Book Title: Uttaradhyayanani
Author(s): Nemichandracharya
Publisher: Pushpachandra Kshemchandra Balapurwala

View full book text
Previous | Next

Page 688
________________ मेण क्रियमाणं षण्मासान्तं परिगृह्यते। तथा श्रेणिरेव श्रेण्या गुणिता प्रतरतप उच्यते, इह चाऽव्यामोहार्थं चतुर्थषष्टाष्टमद- बाह्यतपसः शमाख्यपदचतुष्टयात्मिका श्रेणिर्विवक्ष्यते, सा च चतुर्भिर्गुणिता षोडशपदात्मकः प्रतरो भवति । अयं चाऽऽयामतो स्वरूपम् । विस्तरतश्च तुल्य इत्यस्य स्थापनोपाय उच्यते-"एकाद्याद्या व्यवस्थाप्याः, पतयो हि यथा क्रमम् । द्वितीयाद्याः क्रमाञ्चैताः, XI पूरयेदेककादिभिः॥१॥" स्थापना चेयम्-||२|३|| 'घनः' इति घनतपः, 'चः' पूरणे, 'तथेति समुच्चये,X या भवतीति च क्रिया प्रतितपोभेदं योजनीया । अत्र षोडशपदात्मकः प्रतरः पदचतुष्टयात्मिकया श्रेण्या | गुणितो घनो भवति, आगतं चतुःषष्टिः ६४, २ स्थापना पूर्विकैव, नवरं बाहल्यतोऽपि पदचतुष्टयात्मकत्वं विशेषः, एतदुपलक्षितं तपो घनतप उच्यते ।। ३] 'चः'समुच्चये। 'तथा भवति वर्गश्च' इति इहापि प्रक्रमाद्वर्ग इति वर्गतपः, तत्र च घन एव घनेन गुणितो वर्गों भवति, ततश्चतु:षष्टिः चतुःषष्ट्यैव गुणिता जातानि षण्णवत्यधिकानि चत्वारि सहस्राणि, एतदुपलक्षितं तपो वर्गतपः॥ 'ततश्च' वर्गतपसोऽनन्तरं 'वर्गवर्गः' इति वर्गवर्गतपः 'तुः' समुच्चये पञ्चमम् , अत्र वर्ग एव यदा वर्गेण गुण्यते तदा वर्गवर्गों भवति, यथा चत्वारि सहस्राणि षण्णवत्य|धिकानि तावतैव गुणितानि जातैका कोटिः सप्तषष्टिलक्षाः सप्तसप्ततिसहस्राणि द्वे शते षोडशाधिके, अङ्कतोऽपि १६७७७२१६, एतदुपलक्षितं तपो वर्गवर्गतप इत्युच्यते । एवं पदचतुष्टयमाश्रित्य श्रेण्यादितपो दार्शतम् । एतदनुसारेण पञ्चादिपदेष्वपि एतत्परिभावना कार्या । षष्ठकं 'प्रकीर्णतपः' यत् श्रेण्यादिनियतरच नाविरहितं स्वशक्त्यपेक्षं यथाकथञ्चिद् विधीयते, तञ्च नमस्कारसहितादि पूर्वपुरुषाचरितं यवमध्य-वनमध्य-चन्द्रप्रतिमादि । इत्थं भेदानभिधायोपसं-IX हारमाह-"मणइच्छियचित्तत्थो" ति मनस ईप्सितः-इष्टः चित्रः-अनेकप्रकारः अर्थः- स्वर्गापवर्गादिः तेजोलेश्यादिर्वा यस्मात् तद् मनईप्सितचित्रार्थ ज्ञातव्यं भवति 'इत्वरकं' प्रक्रमाद् अनशनाख्यं तपः ॥ सम्प्रति मरणकालमनशनं

Loading...

Page Navigation
1 ... 686 687 688 689 690 691 692 693 694 695 696 697 698 699 700 701 702 703 704 705 706 707 708 709 710 711 712 713 714 715 716 717 718 719 720 721 722 723 724 725 726 727 728 729 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798