेण्या मार्गेण-निजपथेन अपहृतः-आकृष्टः करेणुमार्गापहृतः 'गज इव' हस्तीव, स हि मदान्धोऽप्यदूरवर्तिनी करिणीमुपदर्य तद्रूपादिमोहितः तन्मार्गानुगामितया गृह्यते, ततः सङ्ग्रामादिषु विनाशमाप्नोति । आह एवं चक्षुरादीन्द्रियवशादेव गजस्य प्रवृत्तिरिति कथमस्य दृष्टान्तत्वेनाऽभिधानम् ? उच्यते-एवमेतत् , मनःप्राधान्यविवक्षया तु एतन्नेयम् इत्यष्टसप्ततिसूत्रार्थः ।। २२-२३-२४-२५-२६-२७-२८-२९-३०-३१-३२-३३-३४-३५-३६-३७-३८-३९४०-४१-४२-४३-४४-४५-४६-४७-४८-४९-५०-५१-५२-५३-५४-५५-५६-५७-५८-५९-६०-६१-६२-६३-६४६५-६६-६७-६८-६९-७०-७१-७२-७३-७४-७५-७६-७७-७८-७९-८०-८१-८२-८३-८४-८५-८६-८७-८८-८९९०-९१-९२-९३-९४-९५-९६-९७-९८-९९ ॥ उक्तमेवार्थ सङ्केपत उपसंहारव्याजेनाऽऽह एविंदियत्था य मणस्स अत्था, दुक्खस्स हेडं मणुयस्स रागिणो। ते चेव थेवं पि कयाइ दुक्खं, न वीयरागस्स करिति किंचि ॥१०॥ व्याख्या-'एवम्' उक्तन्यायेन इन्द्रियार्थाः, चस्य भिन्नक्रमत्वाद् मनसोऽर्थाश्च उपलक्षणत्वाद् इन्द्रियमनांसि च दुःखस्य हेतवो मनुजस्य रागिणः, उपलक्षणत्वाद् द्वेषिणश्च । ते चैव स्तोकमपि कदाचिद् दुःखं न 'वीतरागस्ये'ति विगतरागद्वेषस्य कुर्वन्ति 'किञ्चिदिति शारीरं मानसं चेति सूत्रार्थः ॥ १०॥ ननु न कश्चन कामभोगेषु सत्सु वीतरागः सम्भवति, तत्कथमस्य दुःखाभावः ? उच्यते न कामभोगा समयं उति, न यावि भोगा विगई उति । जे तप्पओसी य परिग्गही य, सो तेसु मोहा विगइं उवेइ ॥१०१॥ व्याख्या-न कामभोगाः 'समतां' रागद्वेषाऽभावरूपाम् 'उपयान्ति' उपगच्छन्ति हेतुत्वेनेति गम्यते, तद्धेतुत्वे हि ॥३६२॥

Loading...

Page Navigation
1 ... 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798